________________
अभिधानराजन्द्रः।
मजणविहि महान दोषः, सन्धानेन जलमिश्रितबहुद्रव्यसंस्थापनेन जी-| सत्त्वो मरणाऽन्तेऽपि-चरमकालेऽपि नाऽऽराधयति सबरंवमिश्रितत्वाजीवसंसक्तिमत्वात, सन्धानवत्यप्यारनाला55. चारित्रं, सदैवाकुशलबुद्धया तंद्वीजाभाषाविति सूत्रार्थः । दाविव नात्र दोष इति चेन्न, शाखेतदुष्टत्वबोधनात् । त.
तथादाऽऽह-" मधं पुनः प्रमादा, तथा सञ्चित्तनाशनम् । सं
आयरिए नाराहेइ, समणे यावि तारिसो। धानदोषवत्तत्र न दोष इति साहसम् ॥ १॥" मद्यस्यातिदुष्टत्वं च पुराणकथास्वपि श्रूयते ।
गिहत्था वि णं गरिहंति, जेण जाणंति तारिसं ॥४॥ तथाहि
प्राचार्याचाऽऽराधयति,अशुद्धभावत्वात् , श्रमणांचापिता “कश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरखियः।
दृशान् नाऽऽराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टक्षोभाय प्रेषयामास, तस्याऽऽगस्य च तास्तकम् ॥१॥ शीलं गर्हन्ते कुत्सन्ति, किमिति?, येन जानन्ति तारशं दुष्टविनयेन समाराध्य, वरदाभिमुखं स्थितम् ।
शीलमिति गाथार्थः। जगुर्मछ तथा हिंसां, सेवस्वाब्रह्म वेच्छया ॥२॥
एवं तु अगुणप्पेही, गुणाणं च विवअो । स एवं गदितस्ताभि-ईयोनरकहेतुताम् ।
तारिसो मरणते वि, नाराहेइ संवरं ॥४१॥ मालोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥३॥ मद्य प्रपद्य तद्भोगा-अष्टधर्मस्थितिर्मदात् ।
एवम्-उक्लेन प्रकारेण, अगुणपेक्षी अगुणान् प्रमादाऽऽदीन विदंशार्थमजं हत्वा, सर्वमेव चकार सः॥४॥
प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा गुणानां चाप्रमादाऽऽदीनां ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः।
खगतानामनासेवनेन परगतानां च प्रद्वेषेण विवर्जकः त्या. इत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः॥५॥"
गी, तादृशः क्लिष्टचित्तो, मरणान्तेऽपि नाराधयति सं. इति ॥ १७ ॥ द्वा०७ द्वा० । दश०।
वरं-चारित्रमिति गाथार्थः । दश ५ अ० २ उ० ।
(मद्यस्य कल्पिकाप्रतिसेवना ' मूलगुणपडिसेवणा ' शब्दे प्रतिषेधान्तरमाह
वक्ष्यते ) ( वसहि , शब्दे बसतो सुराकर्म इति प्रसुरं वा मेरगं वाऽ वि, अन वा मजग रसं।
स्तावे मद्यप्रतिसेवा) ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥३६॥ निसद-धा० । उपवेशने, “नेः सदो मजः"|४|१२३॥ सुरां या-पिटाऽऽदिनिष्पन्नां, मेरकं वापि प्रसन्नाऽऽख्यां,सु,
इति निपूर्वस्य सदेर्मज इत्यादेशः । निषद्यते । “अत्ता राप्रायोग्यद्रव्यनिष्पन्नमभ्यं वा माद्य रसं सीध्वादिरूपं, स.
