________________
वरला
अभिधानराजेन्द्रः। वरला-वरला-स्त्री० । हंस्याम् , “वरलाओ हंसीओ।" पा- धि० ८ क्षण । ग० । (वर्णवादे गुरुप्रत्यनीकवाराहमिहिरइ० ना० १२५ गाथा।
सम्बन्धो भद्दबाहु' शब्दे पश्चमभागे १३६६ पृष्ठे गतः।) वरवइरविग्गहिय-वरवज्रविग्रहिक-पुं० । वरवज्रस्येव ग्रह | वराहरुहिर-वराहरुधिर-न । वराहः शूकरस्तस्य रुधिरम्प्राकृतियस्य स स्वार्थिकप्रत्यये वरवजविग्रहिकः । मध्य- । शूकरशोणितम् , तद्धि अतिशोणितं भवति । अतिलोहिते तामे, भ०२ श०८ उ०।
वराहरक्ने, रा०। वरवम-वरवर्ण-पुं०। प्रधानचन्दने, औ० ।
वराही-वराही-स्त्री परिव्राजकसम्बन्धिन्यां वराहविकुर्वणावरवराह-वरवराह-पुं० । श्रेष्ठशूकरे, तं।
त्मिकायां विद्यायाम् , आ. क. १ ० । प्रा० म० । वरवरिया-वरवरिका-स्त्री० । समयपरिभाषया, वरं याचध्वं
विशे० । कल्प। वरं याचध्वमित्येवं घोषणायाम् , श्रा०म०१०। प्राय।
| वरिदृ-वरिष्ठ-न० । प्रधाने, औ०। प्राचा। ('महादाण' शब्देऽस्मिन्नेव भागे १६१ पृष्ठे स्वरूपमस्याः
| वरिम्ह-वर्मन-न० । काये, द्वा० २६ द्वा० । प्रतिपादितम् ।)
| वरिय-वर्य-त्रि० । " स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्" वरवारण-वरवारण- पुं०। प्रधानगजेन्द्रे तंगोलाप्रश्नाजी। ॥८।२।१०७ ॥ इति संयुक्तस्य यात्पूर्व कारः । प्रा० । " वरवारणमत्ततुल्लविकमविलासियगई" अस्य व्याख्या- | प्रधाने, सूत्र०२ श्रु०२ १०३ उ०। अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्। वरिस-वृष-धा० वर्षणे, "वृषादीनामरिः "॥८॥४।२३५॥ मत्तो-मदोन्मत्तो यो वरः-प्रधानो भद्रजातिको वारणो हस्ती
| 'वृष' इत्येवं प्रकाराणां धातूनामृवर्णस्यारि इत्यादेशो भवतस्य तुल्यः सदृशो विक्रमः-पराक्रमो विलासिता-विलासः
ति । वरिसह । वर्षति । प्रा० ४ पाद । संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्ययः । वि.
वर्ष-न० । “श-प-तप्त-वजे वा ॥" ८ ।२।१०५॥ इति लासवती गतिर्गमनं येषां ते वरवारणमत्ततुल्यविक्रमविलासितगतयः । जी०३ प्रति०२ उ०।।
संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः । वरिसं । प्रा० । "वत्स सं. वरवारुणी-वरवारुणी-स्त्री० । वरा चासो वारुणी वरवा- वत्सर संवदित्यादि पर्यायाः" है। वत्सरे, उत्त०७०। रुणी । जी० ३ प्रति० ४ अधिः । उत्तमवारुणीनामके मदि-|
परिसकएह-वर्षकृष्ण-पुं० । काश्यपगोत्रावान्तरगोत्रप्रवर्तके राभेदे, जी०३ प्रति०४ अधि०। प्रश्न ।
ऋषिभेदे, तद्गोत्रपुरुषेषु च । स्था० ८ ठा० ३ उ०। वरसमाहि-वरसमाधि-पुं० । परमस्वास्थ्यरूपे भावसमाधौ, बरिसगंथि-वर्षग्रन्थि-स्त्री० । जन्मदिनोत्सवे, यत्र वर्षे वर्ष ध०२ अधिक। ल०।
