________________
मज्झरह
नतायाम्, स्था० ८ ठा० ।
।
मन्मत्थसोम्मदिट्टि - मध्यस्वसम्पदृष्टि- पुं० । एकादशगुणं प्राप्ते श्रावके, ध० र० ।
सम्प्रति मध्यस्थसौम्यदृष्टिलक्षणमेकादशं गुणमभिधित्सुराह
मज्झमबुद्धि हस्य लुग्वा । ‘मज्झरहो । मज्झनो ।' दिनमध्ये, प्रा० २ पाद। मज्झत्थभावणा-माध्यस्थ्यभावना-स्त्री० प्रकर्षवशप्रवृत्तशुस्था० । श्रा० म० । “ रविस्स गतिपरिणस्स मज्भे दरि- लभ्याने, जीवा० १ अधि० । सं सो मज्झरहकालो भवति । " श्रा० चू० १ ० । मज्झत्थ-मध्यस्थ-पुं० | मध्ये रागद्वेषयोरंन्तराले तिष्ठतीति मध्यस्थः । सर्वत्रारद्विष्टे, व्य० १ उ० । पं०व० । रागद्वेषस्वनधी, प्रथ० २३८ द्वार पृ० प्रा० सर्वेषु सत्येषु मज्झत्थवयख्या--मध्यस्थवचनता-श्री० । अनिस्चितवथसमखिते, प्रव० ६५ द्वार । रागद्वेषरहिते, ध० १ अधि० । आचा० । दुःषमानुभावेन बलाऽऽयपगमान्मध्यभूतेव वर्त्तनी श्रेयसी मोत्सर्गावर इति । उहि " नात्यायतं न शिथिल, यथा युञ्जीत सारथिः । यथा भद्रं वहत्यत्र, योगः सर्वत्र पूजितः ॥ १ ॥ " आचा० १ ० ६ श्र० ४ उ० । मध्यस्थः समः य श्रात्मानमेव परं पश्यति । श्रा० म० १ ० । अत्युत्क रामद्वेषविकलतया समवेतसो मध्यस्थाः । दर्श० ५ तत्त्व । स्थीयतामनुपालम्भं मध्यस्थेनान्तराऽऽत्मना । कुतर्ककर्करचेपे - स्त्यज्यतां बालचापलम् ॥ मनोवत्स युक्तिगवी, मध्यस्थस्यानुधावति । तामाकर्षति पृच्छेन, तुच्छाऽऽग्रहमनः कपिः ॥ २ ॥ नयेषु स्वार्थसत्येषु मोधेषु परचालने । समशीलं मनो यस्य स मध्यस्थो महामुनिः ॥ ३ ॥ स्वस्वकर्मकृताऽऽवेशाः स्वस्वकर्मभुजो नराः । न रागं नापि च द्वेष, मध्यस्थस्तेषु गच्छति ॥ ४ ॥ मनः स्याद् व्यापृतं याव - त्परदोषगुणप्रहे । कार्य व्यग्रं वरं तावन्मध्यस्थेनाऽऽत्मभावने ॥ ५ ॥ मज्झदेश - मध्यदेश-पुं० | दक्षिणभरतार्द्ध मध्यभागे, ति० ।
१ ॥
मकरसोम्मद, धम्मवियारं जहाद्वयं मुखइ | कुइ गुणसंपओगं, दोसे दूरं परिश्वयः || १८ || मध्यस्था क्वचिद्दर्शने पक्षपात विकला, सौम्या च प्रद्वेपाभावाद दृष्टिदर्शनं यस्य स मध्यस्थसम्पदृष्टिः । सर्वचारक द्विष्ट इत्यर्थः, धर्मविचारं नानापापराडमडलीपोपनि हितधर्मपत्यस्वरूपं यथास्थितं सगुणनिर्गुणाल्पबहुगुत या व्यवस्थितं कनक परीक्षानिपुणविशिष्टकनकाधिपुरुषत्' मुणति' बुध्यते श्रत एव करोति विदधाति गुणसंप्रयोगंगुणेना 55दिभिः सह संबन्धदोषान् गुरुमतिपक्षभूतान( दूरं ति) दूरेण परित्यजति परिहरति सोमवसुब्राह्मणयत् । ध० २० १ अधि० ११ गुण ।
.
