________________
अभिधानराजेन्द्रः।
मज्ज सेन०४ उल्ला।
गुणाऽसहने, प्रा०२ पाद। मस्त(क)-न० । मस्तके, कल्प०१ अधि०१क्षण ।
मच्छसंपुल-मत्स्यसंपुल-पुं० । दधिवाहनस्य कम्युकिनि, मच्छंडग-मत्स्याऽण्डक-पुं० । मीनाण्डे, प्रा० म०१०। नि० चू०१ उ० । मच्छडिया-मत्स्यण्डिका-स्त्री०। खण्डशर्करायाम् , जं०२ मच्छिय-माक्षिक-न० । मधुनि, श्राव०६०। विशे। वक्षः। प्रश्न । जी० । अनु । प्रक्षा।
मात्स्यिक-पुं०। मत्स्याः पण्यमस्येति मत्स्यैश्चरति वा । कैमच्छडी-मत्स्याएडी-स्त्री० । खण्डशर्करायाम् , जं० २] वर्ते, सूत्र.२१०२०। वक्ष०। जी।
मच्छियमल्ल-मातिकमल-पुं० । अट्टनमलस्य सोपारकनमरे मच्छंध-मत्स्यबन्ध-पुं०।कैवतें,व्य०३ उ०। स्था। विपा। युद्धे पराजेतरि स्वनामख्याते मल्ले, उत्त० ४ ० । तं। मच्छखल-मत्स्यखल-ज०। यत्र संखडीनिमित्तं मत्स्यं छित्त्वा | श्रा० चू० । शा० । श्राव। छित्त्वा शोष्यते शुष्को वा पुजीकृत भास्ते । तादृशे स्थाने. मच्छिया-मक्षिका-स्त्री० । “छोऽदयादौ" ॥5॥२१७ ॥ प्राचा०२ श्रु०१ चू०१ १०४ उ० । नि० चू० ।
इति तस्य च्छः । प्रा०२ पाद । चतुरिन्द्रियजीवभेदे, उत्स० २ मच्छखाय-मत्स्यखाद-पुं० । नदीहदसमुद्रेषु वसतां मत्स्या
श्रानि० चू०।"मच्छियाचडगरपहकरेणं ।” मक्षिकानां प्र. नां खादके, नि० चू०६ उ०।।
सिद्धानां चटकरप्रधानो विस्तरवान् प्रसरकः समूहः तथा । मच्छमगर-मत्स्यमकर-पुं० । मकरभेदे, प्रशा०१ पद।
अथवा-यद्वा-मक्षिकाणां चटकराणां तवृन्दानां यःप्रहरकः
स तथा। विपा० १ श्रु०१०। मच्छर-मत्सर-पुं० । असहनयुक्लाहकारे, अष्ट० २२ श्रष्ट ।
मच्छुव्वत्त-मत्स्योदवृत्त-न० । वन्दनकदोषभेदे, वृ०। परसम्पदसहिष्णुतायम् , प्रव० ४१ द्वार । मत्सरः कोपः यथा साधुभिर्याचितः कोपं करोति, सदपि मार्गितं न ददा
अष्टम दोषमाहति । अथवा-अनेन तावद्रङ्केण याचितेन दत्तं, किमहं नतो
उढित णिवसंतो, उव्यत्तति मच्छउ व्व जलमज्झे । न्यूनः, इति मात्सर्यादाति 'अत्र परोन्नतिवैमनस्य मात्स- वंदिउकामो वरम, झसो व्य परियत्तती तुरियं ॥ ये, यदुशमनेकार्थसंग्रहे श्रीहेमसूरिभिः-" मत्सरः परसंप- उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोर्तते उद्धे. स्य-क्षमायां तद्वति क्रुधि।" इति तृतीयः३।( ५८ श्लोक) ल्लयति यत्र तन्मत्स्योत्तम् । अथवा-एकमाचार्याऽऽदिकं व. ध०२ अधिः। स्था० । सूत्र० । कोपे, प्रव० ६ द्वार। न्दित्वा तत्समीप एवापरं वन्दनाह कञ्चन वन्दितुमिच्छंत मच्छरसिय-मत्स्यरसित-त्रि० । मत्स्यरससंसृष्टे , विपा० १ त्समीपं जिगमिषुरुपविष्ट एव भप इव त्वरितमनं परावृत्त्य य. श्रु०८ ०।
