________________
( ६३ ) अभिधानराजेन्द्रः ।
मज्जविहि
3
प्रकारस्तैलाभ्यङ्गना 55 विमकियापुरस्सरं स्नानम् ० १३० २ प्रक० । स्नानयोग्यप्रक्रियायाम्, बृ० १३० ३ प्रक० । मजपमाव - मयप्रमाद-पुं० प्रमादः प्रमते तारसदुपयोगाभाव इत्यर्थः । मयं सुरा55दिस्तदेव प्रमादकारखत्वात् प्रमादः । मद्यप्रमादभेदे, स्था० ६ ठा० । मञ्जर- मार्जार - पुं० । “मार्जारस्य मज्जर - वज्जरौ " ॥ ८ ॥ २ १३२ ॥ इति मार्जारस्य मज्जर वज्जर इत्यादेशौ वा भवतः । मज्जरो परजरो पढ़े- माज्जरः । विडाले, प्रा० २ पाद अत्र - मद्यप - पुं० । घासुपूज्यजिनपुत्रे, ति० । ती० । पीतमद्ये, विपा०१श्रु०प्र० ।" सॉर्ड मज्जवं ।” (८३५) पाइ०ना०२४८गाथा । मजा - मजा- स्त्री० । बहुशुक्रकरे षष्ठे धातौ तं० । “ श्रज्जोमत्थुलपोर
1
,
"
रुहवोदासो, हरिगत तह तंडुलेज्जगत व गमज्जा - रपोइवल्ली य पालका ॥ १ ॥ " ( ? ) तं० । मजा - मर्यादा - स्त्री० । “ द्य-य्य-य जः ॥ ८२२२४ ॥ इतिसंयुक्तस्य जः । प्रा० २ पाद । साधूनां व्यवस्थायाम्, आ० म० १ ० । नि० ० । प्रश्न० । “गणधरमेव वरेती, जम्हाजते होति मज्जादा। " पं० भा० ५ कल्प । दशम्यां गौणानुज्ञायाम्, नं० पं० चू० ३ कल्प। मञ्जायामूलीय मर्यादामूलीय पुं० मर्यादा साधूनां व्ययस्था, तस्या यन्मूलं तत्र भवो मर्यादामूलीयः । मर्यादामूलभूते इच्छुकारे, श्री० म० १ ० । मजार- मार्जार-पुं० । विडाले, शा० १ श्रु० १७ श्र० । विशे० । प्रश्नः । पिरालिकाभिधाने वनस्पतिविशेषे, प्रज्ञा० १ पद मज्जारकड - माजीरकृतक २० । विडालनिर्पर्तिते, "मज्जा रकडए कुक्कुडमंस | भ० १ ० ६ उ० । केचिद्यथाश्रुतमर्थमाहुः, अन्वे त्वाद्दुर्मार्जारो अाज वायुविशेषस्तदुपशमनाय कृतं सं. स्कृतं मार्जारकृतम् । अपरे त्वाहुः- मार्जारो विगलिकाभिघा नो वनस्पतिविशेषः, तेन कृतं भावितम् । भ० १५ २० प्रज्ञा० । मन्त्रारखइयमंसा मार्जारखादितमांसा श्री० मार्जारेण खा. दिवं मतिं मां यस्यास्सा। विडालभतिमांसायामपि० । मजारपाइया माजरपादिका स्त्री० । बलपवनस्पतिभेद,
1
Jain Education International
॥६।२।
मज्झ-मध्य- न० । “द्वितीय-तुर्ययोरुपरि पूर्वः ६० ॥ इति चतुर्थस्योपरि तृतीयः । पूर्वान्तयोरन्तरे, अनु० सूत्र० । “ मध्यग्रहणे आद्यन्तयोर्ग्रहणम् ” इति न्यायात् । विशे० । मध्यं द्विधा - सद्भावमध्यम्, असद्भावमध्यं च । वृ० १ ० ३ प्रक० । नि० ० । उदरदेशे, औ० " अंतो मज्झे । ( ६६२ ) पाइ० ना० २७४ गाथा । मध्यभागे, भ० । “ मज्मतियमुत्तंसि मूले य दूरे य दीसंति सि ॥ " मध्यो मध्यमोउन्तो विभागो गगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्त्तस्यास्ति स मध्यान्तिकः, स बासी मुहर्त्तथेति मध्यान्तिकमुहूर्त्तस्तत्र मूले च आसने देशे वष्हस्थानापेक्षा दूरेच व्यवहितदेशे द्रष्टृमतीत्यपेक्षया सूर्यौ दृइयेते, द्रष्टा हि मध्याह्ने उदयास्तमनदर्शनापेक्षयाऽऽसनं रविं पश्यति योजनाताष्टकेनैव तदा तस्य व्यवहितत्वात्, मन्यते पुनरुदयास्तम
मज्झरह
यप्रतीत्यपेक्षया व्यवहितमिति । भ० श०८ उ० । प्रश्न० ।
