________________
(६३) बरकणग अभिधानराजेन्द्रः।
वरदत्त वरकरणग-बरकनक-न० । जात्यसुवणे, जी०३ प्रति० ४ श्र-वरगवेसिय-वरगवेषित-त्रि० । ग्रामनगरादिषु प्रमाणीकृतेन पि० । बरं-प्रधानं सुवर्णम् वरसुवर्णम् । पीतसुवर्णे, जं०१ | ग्राममहत्तरादिना गवेषिते , नि० चू०। पक्षकारा।
जे भिक्ख वरगवेसियपडिग्गहयं धरेइ धरंतं वा साइजइ । वरकणगणिघस-वरकनकनिघर्ष-पुं० । वरकनकस्य जात्य- .
त्य नि० चू० २ उ०। सुवर्णस्य यः कषपट्टको निधर्षः स वरकनकनिघर्षः । पीतसु. वर्णस्य कषपट्टके रेखायाम् , जी० ३ प्रति०४ अधिक।
| ('पत्त' शब्दे पञ्चमभागे ४०३ पृष्ठे ब्याख्यातम् । ) वरकणगथूभियाग-वरकनकस्तूपिकाक-न० । वरकनका वर- | वरचंदणवंदिय-वरचन्दवन्दित-त्रि० । वरचन्दनं वन्दिकनकमयी स्तूपिका-शिखरं यस्य तत् वरकनकस्तृपिकाक-तललाटानवाशत यनात । चन्दनालप्तमस्तक, भ०६ म् । स्वर्णमयशिखरे, जी० ३ प्रति०४ अधि० । रा०।
श०३३ उ०। वरकमल-वरकमल-पुं० । प्रधानहरिणे, श्रेष्ठकमले च । जं० वरचंपय-वरचम्पक-पुं० । राजचम्पके, जं.३ वक्षः। २चक्ष।
वरचम्म वरचर्मन्-न० । प्रधानचर्मविशेषे, प्रश्न० ३ श्रावरकमलगभ-वरकमलगर्भ-पुं० । श्रेष्ठकमलमध्यभागे,वरक
श्रद्वार। मलस्य प्रधानहरिणस्य गर्भ इव गर्भो जठरसंभूतत्वसाध
वरचार-वरचार-पुं० । पाण्डवसमकालिके मथुराराजे, “छ ात् , वरकमलगर्भः । कस्तूरिकायाम् , शा० १ श्रु०८ अ०॥
दूयं महुरानयरे तरथ णं तुमं यरचारं करमल जाव समोरवरकमलगभगोरी-वरकमलगर्भगौरी-स्त्री वरकमलगर्भ:
यह।" झा० १ श्रु०७ १०। कस्तूरिका तद्वत् गौरी-अवदाता वरकमलगर्भगौरी श्यामवकत्वात्कस्तूरिकायाः। श्यामच्छायायाम् , ज्ञा०१ श्रृ०८ अ०
वरचीणपट्ट-चरचीनपट्ट-न। दुकूलवृक्षवल्कवृक्षस्यैव यावरकमलगम्भवएणा-वरकमलगर्भवर्णा-स्त्री० । श्यामवर्णा
न्यभ्यन्तरहीरतया निष्पाद्यन्ते सूक्ष्मतराणि भवन्ति तानि ची.
