________________
( etc) श्रभिधानराजेन्द्रः ।
वरुणवर
ये हंसासणाई० जाव दिसासोबन्थिया सणारं सवफालियामयारं अच्छाई० जाव पडिरूवाई, वरुणवरे गं दीवे तत्थ तत्थ देसे तर्हि तर्हि बहवे जातिमंडवगा जूहिया मंडवगा म लियामंडवगा नवमालियामंडवगा वासंतियमंडवगा दearer मंडवा सूरुलियामंडवगा तंबोल्लमंडवगा अफायामंडवगा श्रइमुत्तमंडवगा मुद्दियामंडवगा मालुयामंडवगा सा [स] मलयामंडवगा सव्वफालिहामया श्रच्छा० जाव प डिवा, तेसुं जाइमंडवे सु० जाव सा [सो] मलयामंडवेसु बहवे पुढविसिलापट्टगा पनता अप्पेगइया हंसा सणसंठिया अप्पेगइया कोचा सणसंठिया० जाव अप्पेगइया दिसासो बत्थिया सणसंठिया अप्पेगइया वरसयणविसिटुसंठा
संठिया सवफालिहामया अच्छा० जाव पडिरुवा । तत्थ एं बहने वाणमंतरा देवा देवीओ य श्रासयंति संयंति चिति निसीयंति तुयङ्कंति रमंति ललति की लंति पुरा पोराणां सुचिक्षाणं सुप्परकंताणं सुभाणं कडां कम्माणं कल्लाणां फलवित्तिविसेसे पच्चणुभवमाणा विहरंति” एतत्सर्वे प्राग्वत् व्याख्येयम्, नवरं पुस्तकेष्वन्यथा अन्यथा पाठ इति यथावस्थितपाठप्रतिपत्त्यर्थे सूत्रमपि लिखितमस्ति तावदेवं यस्माद्वरवारुणी ass वाप्यादिषु उदकं तस्मादेष द्वीपो वरुणवरः । अम्यच्च वरुण - वरुणप्रभौ चात्र वरुणवरे द्वीपे द्वौ देवौ मfast यावत्पल्योपस्थितिको परिवसतस्तस्माद्वरुणवरो वरुणदेवप्रधानः, तथाचाह 'से एएण्ट्टेस' मित्यादि चन्द्रादिसंख्याप्रतिपादनार्थमाह ' वरुणवरे णं दीवे कर चंदा पभासिसु' इत्यादिपाठसिद्धम् सर्वत्र संख्येयतयाऽभिधानात् । जी० ३ प्रति० २ उ० । अनु० सू० प्र० । ० प्र० । वरुणा - वरुणा - स्त्री० । अच्छजनपदप्रधाननगर्थ्याम्, वरुणा अच्छा य' वरुणा नगरी, अच्छो- देशः । अन्ये तु - वरुणा अच्छा पुरीस्याहुः । प्रव० २७५ द्वार । वरुणोद-वरुणोद- पुं० । वरुणवरद्वीपस्याभितः समुद्रे, जी० ।
वरुणवरं यं दोवं वारुणोदे गामं समुद्दे वट्टे वलया० जाव चिट्ठति, समचकबाल० विसम० तहेव सव्वं भाणियब्वं विक्खंभपरिक्खेवो संखेआई जोयणसहस्साइं दारंतरं च पउमवरवयसंडे पएसा जीवा अत्थो गोयमा ! वारुणोदस्स
समुहस्स उदये से जहानामए चंदप्पभाए वा मणिसिलागाइ वा वरसीधुवरवारुणीइ वा पत्तासवेइ वा पुफासवेइ वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जातिप्पसनाइ वा खज्जूरसारेइ वा सुद्दियासारे वा कापिसायखाइ वा सुपकक्खोयरसेइ वा पभूतसंभारसं - चिता पोसमाससतभिसयजोगोवचिता निरुवहतविसिहदिसकालोवयारा सुधोता उकोसग पिट्ठपुट्ठा मुखईतवरकिमदिकद्दमा कोपसन्ना अच्छा वरवारुणी अतिरसा जंबूफलपुष्पा सुजाता इसी उडावलंबिणी महियमहुरपेजा ईसासिरत्तणेता को मलकवोलकरणी० जावासादिता विसदिता णिहुयसंलावकरणहरिसपीतिजण
Jain Education International
वरुणोद