पत्थ णिमजद ।" प्रा०४ पाद । “मृजेरुग्घुसलुन्छ पुछपुंससाक्षिकं सदा परित्यागसाक्षि केवलिप्रतिषिद्धं, न पिबेद्भिक्षुः,
फुसपुसलुहहुलरोसाणाः " ८।४। १०५ ॥ मृजेरेते अनेनाऽऽत्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । कि
नवाऽऽदेशा भवन्ति । उग्घुसइ । पले-मजा । मार्टि । प्रा० मिति न पिबेदिन्याह-यशः संरक्षनात्मनो, यशःशब्देन
४ पाद । “मजेराउडणिउड़बुडखुप्पाः " ॥८।४। १०१ ॥ संयमोऽभिधीयते, अन्ये तु-ग्लानापवादविषयमेतत्सूत्रम
मजतेरेते आदेशा भवन्ति । आउद्दह । णिउड्ड। बुर । ल्पसागारिकविधानेन व्याचक्षते इति सूत्रार्थः।
खुप्पइ । पक्ष-मजाइ । मज्जति । प्रा० ४ पाद । अत्रैव दोषमाह
मजइत्ता-मञ्जयित्वा-श्रव्य० । स्नपयित्वेत्यर्थ, स्था० ३ ठा पियए एगो तेणो, न मे कोइ वियाणइ ।
१उ०। शा. तस्स पस्सह दोसाई, नियडिं च सुमेह मे ॥ ३७॥ मजगरस-माद्यरस-पं०। सीध्वादिरूपे मद्यजे रसे , दश पिबत्येको धर्मसहायविप्रमुक्तः अल्पसागारिकस्थितो वा, | ५१०२उ०। स्तेनश्चौरोऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा, न
| मज्जण-मजन-ज० । स्नाने 'ध०२ अधिक । व्या प्रव० । मां कश्चिजानातीति भावयन् , तस्यत्थंभूतस्थ, पश्यत दोषा
नि००। मन्जनं वसन्ताऽऽदिपर्वणि । अन्यत्र वा स्त्रीणां नैहिकान्, पारलौकिकाँश्च, निकृतिं च मायारूपां, शृणुत
जलक्रीडायां सामान्यतो मलदाहापशमनार्थ स्नानं वा । बू० ममेति सूत्रार्थः।
१ उ० ३ प्रक० । जं० । उपा० ('प्राणद ' शब्दे द्वितीयबड़ई सुंडिया तस्स, माया मोसं च भिक्खुणो।
भागे १०६ पृष्ठे सूत्रम्) अयसो य अनिव्वाणं, सययं च असाहुया ॥ ३८॥
| मजणग-मजनक-न । स्नाने , प्रश्न०१आश्रद्वार । वर्धते शौण्डिका तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावाद
मजणगमहोच्छव-मजनकमहोत्सव-पुं०। कन्यानां स्नाननेत्येकवद्भावः प्रत्युपलब्धापलापेन वर्द्धते तस्य भिक्षोः। इदं
महोत्सवे, स्था० ७ ठा०।। च भवपरम्पराहेतुः, अनुबन्धदोषात्। तथा अयशश्च स्वपक्षपरपक्षयोः, तथा अनिर्वाणं, तदलामे सततं चाऽसाधुता लोके
मजणगय--मजनगत-त्रि० । स्नानं कुर्वति , वृ०४ उ०। व्यवहारतः, चरणपरिणामवाधनेन परमार्थत इति सूत्रार्थः। मजणघरग-मजनगृहक-न० । स्नानगेहे , मज्जनगृहाणि किंच
स्वेच्छया यत्र मजनं कुर्वन्ति । जी० ३ प्रति०४ अधिः । निच्चुन्विग्गो जहा तेणो, अत्तकम्मेहि दुम्मई। रा० । दशा । झा। तारिसो मरणंते वि, नाराहेइ संवरं ॥ ३९ ॥ | मजणधाई-मजनधात्री-स्त्री० । स्नापिकायाम् , शा० १. स इत्थंभूतो नित्योद्विग्नः सदाऽप्रशान्तः यथा स्तेनश्चौरः। श्रु०१० । नि० चू० । प्राचा। आत्मकर्मभिः स्वदुश्चरितैः दुर्भतिर्दु बुद्धिः तादृशः क्लिष्ट-मजणविहि-मजनविधि-पुं० । मजनं खानं तस्य विधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org