प्रगच्छति तद्वा मत्स्योत्तम्। वृ०३ उ०।आव० श्रा०पू०। मच्छरित्त-मत्सरित्व-न०। परगुणानामसहने, प्रश्न०३ संव० मच्छेसणा-मत्स्येषणा-स्त्री० । मत्स्यप्राप्ती, " मच्छेसणं मिद्वार । परप्रशंसाऽसहिष्णुत्वे, पो०४ विव०।
यायंति, भाणं ते कनुसाधर्म।" सूत्र०१ श्रु० ११ १०। मच्छरिय-मात्सर्य-०। परगुणाऽसहिष्णुत्वे,आव०६० मञ्ज-मद्य-न।"-प्याजः" ॥८।२। २४ ॥ इति मच्छरिया-मत्सरिकता-स्त्री०। मत्सरोऽसहनं साधुभिर्या- संयुक्तस्य यस्य जः । प्रा०२ पाद । गुडधातकीप्रभवे (उपा० चितस्य कोपनं, तेन रलेण याचितेन दत्तमहं तु किं ततोऽपि 5.) मधुनि, शा०१ श्रु०१६ अ० । सुराऽऽदौ, स्था० ६ हीन इत्यादिविकल्पो बा, सोऽस्यास्तीति मत्सरिकस्तद्भावो ठा० । मदिरायाम् , ध०२ अधि।“ मजं पुण कट्टपिट्टणिमत्सरिकता । पञ्चा०१ विव० । श्रा० चू०। मत्सरः कोपः, प्फन् ।” स्था०४ ठा०१ उ०। मद्यं द्विभेदं काष्ठपिष्टनिष्पत्रस विद्यते यस्येति मत्सरिकस्तस्य भावो मत्सरिकता, तया त्वेन । प्रव०४ द्वार । पं० २०। श्री०। प्रश्न। “चित्तभ्रापदाति चरति व्रतम् , कोऽभिप्रायः?, मार्गितः सन् कुप्यति, | तिजार्यते मद्यपाना-चित्तभ्रान्तेः पापचर्यामुपैति । पापं कृसदपिवस्तु नददातीति । अथवा- अनेन तावद्द्रमकेण मार्गि- | त्वा दुर्गतिं यान्ति मूढा-स्तस्मान्मद्यं नैव पेयं न देयम्। १॥" तेन दत्तं मुनिभ्यः, किमहं ततोऽपि निकृष्ट इति मात्सर्यात् स्था० ४ ठा० १ उ० । द्वा। परगुणासहनलक्षणाइदतोऽतिचारश्चतुर्थः । तथा-कालस्य
मद्यं पुनः प्रमादाङ्गं, तथा सच्चित्तनाशनम् । साधूनामुचितभिक्षासमयस्यातीतमतिक्रमः, अदित्सयाऽनागतभोजनपश्चादोजनद्वारेणोलहम कालातीतम् । अयं संधानदोषवत्तत्र, न दोष इति साहसम् ॥१॥ भावः-उचितो यो भिक्षाकालः साधूना, तं लक्वयित्वा प्रथम मदयतीति मद्यं सीधु, पुनःशब्दः पूर्ववाक्यार्थापेक्षयोत्तरया भुञानस्य गृहीतातिथिसंविभागनियमस्यातिचारः प- वाक्यार्थस्य विशेषद्योतनार्थः । तथाहि-मांसं जीवसंसक्तिश्चमः । एते दोषा अतिथिविभागेऽतिथिसंविभानवते इति । निमित्तं , मद्यं पुनः प्रमादाकं प्रमदनं प्रमादोऽशुभजीवपप्रव०६ द्वार । परगुणाऽसहिष्णुतायाम् , स्था० ४ ठा० ४] रिणामविशेषस्तस्याङ्गं कारणम् । अथवा-प्रमादो मद्याऽऽदिः उ०। अपरेणेदं दत्तं किमहं तस्मादपि कृपणो होनो वाऽ. यदाह-"मजं विसय कसाया, निद्दा विगहा य पंचमी तोऽहमपि ददामीत्येवं दानप्रवर्तकविकल्पे, उपा० ११० । भणिया । एए पंच पमाया, जीर्घ पाडेंति संसारे ॥ १॥" मच्छल-मत्सर-पुं० । “खात् थ्य-श्व-त्स-प्सामनिश्चले"| तस्याङ्गमवयवः पश्चावयवरूपत्वात्तस्य , तथोत विशे॥८॥ २१ ॥ इति त्सस्य छः । रस्य लः । मच्छलः । पर- षणसमुच्चये, पच्छुभं यश्चित्तं मनः, तन्नाशयति प्रध्वंसयतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org