रागद्वेषयोरन्तराले, सूत्र०१० १०४ उ० । “मे मइ मम मह म हं मज्झ मज्भं श्रम्ह अम्हं ङसा | ८ | ३ | ११३॥ अस्मदो सा षष्ठयेकवचनेन सहितस्य पते नवाऽऽदेशा भवन्ति । मज्झ । मम । प्रा०३ पाद । " ऐ णो मज्झ अम्ह श्रम्हं अम्हे अम्हो श्रम्हाण ममाण महाण मम्हारा श्रमा ॥। ८ । ३ । ११४ ॥ श्रस्मद श्रामा सहितस्यैते एकादशाऽऽदेशा भवन्ति । 'मे मह मज्भ' इत्यादि । अस्माकम् । प्रा० ३ पाद । साध्वसध्यह्यां ज्झः” ॥ ८ । ४ । २६ ॥ साध्वसे संयुक्तस्य ध्यायोश्च ज्भो भवति । मज्झमं । प्रा०४ पाद । "ङस्ङस्योर्हेः " || ८ | ४ | ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानाचान्नः परयोसि इत्येतयो इत्यादेशो भवति । ' मज्महे । ' प्रा० ४ पाद । मज्भगय-मध्यगत-२० । अनुगामिकावधिज्ञानमेवे, नं० ।
,
से किं तं मझगवं ? मज्कमयं से जहानामए के पुरिसे उकंवा चलिये वा अलावा मणि वा पई वा जोई वा मत्थर कार्ड समुव्वहमाणे समुव्हमाणे गच्छिआ, से तं मन्यं ॥ १० ॥
"
,
(मध्यगतं वेति ) इह मध्ये प्रसिद्धं दण्डादिमध्ययत् ततो मध्ये गत मध्यगतम् इदमपि त्रिधा व्यारूपेयम्, आममदेशानां मध्ये मध्यवर्तिष्यात्ममदेशेषु गतं स्थितं मध्यगतम् । इदं च स्पर्धकरूपमवधिज्ञानं सर्वदिगुपलम्भकारण मध्यवर्तिनामात्मप्रदेशानामयसेयम् अथवा सर्वेषामध्यात्मप्र देशानां क्षयोपशमभावे ऽच्यीदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतम् उक्लं " ओरालिएसरी फडुगविडीओ सव्यायप्परसविसुद्धीओ वा सम्यदिसोवलंभन्त मझगड सि भवति । " अथवा तेनावधिज्ञानेन यदुद्योतितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये मध्यभागे गतं स्थितं मध्यगतम्, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्तित्वात् । श्राह च चूर्णिकृत् - " श्रहवा – उवलद्धिखेत्तस्स अबहिपुरसो मज्झगड तितो वा मज्भगश्रो श्रोही भन्नई । " नं० । मज्झगार - मध्यकार - पुं० । मध्य एव मध्यकारः, कारशब्दस्य स्वार्थिकत्वात् । शा० १ ० १ श्र० । स्था० । अनु० । मज्झजिन्भा - मध्यजिहा स्त्री० । जिल्लाया मध्यभागे, स्था०
39
श्राचा० १ श्रु० १ ० ५ उ० । मजाररडिय मार्जाररटित न० विडालशन्दे, माजोररटितमरूपतायाम्, यथा हि माजरा पूर्व महता शब्देना 55रटति पञ्चादेवं शनैः शनैरारटति तथा प्ररूपणा मार्जाररटितक ल्पा । व्य० ३ उ० |
मज्जारी - माजरी - स्त्री० । विडाल्याम्, “मज्जरीयो विडालीश्री । " पाइ० ना० १५० गाथा ।
मजावग - मज्जक- पुं० । मज्जयन्ति ये ते मज्जकाः । स्नापकेबु, नि० ० ६ उ० । मजावेता-मज्जयित्वा - अव्य० । स्नापयित्वेत्यर्थे, स्था० ३ ठा० १ उ० ।
मजि - मार्जित - त्रि० । शुद्धे, “ मज्जिश्रं हायं । " (७८२) पाइ० ना० २३८ गाथा ।
मजिमा मार्जिता स्त्री० । सुगन्धिवस्तुमिथिते दुग्धे, "मरिज श्र रसाला उ । ” ( ७७२ ) पाइ० ना० २३७ गाथा । मञ्जिलय-मजिलक - पुं० । परस्परसहोदरभ्रातृषु, बृ० ३३० । मज्झरह - मध्याह्न - पुं० " मध्याह्ने हः॥ २८४॥ इति मध्याहे
८ ठा० ।
For Private & Personal Use Only
www.jainelibrary.org