________________
वररुह
(८४)
अभिधानराजेन्द्रः। तद्वक्तव्यता चेयम्
बरपोय-परपोत-पुं० । वोहित्थे, प्रश्न० ४ आश्र० द्वार। जइ णं दसमस्स उक्खेवी एवं खलु जंबू ! तेणं |
वरप्पसबा-वरप्रसना-स्त्री० । सुराविशेष, जी. ३ प्रतिक कालेणं तेणं समएणं साएयं णामे पयरे होत्था, उत्तर-| ४ अधिक। कुरुउजाणे पासमियो जक्खो मित्तणंदी राया, सिरिकं-वफलग-वरफलक-न०
| वरफलग-वरफलक-न० । प्रधानफलके,प्रश्न०३आश्र० द्वार। ता देवी वरदने कुमारे वीरसेणपामोक्खा णं पंच देवी
वरफलिह-वरस्फटिक-न०। प्रवलार्गलायाम् , प्रश्न०३आश्र० सया तित्थगरागमणं सावगधम्मं पुन्वभवो पुच्छा, मणु
द्वार। स्साउए निबद्धे सयदुबारे णयरे बिमलवाहणे राया धम्म
| वरवोहि-वरबोधि-स्त्रीशविशिष्टसम्यग्दर्शनलाभे,हा०३अष्ट। रुई णाम अणगारं एजमाणं पासति पासित्ता पडिलाभिए
वरबोहिलाभ-वरबोधिलाभ-पुं० । वरः-प्रधानोऽप्रतिपातिसमाणे मणुस्साउए निबद्धे इहं उप्पो सेसं जहा
त्वाद् बोधिलाभः-सम्यग्दर्शनावाप्तिर्यस्य स वरबोधिलाभसुबाहुस्स कुमारस्स चिंता. जाव पव्वजा, कप्तरीयो० कः । अप्रतिपातिसम्यग्दर्शिनि , “ वरबोहिलाभो सो,
जाव सव्वट्ठसिद्धे, तो महाविदेहे. जाव सिज्झिहि-| सव्वुत्तमपुप्फसंजुओ भगवं" पञ्चा० ७ विव० । ति बुझिहिति० सव्वदुक्खाण अंतं करेति एवं खलु वरबोहिलाभपरूवणा-वरबोधिलाभप्ररूपणा-स्त्री०। वरस्य जंबू ! समणेणं. जाव संपत्तेणं सुहविवागाणं दसमस्स तीर्थकरलक्षणफलकारणतया शेषबोधिलाभेभ्योऽतिशायिनो अज्झयणस्स अयमद्वे पप्मत्ते, सेवं भंते ! सेवं भंते। त्ति |
बोधिलाभस्य प्ररूपणा-प्रज्ञापना, अथवा-वरस्य-द्रव्यलाभ
व्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणाातीर्थकर(सू० ३४)। विपा० २ श्रु० १ अ०।
त्वस्य फलतो हेतुतश्च प्ररूपणायाम् , ध। हेतुतः स्वरूपतः वरदाम-वरदामन्-न० । स्वनामख्याते जलतीर्थे, तच्च भारते
फलतश्चेति तत्र हेतुतस्तावदाह-तथा भव्यत्वादितोऽसाविवर्षे दक्षिणस्यामैरवते तत्रत्यापेक्षया दक्षिणस्यां विजयक्षेत्रषु । ति । भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपरिणामिभाव मध्यमभागेषु इत्येवं चतुर्विंशविजयक्षेत्रयुगलानि । जं०६ श्रात्मस्वतत्त्वमेव । तथा भव्यत्वं तु भव्यत्वस्य फलदानाभिमु. वक्षः । श्रा० म०।
ख्यकारि वसन्तादिवद्वनस्पतिविशेषस्य कालः कालसद्भावेवरवणु-वरधनुष-पुं० । ब्रह्मदत्तराजमन्त्रिणो धनुर्नाम्नः सुते, ऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः,अपची. येन ब्रह्मदत्तमातृव्यभिचारो ब्रह्मदत्तं प्रति कथितः । उत्त यमानसंक्लेशनानाशुभाशयसंवेदनहेतुः कुशलानुबन्धिक१३ अ० प्रा० क०। श्रा० म० । प्रा०चू० । व्य०('परिणा
