________________
अभिधानराजेन्द्रः।
मत सश्चित्तनाशनम् , तथा सन्धाने जलमिश्रितबहुद्रव्यसंस्थापने । विदंशार्थमजं हत्वा, सर्वमेव चकार सः॥७॥ ये दोषा जीवसंसक्त्यादयस्ते विद्यन्ते यत्र तत्संधानदोष
ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः। वत् , यद्येवंविधं मद्य, तत्र मद्ये (न)नास्ति दोषो दृषण कमबन्धादित्येवं घदत्त इति गम्यते । साहसं धाष्टयम् । अथवा
इत्थं दोषाऽऽकरो मद्य, विज्ञेयं धर्मचारिभिः॥८॥ सब मचे गुडधातक्यादिसंधानरूपे न दोषोऽस्ति पापप्राप्ति
एषां गमनिका-कश्चित् कोऽप्यनिर्दिष्टनामा ऋषिलितपलक्षणः । क इवेत्याह-सन्धानदोषवत् काञ्जिकाऽऽदिसन्धान
स्वी किल महाटव्यां वसन् तपः-अनशनाऽऽदिकम् अतिधोरं दोषवत् । अयमभिप्रायः, यथा-श्रारनालाऽऽदी सन्धानवति तपस्तेपेतप्यते स्म दिव्यं वर्षसहस्रं यावत् , ततो भीवतो महपीयमाने कर्मबन्धलक्षणो दोषो नास्त्येवं मद्येऽपि दोषो ना- सपोऽनेन कृतं मामितो नाकिनिकायनायकपदाद पातयिष्यस्तीति एतद्वदतस्तस्य च साहसत्वं, चित्तभ्रमनिबन्धनाना- तीति भावनया भयमुपगत इन्द्रः शतमखः, ततः सुरखियः मतिबहूनां मद्यपानदोषाणां प्रत्यक्षत एवोपलभ्यमानत्वात्।
नाकिनितम्बिनीस्तिलोत्तमाप्रमुखाः क्षोभाय क्षोभणनिमित्तं यथोक्तम्
तस्येत्यस्येह संबन्धात्तस्य-ऋषेःप्रेषयामास स्वर्गात्तत्राटव्यां "बैरूप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो,
प्रेषितवान् । ताश्च तत्तेजसा तद्वनप्रवेश कर्तुमशक्नुवविद्वेषो माननाशः स्मृतिमतिहरण विप्रयोगश्च सद्भिः ।
न्त्यो वनाहिस्तदभिमुखहृतविकसितकुसुमप्रकारा मस्तकपारुष्य नीचसेवा कुलबलतुलना धर्मकामार्थहानिः,
न्यस्तहस्तकमलसंपुटमतिप्रणम्य तगतगुणगानप्रधाननृत्यकष्ट भोः षोडशैते निरुपचयकरा मद्यपानस्य दोषाः ।।" इति ।
प्रबन्धं विदधुः। ततोऽसौ तदाक्षिप्तान्तःकरणश्चित्रलिखित अथवा कियन्तस्ते दर्शयिष्यन्त इत्याह
इव बभूव । ततस्तत्समीपमुपजग्मुः। श्रागत्य स च समीपीकिं चेह बहुनोक्नेन, प्रत्यक्षपैव दृश्यते ।
भूय च ताः सुरस्त्रियःतकम्-ऋषिम्॥४॥विनयेन विविधचाटु
वचनाञ्जलिकरणपादपतनाऽऽदिना समाराध्य प्रसन्नमानसं दोषोऽस्य वर्तमानेऽपि, तथा भण्डनलक्षणः ॥२॥
विधाय वरस्याभिलषितार्थस्य दानं वरदानं तस्य अभिमुखकिमिति प्रतिषेधे,ततश्च न किञ्चित्प्रयोजनमित्यर्थः स्यात्,वा
स्तं स्थितं सञ्जातं जगुर्नानाविधशपथदानपुरस्सरमुक्तवत्यो, शब्दोऽयथार्थः । इह मद्यपानदूषणविषये,बहुना-प्रभूतेन, उक्नेन यदुत मद्यं मधु, तथेति समुञ्चये, हिंसां प्राणिवधं, सेवस्व भणितेन, मद्यं पुनः प्रमादाङ्गम्'(१)इत्यादिना यतः प्रत्यक्षेणैव, भजस्व, अब्रह्म वा मैथुनं वा वाशब्दो विकल्पार्थः, इच्छया एवशब्दस्यापिशब्दार्थत्वादध्यक्षप्रमाणनापि, न केवलमनुमा- इष्टया यदेते तदित्यर्थः ॥५॥ स ऋषिरेवमनेन प्रकारेण गदिनाऽदिना,दृश्यते उपलभ्यते,दोषो दूषणम् अस्य मद्यपानस्य, तोऽभिहितस्ताभिः सुरस्त्रीभिर्द्धयोहिंसाऽब्रह्मणोनरकहेतुतां वर्तमानेऽपिकाले, न केवलमीतकाले द्वारकावादाहाss- निरयबन्धनताम् आलोच्य स्वशास्त्रानुसारेण निश्चित्य, तथा दि श्रूयते, तथा तत्प्रकारं सदासमञ्जसवचनप्रसरमुपपतत्प्र