प्रतिसंख्याशापनार्थ ग्रन्थिबन्धः क्रियते । शा० १ १०८० वरसासण-वरशासन-न०। अनुत्तरे शासने,क० प्र०१० प्रक०। वरिसधर-वर्षधर-पुं० । वर्द्धितकीकरणेन नपुंसकीकृते अन्तःवरसिटू-वरसिष्ट-न० । शकलोकपालस्य वरशिष्टस्य विमाने, पुरमहलके, भ०६ श० ३३ उ० । क० प्र० । औः । भ०३ श. ७ उ०। ( वक्तव्यता'लोगपाल' शब्देऽस्मिन्नेव | वरिसा-वर्षा-स्त्री० । "श-र्ष-तप्त-वजे वा"॥८। २।१०५ ॥ भागे गता।)
इतीकारः। प्रा० । श्रावणभाद्रपदमासयोः,स्था०६ ठा०३ उ० । वरसीध-वरसीध-न० । वर च तत्सीधु वरसाधु, जी० ३ वरिसारत्त--वर्षारात्र-पुं० भाद्रपदाश्वयुग्मासद्धयरूपे तमेदे,
प्रति०४अधिक मदिराविशषे, जी०३ प्रति०४ अधिक। झा०१०१०। स्था०। सू. प्रचं० प्र० । श्रा० म० वरहाड-निरस-धा० । बहिदंशसंयोगानुकूले व्यापार, " नि- रि-वर्ट-पं०।"ई-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यादिष्वित्" स्सरे-हर-नील-धाड-वरहाडाः "॥ ८ । ४ । ७६ ॥ इति
२।१०४॥ इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः । मयूरकनिस्सरतेवरहाडादेशः। वरहाडइ । निस्सरति। प्रा. ४पाद।।
| लागे, प्रा०२पाद। वरहिण-वर्हिा -पुं० । मयूरे, जी० १ प्रति० । नि० चू० । ।
वरुंट-वरुएट-पुं० । विच्छिके, शिल्पविशेषोपजीवके, प्रज्ञा रा० । प्रश्न। श्राचा०। प्रज्ञा०।
१६ पद । अनु० । स्था। वराग-वराक-पुं। तपस्विनि, प्रश्न०१ श्राथ. द्वार । तं० ।।
वरुण-वरुण-पुं०। स्वनामख्याते नागनप्तके, भ०० उ० दुःखमोक्षार्थमभ्युद्यते,मत्र.१ २०११०१ उ० । अपुष्टधर्मिणि,
( ' रहमुसल' शब्द ५०० पृष्ठे वक्तव्यता।) शकस्य पशिदशा०६ अ०। अशक्ने, यः सर्वथाऽशक्तः प१प्रायः स वराक
मदिग्लोकपाले. (वक्तव्यता ' लोगपाल 'शब्देऽस्मिन्चेव भा. उच्यते, वृ० १ उ०२ प्रक। श्रा० म०।
गे७२७ पृष्ठे गता। )(वरुणस्य शताञ्जलं विमानं वरुखकाविका वराडय-वराटक-न । दक्षिणापथीये जनपदविशेष, दर्श०२॥
वरुणदेवकायिका नागकुमाग नागकुमार्य उदधिकुमारा उद तत्व । कपर्दके, । उत्त० ३६ अ० जी०। प्रज्ञा० । आव०।
धिकुमार्यः स्तनितकुमाराः स्तनितकुमार्यश्च वशे निन्नीति अनु । श्रा०म०। पिंक
'लोगपाल' शब्दे ७९७ पृष्ठे उक्तम् ।) शभिषजो नवमगह-वगह-पुं० । शूकर, श्री. जं०। रा०। प्रव० जी०। प्रस्य देवयोः, स्था।
प्रज्ञा । "कोलो किडी वराहो" । पाइ० ना० १२७ गाथा। दो वरुणा । स्था० २ ठा०३ उ० । वराहमिहिर-वराहमिहिर-पुं० । भद्रबाहुस्वामिभ्रातरि, वा- . अनुचिमरस्य पश्चिमदिक्पालो वरुणः । स्वा०४ा. राह्याः सहिताया: कार के स्वनापल्याते द्विजे, कल्प२-१उ । बलेरुत्तरदिक्पालो वरुपः, ईशानस्य पश्चिमदिकपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org