________________
मघवं
अभिधानराजेन्द्रः। पुनर्मधवानामा तृतीयचक्रवर्ती प्रव्रज्यां दीक्षाम् अभ्यु- मासोपवासमित्याहु-प्रत्युनं तु तपोधनाः । पगतः चारित्रं प्राप्तः, कीदृशो मघवा ?, महर्द्धिकः चतुर्दशर| ननवनिधानधारको बैक्रियर्द्धिधारी वा, पुनः कीदृशो',
मृत्युञ्जयजपोपेतं, परिशुद्धं विधानतः॥१३४ ॥ महायशाः विस्तीर्णकीर्तिः । अत्र मघवाऽऽख्यस्य चक्रिणः
मासं यावदुपवासो यत्र तत्तथा, इत्येतदाहुः-उक्लवन्तो मृरान्तः-हैव भरतक्षेत्रे श्रावस्त्यां नगयाँ समुद्रविजयस्य |
त्युघ्नं तु मृत्युमनामकं पुनस्तपः, तपोधनास्तपःप्रधानमुगो भद्रादेव्याः, कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवा
नयो, मृत्युञ्जयजपोपेतं पञ्चपरमेष्ठिनमस्काराऽऽदिरूपमृत्यु नामा समुत्पन्नः स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमे
अयसंज्ञमन्त्रस्मरणसमन्वितम् , परिशुद्धमिहलोकाऽऽशंसाण प्रसाधितभरतक्षेत्रस्तृतीयश्चक्रवर्ती जातः, सुचिरं राज्यम
ऽऽदिपरिहारेण विधानतः कषायनिरोधब्रह्मचर्यदेवपूजाऽऽनुभवतस्तस्य अग्यदा भवविरकता जाता, स एवं भावयि
दिरूपाद्विधानात् ॥ १३४ ॥ योविं०।। तुं प्रवृत्तः-येऽत्र प्रतिबन्धहेतवो रमणीयाः पदार्थाः ते श्र-|
याः पदाथोः ते अ- मच्चुभय-मृत्युभय-न० । मरणभीती, श्री०। स्थिराः । उकंच"हियइच्छिया उ दारा.सुश्रा विणीया मणोरमा भोगा।
मच्चुमुह-मृत्युमुख-न।मृत्युवदने,"णाणागमो मच्चुमहस्स विडला लच्छी देदो, निरामश्रो दीहजीवित्तं ॥१॥
अस्थि ।" आबा१ श्रु०४०२ उ० । (अत्र व्याख्या भवपडिबंधनिमित्तं,एगाइवत्थु नवरस व्वं पि ।
'धम्म' शब्दे चतुर्थभागे २६६७ पृष्ठे गता।) कावयदिणावसाणे, सुमिणो भोगु व्य न हि किंचि ॥२॥" |
मच्छ-मत्स्य-पुं०। पृथुरोमणि, सूत्र०१७०१०३ उ०। ततोऽहं धर्मकर्मणि उद्यमं करोमि, धर्म एव भवान्तरा
मीने, स्था०४ ठा०४ उ०।। नुगामी, पवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवा च
तिविहा मच्छा पम्मना । तं जहा-अंडया, पोयया, संघकी परिवजन् कालक्रमेण विविधतपश्चरणेन कालं कृत्वा | च्छिमा। अंडया मच्छा तिविहा पएणत्ता। तं जहा-त्थी, सनत्कुमारे कल्पे गत इति । उत्त० :-०। क्वचिदन्यत्राऽपि नस्य मः।"भवद्भगवतोः॥८॥४॥२६५ ॥ इतिसूत्रप्राप्त
पुरिसा, णपुंसगा। पोयया मच्छा तिविहा परखचा । तं मित्यर्थः, “ मघवं पागसासणे।" प्रा०४पाद ।
जहा-इत्थी, पुरिसा, णपुंसगा । (सूत्र १२६) मघा-मघा-स्त्री०।पितृदेवके नक्षत्रे, सू० प्र० १० पाहु० ५
अण्डाजाता अण्डजाः, पोतं वस्त्रं तद्वजरायुवर्जितत्वापाहु० पाहु । ०। षष्टनरकपृथ्व्याम् , स्था० ७ ठा० । त-|
जाताः, पोतादिव वा बोहित्थाजाताः पोतजाः, संमूर्षिछमा मित्रतया षष्ठनरकपृथ्वीतुल्यत्वात् कृष्णराजी , भ० ६
अगर्भजा इत्यर्थः, सम्मूछिमानां स्त्र्यादिभेदो नास्ति, नपुं. श०५ उ०।