मद्यरूपं मदिरास्वभावं, चशब्द आलोच्येति क्रियाऽनुकर्षणाभूतपहरणप्रहारमुपरममाणनरविसरं यद्भण्डन संग्रामस्त- थः। किंविधमित्याह-शुद्धानि निर्दोषाणि कारणानि निमित्तानि देव लक्षण रूपं यस्य स तथेति ॥२॥
गुडधातकीजलप्रभृतीनि,पूर्व मद्यावस्थायाः प्राक्काले यस्य तन केवलं प्रत्यक्षगोचरा मद्यपानस्य दोषाः, श्रुतगोचरा श्र
त्तथा ॥६॥ ततो मा मदिरां प्रपद्य तत्पास्यामीत्यङ्गीकृत्य,तस्य पीत्येतदर्शयितुमाह
विचित्रचित्रमणिखण्डमण्डिततपनीयभाजनन्यस्तस्य सौरश्रूयते च ऋषिर्मद्यात् , प्राप्तज्योतिर्महातपाः ।
हातपा।
भ्यातिशयसमाकृष्टषट्पदपटलावनद्धगगनमण्डलस्य करणस्वर्गाङ्गनाभिराक्षिप्तो, मूर्खवनिधनं गतः॥६॥ षदचरणचक्रलाम्पट्यप्रकृष्टताकारकस्य ताभिः ससम्भ्रममुश्रूयते च पुराणकथासु भाकरर्यते च, न केवल भण्डनमेव पनीतस्य मद्यस्य भोगासेवनं तद्भोगस्तस्मात् नष्टा धर्मस्य दृश्यते । कोऽसौश्रूयते?,इत्याह-ऋषिमुनिर्विसन्धिश्चेह(?)वि
कुशलानुष्ठानलक्षणस्य स्थितिय॑वस्था यस्य स तथाः ततश्च शेषलक्षणान्मद्यात्-सीधुनः सकाशानिधनं गत इति संब
मदाश्चित्तविच्युतिलक्षणाद्विदंशार्थ मद्यपानोपदेशार्थमजं छागं न्धः । किंविशिष्टोऽसावित्याह-प्राप्तमवाप्तं ज्योतिस्तेजो
हत्वा विनाश्य सर्वमेव निरवशेषमपि यत्ताभिरभिहितमनभिज्ञानरूपमष्टविधमहर्द्धिरूपं वा येन स प्राप्तज्योतिः कथ
हितं च पापमजपिशितपचननिमित्तमिन्धनार्थमाराध्यदेवतामित्याह-यतो महातपाः। पुनः किम्भूतः ?, सन्नित्याह-व- दारुमयप्रतिमास्फोटनऽऽदि तञ्चकार कृतवान् स इत्यसार्गाङ्गनाभिः नाकनितम्बिनीभिराक्षिप्त श्रावर्जितः सन् मूर्ख- वृषिः। ततश्च मद्याऽऽसेवनानन्तरं पुनर्धष्टसागो निहततघद् बालिश इव, निधनं विनाशं गतः प्राप्त इति ॥३॥ पोवीर्यः स ऋषिमृत्वा प्राणान् परित्यज्य दुर्गतिं नरकरूपां ग. एतदेव दर्शयन् श्लोकपञ्चकमाह
तः प्राप्त इति दृष्टान्तः। अथ प्रकृतयोजनायाऽऽह-इत्थमनेकश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः।
नोकप्रकारेण दोषाऽऽकरोदूषणोत्पत्तिभूमिर्मचं मदिरा विशेयं तोभाय प्रेषयामास, तस्याऽऽगत्य च तास्तकम् ॥ ४॥
शातव्यं धर्मचारिभिः कुशलानुष्ठानसेवाशी लैरिति ॥८॥ हा०
१६ अष्ट। विनयेन समाराध्य, वरदाभिमुखं स्थितम् ।
मद्येऽपि प्रकटो दोषः, श्रीहीनाशाऽऽदिरैहिकः । जगुर्मद्यं तथा हिंसां, सेवस्वाऽब्रह्म वेच्छया ॥ ५ ॥
सन्धानजीवमिश्रत्वा-महानामुष्मिकोऽपि च ॥ १७ ॥ स एवं गदितस्ताभि-द्वयानरकहेतुताम् । आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥ ६॥
मद्येऽपीति-मद्येऽपि मन्धुन्यपि प्रकटो दोषः श्रीलक्ष्मीः, ही
लजा आदिना विवेकाऽऽदिग्रहः, तन्नाशादैहिक इहैव विपामद्यं प्रपद्य तद्भोगा-अष्टधर्मस्थिनिर्मदात ।
कपदर्शक तथाऽऽमुष्मिकोऽपि परभवे विपाकप्रदर्शकोऽपि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org