नदेशोत्पन्नानि वा चीनान्युच्यन्ते पट्टसूत्रमयानि पट्टानि । याम् , शा०१ श्रु०८१०।।
वस्त्रभेदेषु, प्रश्न०४ आश्रद्वार। वरकमलपइट्ठाण-वरकमलप्रतिष्ठान-त्रिका वरं-प्रधानं यत्कमलं तत्प्रतिष्ठानमाधारो येषां ते वरकमलप्रतिष्ठानाः, उत्त
वरजोह-वरयोध-पु०। प्रधानयोधे, “निच्छियवरजोहजुमकमलाहितेषु, रा०।
द्धसद्धा य" प्रश्न०४ श्राश्रद्वार। वरकम्म-वरकर्मन-न । विवाहसमये वरपक्षीये कर्मणि, भ- | वरट्ट-वरट्ट-पुं० । धान्यविशेष, प्रव० १५४ द्वार। प्रज्ञा । गवत ऋषभस्य वरकर्म देवेन्द्रोऽकार्षीत्, द्वयोर्वरमहिलकयो- | वरडी-देशी-तैलाट्याम् , देशभ्रमरे, दे० ना० ७ वर्ग ८४ नन्दासुमङ्गलयोर्वधूकर्मदेव्योऽकार्युः । श्रा०म०१०।
गाथा। वरकलस-वरकलश-पुं० । माङ्गल्ये प्रवरघटे, श्रा० चू०१०।
वरण-चरण-न० । ग्रहणे, शा०१ श्रु० ८ अ०। घरकहा-वरकथा-स्त्री० । परिणेतृकथायाम् , प्रश्न०४ सव० द्वार।
| वरणा-वरणा-स्त्री० । वाणारस्या नगाः समीपे नद्याम् , वरकुसुमदाम-वरकुसुमदामन्-न० । प्रधानपुष्पमालावलौ , ती० ३७ कल्प । वैराटनगरप्रतिबद्ध जनपदे , वत्सपश्चा०४ विव० । “वरकुसुमदामुज्जलं" घराश्च ताः कुसु.
देशराजधान्यां च । स्त्री०। सूत्र०१ श्रु०५०१ उ०। मदाममालाच वरकुसुममालास्ताभिरुज्ज्वलं देदीप्यमान- बरतरुणीसंपउत्त-वरतरुणीसंप्रयुक्त-त्रि० । सुरमणीसंप्रयुक्त, त्वाद् वरकुसुमदाममालोज्ज्वलम् । जी०३ प्रति०४ अधि०।। विपा०२ श्रु०१०। वरकोउय--वरकौतुक-न० । श्रेष्ठकुतूहले , “वरकोउयमंग
वरतालियंट-वरतालवृन्त-न० । व्यजनविशेष, प्रश्न०४ालोवयारकयसंतिकम्म" बराणि यानि कौतुकानि भूति
श्र० द्वार। रक्षादीनि मालानि च सिद्धार्थकादीनि तद्प उपचार:
वरतुरग-वरतुरग-पुं० । जात्याश्वे,जं० २ वक्षः। रा०। औ०। पूजा तेन कृतं शान्तिकर्म-दुरितोपशमक्रिया यस्य सः । भ० ११ श०११७०।
वरत्ता-वरत्रा-स्त्री० । रज्ज्वाम् , “रज्जू वरत्ता य" पाह. ना. वरग-वरक-पुं०। बरहे, पाम्यविशेष, जं.२ वक्षः। भ०।। २१० गाथा ।
मण्यादिमहामूल्ये, भाचा.१७०७ अ०७ उ०। | वरदरिसि(ए)-वरदर्शिन्-पुं० । चरमव्यभिचारित्वेन वस्तुबरगंध-परगन्ध-पुं०। प्रधानवासे, स०। औ०। प्रशा० । स्वरूपं द्राएं शीलं येषां ते घरदर्शिनः । सम्यग्ज्ञानदर्शनववरगंधपुप्फदाख-वरगन्धपुष्पदान-नासुगन्धिकुसुमानांप्र. त्सु, उत्त०२८ अ० । क्षायिकदर्शिनि, स० ३० सम० । धानवासानो पुष्पाणां वितरणे, पश्चा०२विव०।
वरदत्त(दिन)-वरदत्त-पुं० । अरिष्टनेमेः प्रथमगणधरे,प्रव०८ वरगंधिय-परगन्धिक-नि। बरो गन्धो वरगन्धः सोऽस्या
द्वार । प्रा० म० । कल्प० । स० । मि० । आ० चू० । स्तीति परगन्धिकम् । ततोऽनेकस्वरादितीकप्रत्ययः। सुग- [अरिटणेमि' शब्दे प्रथमभागे७६५पृष्ठे कथोक्ता] साकेतमिम्धयुक्त, सू०प्र०२० पाहुाचं० प्र०।
अनन्दिनः पुत्रे, विपा।
२२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org