सकत्वासेषामिति, स सूत्रे न दर्शित इति । स्था०३ ठा० मघोख-मघवन्-पुं० । मघा महामेघास्तेऽस्य यशे सन्त्यसौ | १ उ०। सूत्र०रा०। जं० । उत्त। "सउला सहरा मीणा, मघवान । उत्त०२०।गोणाऽऽदित्वाद रूपसिद्धिः । इन्द्रे,
तिमी भसा अणिमिसा मच्छा। (६०)"पार ना०४० गाथा। प्रा०२पाद । तृतीयचक्रवर्तिनि, प्रव० २०८ द्वार।
मकरे, भ० १२ श०६ उ० । वं० प्र०। मच्च-मद-धा० । हर्षे, “बजनृतमदांचः"॥८।४ । २२५ ॥ से किं तं मच्छा। मच्छा अणेगविहा पामत्ता । तं जहाइत्यन्त्यस्य द्विरुक्तश्वः (थ)। मञ्चह । माद्यति । प्रा०४ पाद ।
सराहमच्छा खवल्लमच्छा जुंगमच्छा विज्झडियमच्छा मच्चिय-मर्त्य-पुं०।मनुष्ये मरणधर्मिणि, आचा०१ श्रु०३ १०
हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गा२ उ०। मत्येषु भवे, त्रि० । सूत्र०१ श्रु०८। “मणुत्रा गरा वडा वडगरा गब्भया उसगारा तिमितिमिगिला नरा मणुस्सा; मचा तह माणवा पुरिसा।” (१००) पाइक
णका तंडुलमच्छा कणिक्कामच्छा सालिसत्थियामच्छा ना०६० गाथा। मच्चु-मृत्यु-पुं० । व्याधिकल्पे, पं० सू०२ सूत्र । यमराक्षसे,
भणमच्छा पडागा पडागाइपडागा, जे यावन्ने तहप्पगारा मा०१ श्रु०१०। उत्त० । मरणे, प्राचा०१ श्रु०३०१
सेत्तं मच्छा । प्रज्ञा० १ पद । जी। उ०। प्रश्न । उत्त।
महामत्स्यभ्रूत्पन्नस्य तन्दुलमत्स्यस्य गर्भस्थितिरान्तमच्चुंजय-मृत्युञ्जय-पुं० । परमेष्ठिनि, शिवे च । यो०वि०।। मुहर्तिक्यायुःस्थितिरप्यान्तर्मुहर्तिकी , सत्कथं मिलतीति मच्चुग्ध-मृत्युघ्न-पुं०ामृत्युञ्जयजपोपेते चित्रतपसि,योविं प्रश्ने, उत्तरम्-महामत्स्यभ्रूत्पन्नमत्स्यस्य गर्भस्थितिरायु:अथ तत्तपः प्राऽऽह
स्थितिश्चैकस्मिन्नेवान्तर्मुहूर्ते भवति, परं गर्भस्थितेरन्ततपोऽपि च यथाशक्ति, कर्त्तव्यं पापतापनम् ।
मुहूर्तस्य लघुत्वान्न किमप्यनुपपन्नम् । किं च-नव
समयादारभ्य घटिकाद्वयं यावदन्तर्मुहूर्त, तस्यासंख्येयभेदतच्च चान्द्रायणं कृच्छु, मृत्युघ्नं पापसूदनम् ।।१३१॥ त्वाम्लधुत्वमिति ॥ १५० प्र० । सेन० २ उल्ला० । सतपोऽपि च, किं पुनः प्रागुनमनुष्ठानम् । यथाशक्ति यस्य मुद्रमध्ये मत्स्यो जातिस्मरणेन कृत्वा सम्यक्त्वं देशविरति यावती शक्तिस्तया कर्त्तव्यं विधेयम् । कीदृशमित्याह-पा- च प्राप्नोति, ते प्राप्य पश्चात्तत्कालमनशनं करोति किं वा पतापनं स्मृत्यादिप्रसिद्ध तथाविधापराधवशमुत्पन्नाऽशु- कियत्कालं सम्यक्त्वदेशविरती आराधयतीति प्रश्ने, उत्तभकर्मतापकारि, तच्च तत्पुनश्चान्द्रायणं, कृच्छू, मृत्युघ्नं, रम्-कश्चित्तत्कालमनशनमुखरति, कश्चिच कालान्तरेणोपापसूदनम् इति चतुष्पकारम् ॥ १३१ ॥ यो०वि०।
धरताति बायते, निश्चयावक्षराणि तु न रानीति । ५०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org