विमिश्रा अपि पन्थानः समुद्रं सरितामिव । मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् ॥ ६ ॥ स्वाऽऽगमं रागमात्रेण, द्वेषमात्रात्पराऽऽगमम् । न श्रयामस्त्यजामो वा, किं तु मध्यस्थया दृशा ||७|| मध्यस्थवा दशा सर्वे पुनर्वन्धकाऽऽदिषु । चारिसजीवनीचार न्यायादाशास्महे हितम् ||८|| अष्ट० १६ अष्ट० ।
( ६४ ) अभिधान राजेन्द्रः ।
,
Jain Education International
मध्यस्थो मौनशीलः मौनशीले, दर्श० ५ तत्त्व । तद्ग्रहणाद्धि स्वप्रतीतानपि कस्यापि दोषान्न गृह्णाति अभूतलोकविरोधितया धम्मंशतिसम्भवात्। अथवाऽतिती मरागच्मोहोपशमतया यथावस्थितवस्तुस्वरूपपर्यालोast मध्यस्थस्तदन्यदृशाश्च नेदृशाः सम्भवन्ति । यत उक्तम्" रसो हुझे मूडो, पुण्य कुम्गाहिय चत्तारि । उपसर ॥ १ ॥ " दर्श० अरिहा, धरिहा पुरा हो मन्थो ॥ १ ॥ अधि० । ग० १ २ तत्व सर्वशिष्येषु समचिते, तथाहि " उवसम विशे० । ध०र० । सर्वत्र तुल्यचित्ते सारवियारो, वाद्दिज्जर नेव रागदोसेहिं । मन्थो हि कामी, श्रसग्गहं सव्वहा चयः ॥ ७३ ॥ ध० २०२ अधि० ६० " घटमीलीसुवर्णार्थी नाशोत्पत्तिस्थितिष्ययम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ १ ॥ " श्र० ४ श्र० । श्रासंसारमशुमतां मध्ये ऽन्तर्भवतीति मध्यस्थो लोभः । सूत्र० १ ० १ ० १ ३० । थो० वि० ।
"
35
3
मज्झत्थभावभूय - मध्यस्थभावभूत-- त्रि० । मध्यस्थभावं प्राते, स्था० ८ ठा० ।
मज्झदेस भाग-मध्यदेशमाग- पुं० । मध्यश्चासौ देशभागश्च देशावयवो मध्यदेशभागः । देशमध्याऽपयये स्था० ४ ठा०
२ उ० ।
मज्झम- मध्यम- त्रि० । अन्तरालवर्त्तिनि चत्वारिंशद्वर्षेभ्यः परं यावत् सप्ततिरेकेन वर्षेणोना तावन्मध्यमं वयः । व्य० ३
उ० । द्वा० ।
मनमबुद्धि-मध्यमबुद्धि-पुं० । मध्यमययेकम्पने, पो० १ विव० ।
मध्यमवुद्धिचरितं पुनरेवम्
66
अस्त्यत्र भरतक्षेत्रे, पुरं क्षितिप्रतिष्ठितम् । तब कर्मविलासाच्यो, राजा वीर्यनिधानभूः ॥ १ ॥ तस्य प्रणयिनी ज्येष्ठा, यथार्था शुभसुन्दरी । श्रन्याऽकुशलमाला ऽऽख्या, शालेव सकला ऽऽपदाम् ॥ २ ॥ तयोर्मनलपी पुत्री प्रेमपरी मिथः । स्वदेोषानमन्येस्ती गती फीडितुं मुदा ॥ ३ ॥ ताभ्यामदर्शि तत्रैकः पुमानुबन्धतत्परः । बालः पाशमपास्याऽथ, पप्रच्छाद्वन्धकारणम् ॥ ४ ॥ अमुना प्रश्नितेनाल मित्युपयन् पुनः । निवार्य सादरं पृष्टो, बालेन स ऊचिवान् ॥ ५ ॥ स्पर्शनाऽऽरूपस्य मे भद्र !, भवजन्तुरभूत्सखा । समं सदागमेनोच्चैः, स मैत्रीयन्यदाऽकरोत् ॥ ६ ॥
For Private & Personal Use Only
-
"
"
www.jainelibrary.org