र्मसमुचितपुण्यसंभारो महाकल्याणाशयः प्रधानपरिक्षामिया' शब्दे पश्चमभागे ६१८ पृष्ठे अस्य वृत्तमुक्तम् ।)
नवान् प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः ततस्तथा भव्यवरधम्मतित्थमग्ग-वरधर्मतीर्थमार्ग-पुंगधर्मस्य जिनोतरूप
त्वमादौ येषां ते तथा, तेभ्यः असौ घरबोधिलाभः प्रादुरस्य तीर्थ-पवित्रकरणस्थानकं नस्य मार्गो-शानदर्शनचा
स्ति, स्वरूपं च जीवादिपदार्थश्रद्धानमस्य । ध०१ अधिः । रित्ररूपः, वरश्वासौ धर्मतीर्थमार्गश्चति तथा । मोक्षमार्गे,ता | वरभवण-वरभवन–न० । सामान्यतो विशिष्ट गृहे, जी० वरधम्मसिरी-वरधर्मश्री-पुं० । अतीतायां चतुर्विशतिकाया- | ३ प्रति०४ अधिश औ०। “वरभवणविसिटसंठाए मन्तिमतीर्थकरे, महा।
वरभवनविशिष्टसंस्थानसंस्थिताः । वरभवनं सामान्यतो तेणं कालेणं जा अतीता अमा चउब्बीसिगा तीए जा
विशिष्टं गृहं तस्येव यत् विशिष्टं संस्थानं तेन संस्थिताः ।
जी०३ प्रति०४ अधिक रिसो अह य (श्रीवीरः) तारिसो चेव सत्तरयणीपमाणेणं जगच्छेरयभूम्रो देविंदवंदियए वरधम्मसिरी नाम चरिमति
वरमउड-वरमुकुट-न० । प्रवरशेखरे, प्रश्न०४ाश्रद्वार । त्थंकरो अहेसि । महा।
वरमनधर-वरमान्यधर-त्रि० । वराभरणधारिणि , सू० प्र.
२० पाहु०॥ वरधूव-वरधूप-पुं० । प्रधानधूणे, पश्चा० ४ विव० ।
वरमहिस-वरमहिष-पुं०। प्रधाने सौरभेये, जी०३ प्रति०४ वरपट्टण-वरपत्तन-न० । प्रधानपत्तने, औ० ! वरवसोत्पत्ति
अधिः । औ० । जं०। स्थाने, शा०१ ध्रु०१०। बरपायव-वरपादप-पुं० । प्रधानदुमे, प्रश्न०५ संवा द्वार। | वरमुनम-चरमोत्तम-त्रि० । घरा श्रेष्ठा मा-लक्ष्मीस्तया उत्तबरपुंडक-बरपोएट्रक-पुं०। विशिष्टे पुण्डदेशोद्भधे , जी०३
मम् । सुश्रीके, कल्प०२ अधि०८ क्षण । प्रति०४ अधिक।
वरमुरय-वरमुरज-पुं० । महामर्दले, प्रश्न०५ संघ द्वार । बरपुरिस-वरपुरुष-पुं० । वासुदेवे, जी० ३ प्रति०४ अधिः ।
वररुइ-वररुचि-पुं० । नवमनन्दसमकालिके काव्यकरीरि, जं०। रा०प० म०। प्रशा० ।
प्रा. क.४०। ('थूलभद्द' शब्दे चतुर्थभागे २४१६ पृष्ठे वरपुरिसवसण-वरपुरुषवसन-न० । परपुरुषो वासुदेवस्तस्य कथोक्ला।) वररुचिकृतं प्राकृतव्याकरणमपि अस्ति, तथा वसनम् । वासुदेववस्त्रे , तञ्च किल पीतमेव भवतीति, पी- चाह स्वप्राकृतलक्षणे-'इजेराः पादपूरणे ॥८।२।२१७ ॥ इति तोपमायां वर्यते । प्रा. म. १ अः।जी। रा
लेखात् । मा० म०१ अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org