णी संतो सततविन्चोकहावविन्भमविलासवेल्लहलगमणकरणी विरणग्रहियसत्तजगणी य होति संगामदेसकाले कयरणसमरपसरकरणी कढियाणविज्जुपयतिहिययाणमउकरणीय होति उववेसिता समाया गर्ति खलावेतिय सयलम्मि वि सुभासवुप्पालिया समरभग्गवणोसहयारसुरभिरसदीविया सुगंधा आसायणिञ्जा विस्सायणिजा पगिजा दप्पणिजा मयणिजा सम्बिदियगातपल्हातणिजा असला मांसला पेसला (ईसी अट्ठावलंबिणी ईसी तंबच्छिकरणी ईसी वोच्छेया कडुआ ) वमेणं उववेता गंधेणं उबवेया रसेणं उववेया फासेणं उववेया भवे एयारूवे सिया ?, गोयमा ! नो तिणट्टे समट्ठे वरुणोदस्स णं समुद्दस्त उदये एतो इट्ठतरे • जाव उदए । से एएणद्वेगं एवं वुच्चति० त रथ णं वारुणिवारुणकंता देवा महिड्डिया • जाव परिवसंति, से एए ० जाव खिच्चे, सव्वं जोतिससंखेजकेण णायव्वं वारुणवरे णं दीवे कइ चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा ( सू० - १८० )
' वरुणवरं णं दीव' मित्यादि वरुणवरमिति पूर्ववत्, वरुगोदः - समुद्रो वृत्तो- वलयाकारसंस्थानसंस्थितः सर्वतःसमन्तात् संपरिक्षिप्य तिष्ठति, यथैव पुष्करोदसमुद्रस्य वक्तव्यता तथैवास्यापि यावज्जीवोपपातसूत्रद्वयम् । संप्रति नामनिबन्धनमभिधित्सुराह -' से केलट्टेरा' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - वरुणोदः - समुद्रो वरुणोदः समुद्र इति, भगवानाह - गौतम! वरुणोदस्य-समुद्रस्योदकम्, सा लोकप्रसिद्धा यथा नाम चन्द्रप्रभेति वा चन्द्रस्येव प्रभा- श्राकारो यस्याः सा चन्द्रप्रभा - सुराविशेषः, इतिश ब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवमन्यत्रापि, मणिशलाकेव मणिशलाका, वरं च तत् सीधू च वरसीधू वरा वासौ वारुणीव बरवारुणी, धातकीपत्ररससार श्रासवः पत्रासवः, एवं पुष्पासवः फलासवश्च परिभावनीयः, चोयो - गन्धद्रव्यं तत्सार श्रासवः चोयासवः, मधुमेरकौ लोकादवसातव्यौ मद्यविशेषौ जातिपुष्पवासिता प्रसन्ना जातिप्रसन्ना, मूलदलखर्जूरसार ब्रासवः सर्जूरसारः, मृद्वीका - द्राक्षा तत्सारनिष्पन्न श्रासवो मृद्वीकासारः, कापिशयनं मद्यविशेषः सुपकः -सुपरिपाकागतो यः क्षोदरस इक्षुरसस्त निष्पन्न त्रासवः सुपकेतुरसः, श्रष्टवारपिष्टप्रदाननिष्पन्ना अष्टपिष्टनिष्ठिता जम्बूफलकालिवरप्रसना सुराविशेषः, उत्कर्षेण मदं प्राप्ता उत्कर्षमदप्राप्ता आसला - श्रास्वादनीया मांसला - बहला पेसला-मनोज्ञा ईषत् श्रष्ठमवलम्बते ततः परमतिप्रकृष्टास्वादगुणरसोपेतत्वात्, झटिति परतः प्रयाति ईषदोष्ठावलम्बिनी, तथा-ईषत्तानाक्षिकरणी, तथा-ईपत्-मनाक व्यवच्छेदे पानोत्तरकालं कटुका तीक्ष्णेति भावः, एलाद्युपबृंहकद्रव्यसमायोगात्, तथा वर्णेनातिशायिना एवं गन्धेन स्पशेन उपपेता श्रास्वादनीया - महतामप्यास्वादयितुं योग्या, विस्वादनीया विशेषत आस्वादयितुं योग्या प्रतिपरमास्वा
For Private Personal Use Only
www.jainelibrary.org