________________
वरुण
सच
एवं यावदच्युतस्य। स्था० ४ ठा० १३० । दक्षिणयोः कृष्णराज्योमध्ये शुभंकरे विमाने, लोकान्तिकदेवे व स्था० ८ डा० ३ ० । ० । श्रাमा श्रीमुनिसुवनस्य शासनयज्ञे स स चतुर्मुखस्त्रिनेत्रः असितवर्णो वृषभवाहनो जटामुकुटभूषितोअष्टभुजो बीजपूरकगदावाणशक्तियुक्तदक्षिण करकमलचतुष्को नकुलपद्मधनुः परयुयुजबामपाणिचतुष्टय ० २६ द्वार | भोगपुरवास्तव्ये स्वनामख्याते भावके, ध० २० । तद्वर्णनं चैवम्
( ८६६ ) अभिधानराजेन्द्रः । वरुणप्पभ आगमविधिविपरीते, तत्वाभ्यासेऽपि रज्येत १ ॥ २१ ॥ किं वत्स! सरसपिसिनी विसविरोत्पन्नसहित्यः कादम्बो हि कदम्बे, लिम्त्रं वाऽऽलम्बते कापि ? ॥ २२ ॥ जलमुविमुक्रमुक्ताफलनिर्मल सलिलविन्दुपानयः । कस्मलनडुलनीरं, वप्पीहो पीटते किं नु ॥ २३ ॥ बहुनिष्कृत्रिमपत्रिम-फलमरसारं विलोक्य सहकारम् । चेतोऽपि दधीत कदापि किं शुक्रः किंशुकसतृष्णम् ॥२४॥
तपसः कर्तुः समतां सापि जैनमुनेः । कोsन्यत्र मुनौ सुमनाः, स्वमनः कुर्वीत वीततमाः १ ॥ २५ ॥ अथ विहितसन्निधानो, पगजेन्द्रे सुलस इत्युचे । किं तात ! पातकादपि न विभेषि महात्मनो निन्दन् ? ॥२६॥ मासविधाता, निर्दोषसमतस्यविज्ञाता ।
"वरमलयजतरव इव, प्रासादा यत्र भोगिजनकलिताः । सनतं संतापहरा, भोगपुरं नाम त्रिदशपुरम् ॥ १ ॥ वरुणस्तत्र महेभ्यः, सर्वेभ्यः पुरजनेभ्य आढ्यतरः । गमसंगमसुभगागम-निगदितविधिविशदपदपथिकः ॥ २ ॥ तस्य च नितान्तकान्ता, श्रीकान्ता संहिता भवत्कान्ता ॥ तनवः सुसुखस-द्विनवादिगुणाम्भसः कलशः ||३|| अथ नगरे भवचक्रे, चक्रेश्वरशक्रचक्रघलदलनः । निवसति वसतिदुस्तर तरतमयां मोहभूभर्ता ॥ ५ ॥ सहसा सोऽन्येद्युरभू-चिन्ताचयचुम्बितः समासीनः । अथरागकेशरी स्मा-ह विस्मितस्तात ! ननु किमिदम् ॥५॥ यत्त्वयि कुपिते शते व विद्याचरी त्रिलोकीयम् । चिन्तासन्तानाव-गतपरिवर्तिनी भवति ॥ ६ ॥ कृतनिखिलश बलभर-शातस्तातस्तु वदति यथिन्ताम् । तत् किमपि महश्चित्रं, मोहोऽथ जगाद हे ३ वत्स ! ॥ ७ ॥ चारित्रधर्मनामा, वामात्मा ननु सदागमो ऽप्यस्ति । उद्दाम सदानमदुष्ट-दुष्टसाहाय्यदुर्लखितः ॥८॥ रागः प्राह चिरूपक-मसाधुना किमधुनाऽमुना च । मोहः स्माइन सम्प्रति, यत्स! कृतं किन्तु कर्त्ताऽसौ ॥६॥ भोगपुरेऽस्ति सदागम-वचने करुचिः शुचिर्वरुभ्यः । तस्य तनूजः सुलसः, प्रज्ञाविज्ञानकुलभवनम् ॥ २० ॥ सं यदि सागमोऽयं व्युद्धादयिता निजे मते दुष्टः । निश्चितमस्माकम्प सिरकन्दयिता स एव तदा ॥ ११ ॥ रागोऽभ्धादहं लघु, कुटष्टिरागेण निजकरुपेण । तमधिष्ठाय विधास्ये, वशंवदं तातपादानाम् ॥ १२ ॥ मोदो जगाद तु, साधू साधुवच्च तत्र भवतु । कुशलं पथ्यनुजोऽयं, द्वेषगजेन्द्रः सहायस्ते ॥ १३ ॥ पित्रा तावित्युक्का-पसुलर्स जग्मतुस्तदा त नगरे कश्चिच्चरकः, सुदुस्तपं तप्यते हि तपः ॥ १४ ॥ तं नतु भूरि-मन्तं यीय पुरजनं सर्वम् । सुलसः कौतुकितमना त्या प्रतिपपातोचैः ॥ १५ ॥ लब्धावखरेणाधो कुरा सुधिन । तममन्यत तस्यधिया गुरुमिव देवमिव जनकमिव ॥ १६ ॥ प्रतिदिवसमसमभक्ति-स्तं प्रणमति नीति पर्युपास्ते व कृतकृत्यं मन्वानः परिहतसकलान्यक संच्यः ॥ १७ ॥ श्रथ विज्ञाय सदागम-निषिद्धविधिलालसं सुतं सुलसम् । रुस्तम्यति दिनमिति निगदनि ॥१०॥ रागादिवीरविजयी, कृतसुरसेवः सदा जिनो देवः । शक्त्या जिनगदितागम-विधिकरणपरः स साधुगुरुः ॥ १६ ॥ गतसकलदृपणगणं, विलसन्निःशेषभूषणं परमम् । श्रागमतत्त्वं नित्यं यस्य गृहे ज्ञायते वत्स ! ॥ २० ॥ महि कथा-दर्शि दर्शिने पा
Jain Education International
---
-
,
"
श्रमुना मुनिना सदृशः कोऽन्यः सकलेऽपि भूमितले ||२७|| अदद गुणिष्यषि रागं निवारयन् धारयन् मनो मसिनम् । का जगति गतिस्तव पापभाविनी भाव्यकल्याण ! ॥२८॥ धरुणोदये प्रदीप इव । दयो थिए धिग विलसित-मसममि दृष्टिरागस्य ॥ २६ ॥ अपि कामस्नेहाल्यो, रायौ भन्याङ्गिना सुखनिवाय । विदुषाऽपि दुरुच्छेदः, पापीयान् दृष्टिरागस्तु ॥ ३० ॥ कलिकालविलसितं त न वाकूनुलं पचेलिमं कर्म । जनोऽयं सदायमार्थेऽपि मूढमनाः ॥ ३९ ॥ कि बाकी जनोऽयं पिशाचकी वाऽथवा किमुन्मत्तः । आगमविधि विना यत् कुरुतेऽन्यत्रापि तस्यधियम् ॥३२॥ भविनो भवे भवेयुः कथमेते दुःखमागलितमतयः १ तीर्थाधिनाथगदितो, यदि न स्यादागमो भगवान् ॥ ३३ ॥ चितानयेन तनयेन, किमधुना किममुनाऽपि विभवेन । श्रीमन्तमागममहं सेविष्ये सङ्गनिर्मुक्तः ॥ ३४ ॥ एवं ध्यात्वा वरुणः, स्वधनं पात्रे ददौ प्रविवजिषुः । तत्र तदानीमागा-सुनी मुनिराज ॥ ३४ ॥ इभ्यस्तन्नमनार्थ, प्रययौ नत्वा गुरून् समयविधिना । निषसाद यथास्थानक-मथ सूरिर्देशनां चक्रे ॥ ३६ ॥ २०२० ६ ० चतुःकरप्रमादेवायासैककरदेवानिर्मायके मधुपुरवाव्ये आयके, उत्त० अ० अहोरा त्रस्य पञ्चदशे मुहूर्त्ते, सू० प्र० १० पाहु० । द० प० । ज्यो० । पुष्कलावतीजिये पुष्कलावतिनगरेऽतिकृपणे सार्थवा दर्श० १ तत्त्व ।
ध०
वरुणकाइय वरुणकायिक- पुं० शक्रलोकपालस्य वरुणस्याभियोग्येषु देवेषु भ० ३ ० ७ उ० ।
वरुणाई वरुणनदी स्त्री कालिञ्जराटव्यां वनामख्यातायां नद्याम, कालिञ्जराटव्यां वरुणनदीतीरे ऋषभजिनभवनम् । सङ्घा० १ प्रस्ता० १ अधि० ।
वरुणदेवकाइय- वरुणदेवकायिक- पुं० स्वनामध्यातेषु श
लोकपालस्य परस्वाभियोगिकदेवेषु भ० ७ ० ३ ० वरुणदेवा- वरुणदेवा- स्त्री० । मेतार्यस्य वीरदशम गणधरस्य मातर, आ० म० १ ० । ० चू० । वरुणष्पभ - वरुणप्रभ-पुं० । वरुणद्वीपदेवे, सू० प्र०१६ पाहु० । द्वी । शक्रादिलोकपालस्य वरुणस्य उत्पातपर्वते, स्था० १०
ठा० ३ उ० ।
For Private & Personal Use Only
www.jainelibrary.org