________________
(५७) मग्गसग अभिधानराजेन्द्रः।
मघवं अथ मार्गदूषणामाह
हित्ता परं अद्धजोयणमेराए वीइकमावइत्ता आहारमाहानाणाऽऽदितिविहमग्गं, दूसयए जे य मग्गपडिवना। | रेइ, एस णं गोयमा! मग्गा कंते पाणभोयणे । भ०७ अबुहो पंडियमाणी, समुट्टितो तस्स घायाए॥ | श०१ उ०। शानाऽऽदिकं त्रिविधं पारमार्थिकमार्ग स्वमनीषाकल्पितै - मग्गाऽणुसारिणी-मार्गानुसारिणी-स्त्री० । आगमनीत्या वीतिदूषणैर्दूषयति, ये च तस्मिन् मार्गे प्रतिपन्नाः साध्वाद-| णाऽऽद्यनुसारिएयां क्रियायाम् , ध०र०।। यस्तानपि दूषयति अबुधस्तु मानविकलः, पण्डितमानी दुर्विदग्धः, समुत्थित उद्यतः, तस्य पारमार्थिकमार्गस्य घा
मग्गो आगमनीई, अहवा संविग्गबहुजणाऽऽइन । ताय-निर्लोठनायोत । एषा मार्गदूषणा । बृ० १ उ० २ उभयाणुसारिणी जा, सा मग्गऽणुसारिणी किरिया ८० प्रक०।
मृग्यतेऽन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स मार्गः; स मग्गदूसण-मार्गदूषण-न० । भावमार्गस्य तत्प्रतिपन्नसावा.
व द्रव्यभावभेदाद् द्वेधा-द्रव्यमार्गो प्रामाऽऽदे, भावभागों दीनां च दूषणे, ध०३ अधिक।
मुक्तिपुरस्य, सम्यग्ज्ञानदर्शनचारित्ररूपःक्षायोपशमिकभावमग्गदेसणा-मार्गदेशना-स्त्री० । ज्ञानदर्शनवारित्रलक्षणस्य रूपोवा, तेनेहाधिकारः, स पुनः कारणे कार्योपचारादागमुक्तिपथस्य देशने, कर्म० १ कर्म० । पं० चू० ।
मनीतिः सिद्धान्तभणिताऽऽचारः। अथवा-संविग्नबहुजनामग्गपडिवत्तिहेउ-मार्गप्रतिपत्तिहेतु-पुं०। शिवपथाऽऽश्रयका
ऽऽचीर्णमिति द्विरूपोऽवगन्तव्य इति । ध०र०३ अधि० १
लक्ष। रणे, पञ्चा० १६ विव०। मग्गभंग-मार्गभङ्ग-पु० । पदवीलोपे, जी० १ प्रति०।।
मग्गाणुसारित्त-मार्गानुसारित्व-न० । श्रामगारतन्त्र्ये, पं०
ब०२द्वार । प्रति० । सर्वत्र दक्षिणवर्तितायाम् , पं०३०४ मागवडिय-मार्गपतित-पुं०।मार्गश्चेतसोऽवक्रगमनभुजङ्गन-| द्वार। सिद्धिपथमत्कलवत्तिचारित्रे , पश्चा० ११ विव०। लिकाऽऽयामतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही | झानाऽऽदित्रयानुसारितायाम् , पो० १ विव० । क्षयोपशमविशेषस्तत्र प्रविष्टो मार्गपतितः । भव्ये, विशे०। मग्गाणसारिया-मार्गानसारिता-स्त्री०। ल० । असग्रहविल० । योणव० । धद्वा० ।
जयेन तत्त्वानुसारितायाम्, ध०२ अधिक। मोक्षमार्गानुसरमग्गविउ-मार्गवित-पुं० । मार्गले, सूत्र०२ श्रु०१०। ।
णे , पञ्चा० ४ विव०। मग्गविप्पडिवत्ति-मार्गविप्रतिपत्ति-स्त्री० । उन्मार्गप्रतिप
मग्गाणसारियाभाव-मर्गानुसारिताभाव-पुं० । सिद्धिपथासौ, पृ०।
नुकूलाध्यवसाये, पञ्चा० १६ विव०। मार्गविप्रतिपत्तिमाह
मग्गाभिमुह-मार्गाभिमुख-पुं० । मार्गश्चेतसोऽवक्रगमनं भुजजो पुण तमेव मम्गं, सेउमपंडिओ सतक्काए । अनलिकाऽऽयामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः खरसउम्मग्गं पडिवज्जइ, अकोविअप्पा जमालि व्य॥५२६॥ वाही क्षयोपशमविशेषहेतुस्वरूपफलशुद्धयभिमुख इत्यर्थः,तपुनस्तमेव पारमार्थिक मार्गम् असद्भिर्दूषयित्वा अपण्डितः।
दभिमुखभावाऽऽपनो मार्गाभिमुखः । ध० १ अधि० । यो सद्बुद्धिरहितः सन् स्वतर्कया-स्वकीयमिथ्यात्वविकल्पेन वि०। मार्गप्रवेशयोग्यभावाऽऽपन्ने, द्वा०१४ द्वा०।। देशत उन्मार्ग प्रतिपद्यते अकोविदात्मा सम्यकशास्त्रार्थप- मग्गिऊण-मार्गयित्वा-श्रव्य०। अन्विष्येत्यर्थे, नि००२ उ०॥ रिशानविकलो, जमालिवत् , यथाऽसौ भगवद्वचनं क्रियमाणं
गववचन क्रियमाण | मग्गु-ददगु-पुं०।।"क-ग-ट-ड-त-द--प-श-ष-स-क-xकृतमिति दूषयित्वा कृतमेव कृतमिति प्रतिपन्नवान्, एषा. मार्गविप्रतिपत्तिः । बृ०१ उ०२ प्रक० । प०व० । ध०।।
| मूद्ध लुक" ॥८॥२ । ७७ ॥ इति दलुक । लोपे मस्य ( जमालेः शास्त्रार्थविषयः · जमालि ' शब्दे चतुर्थभागे |
द्वित्वम् । प्रा०२ पाद । जलवायसे, सूत्र०१ श्रु०७०। १४०८ पृष्ठे गतः।)
मग्गुग-मद्गुक-पुं० । जलवायसे, जै०२ वक्षः। मग्गसार-मार्गसार-पुं०ामार्गपरमाणे, सूत्र०१ श्रु०११ अ मघ-मघ-पुं० । महामेघे , प्रशा०२ पद । आ० मा मग्गसिर-मार्गशीर्ष-पुं०।मृगशिरोनक्षत्रयुक्तपौर्णमासीघटिते | मघमघंत-मघमघायमान-त्रि०। अतिशयेन सुरभी, शा० १ मासभेदे, स्था० ३ ठा०४ उ० । श्रा०म०। प्राचा०। | थु०१०।०प्र० । श्रा०मारा। बहुगन्धे , स०। मग्गसिरकीड-मार्गशीर्षकीट-पुं०। चतुरिन्द्रियजीवभेदे, जी0 बहुलसौरभ्ये , स० ३४ सम०। औ०। १ प्रति०। प्रशा।
मघवं-मघवत-पुं०। मघाः-महामेघास्तेऽस्य वशे सन्त्यसौममग्गसिरी-मार्गशीर्षी-स्त्री० । मृगशिरसि भवाऽमावास्या | घवान् । भ० ३ श०२ उ०। जी । इन्द्रे, कल्प० १ अधि०१ पूर्णिमा वा।र्मागशीर्षमासभाविन्यां पूर्णिमायाम्,अमायां च ।। क्षण। प्रा०माभारते वर्तमानाऽवसर्पिणीतृतीयचक्रवर्तिनि,
ति।स। ८० प्र०१० पाहु०५ पाहुपाहु । मग्गाइकंत-मार्गातिक्रान्त-न० । अर्द्धयोजनमतिक्रान्ते, भ०।।
चहत्ता भारहं वासं, चकबड्डी महिड्डिए। जेणिग्गंथो वाणिग्गंधी वा जाव साइमं पडिग्गा-] पव्वजमन्भुवगओ, मघवं नाम महायसो ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org