________________
मग्गणट्ठाण अभिधानराजेन्द्रः।
मग्गसग अन्ये तु श्राचार्याः (मणि त्ति ) मनोयोगे द्वे जीवस्थानके | यथाख्यातसंयमे, सूक्ष्मसम्परायसंयमे च,केवलद्विके-केवलत्रयोदश गुणस्थानकानि, त्रयोदश योगाः, द्वादशोपयोगा ज्ञानकेवलदर्शनरूपे शुक्ललेश्यैवन शेषलेश्याः, यथाख्यातसइति इत्थं क्रमेण यथासंख्यमित्यर्थः । अत्रायमभिप्रायः | यमाऽऽदावेकान्तविशुद्धपरिणामभावात् तस्य च शुक्ललेश्याप्राग् योगान्तरसहितोऽसहितो वा स्वरूपमात्रेणैव काययो- ऽविनाभूतत्वात्। शेषस्थानेषु सुरगतौ तिर्यग्गतौ पश्चेन्द्रियत्रगाss-दिर्विवक्षितस्तेन तत्र यथोक्तगुणस्थानकाऽऽदिवक्तव्य- सकाययोगत्रयवेदत्रयकषायचतुष्टयमतिज्ञानश्रुतज्ञानावधिता सर्वाऽव्युपपद्यते । इह तु काययोगाऽऽदियोगान्तरवि- झानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानसामायिकरहित एव विवक्ष्यते । यथा मनोयोगवाग्योगविरहितः काय- च्छेदोपस्थापनपरिहारविशुद्धिकदेशविरताविरतचक्षुर्दर्शना:योगः, मनोयोगविरहितो वाग्योगः । ततो मनोयोगे द्वे अ- चक्षुर्दर्शनावधिदर्शनभव्याभव्यक्षायिकक्षायोपशमिकौपशमिन्तिमे जीवस्थानके, अयोगिकेवलिवर्जितानि त्रयोदश गुण- कसास्वादनमिश्रमिथ्यात्वसंझ्याहारकाऽनाहारकलक्षणकचस्थानानि, कार्मणौदारिकमिश्रवर्जितात्रयोदश योगाः, त्वारिंशत्सु शेषमार्गणास्थानकेषु षडपि लेश्याः। उक्ता मार्गकार्मणौदारिकमिश्रौ हि काययोगावपर्याप्ताव थायां के- णास्थानेषु लेश्याः। कर्म० ४ कर्म । ( अल्पबहुत्वविषयः वालसमुद्धातावस्थायां वा । न च तदानीं मनोयोगः, 'अप्पाबहुय' शब्दे प्रथमभागे ६३६ पृष्ठे गतः।) अपर्याप्तावस्थायां मनस एवाभावात् , केवलिसमुद्धा- | मग्गणा-मार्गणा-स्त्री० । मृग' अन्वेषणे । अशेषसत्त्वापीतावस्थायां तु प्रयोजनाभावात् । उक्तं च-" मनो
डयाऽन्वेषणे, ओघ । पिं० । निपुणवुद्धयाऽन्वेषणे , पिं०। वचसी तु तदा सर्वथा न व्यापारयति , प्रयोजनाभावात्"
मार्गणं जीवाऽऽदीनां पदार्थानामन्वेषणं सैव मार्गणा । प्रव० तथा-बचने मनोयोगविरहिते वाग्योगे क्रमादष्टौ जी
२२५ द्वार । अन्वयधर्मान्वेषणे , नं० । प्रा०म० । वस्थानानि पर्याप्तापर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियास
"चउब्विधा मग्गणा, तीए इमो दिट्टतो ताव भएणतिशिपञ्चेन्द्रियरूपाणि, द्वे गुणस्थाने मिथ्यात्वसास्वादनलक्षणे, चत्वारो योगाः कार्मणौदारिकमिश्रौदारिकासत्यामृषावाग्यो
चउब्विहं पुण मग्गणं भणितं , तत्थ दिटुंतो घडो, णो गरूपाः चत्वार उपयोगा मत्यज्ञानश्रुताऽज्ञानचतुर्दर्शनाऽचक्षु.
घडो, अघडो, संपुरणो घडो। तस्सेव देसो णो घडो घडवदर्शनलक्षणाः । वाग्योगो हि मनोयोगविरहितस्वभावो द्वी
तिरित्तं दव्वं, अघडो णो अघडो घडदेसो न व्यतिरिकं च न्द्रियाऽऽदिष्वेवाऽसंक्षिपञ्चेन्द्रियपर्यन्तेषु सम्भवति नान्येषु ।
अराणं दब्वं,एवं णमोकारस्स वि चतुब्बिधा मग्गणा।" प्रा० ततो यथोक्तान्येक जीवस्थानकाऽऽदीनि तत्र सम्भवन्ति न ऊ
चू० १ अ० । विशे० । नं० । याचने, आव०४ अ०। नाधिकानि । तथा केवलकाययोगे चत्वारि पर्याप्तापर्याप्तसू
| मग्गणास-मार्गनाश-पुं० । सानाऽऽदेमोक्षमार्गस्य नाशे, दक्ष्मबादरैकेन्द्रियलक्षणानि जीवस्थानकानि ,द्वे श्राद्ये गुण
श० ३ तत्त्व । स्थानके मिथ्यादृष्टिसास्वादनलक्षणे , पश्च योगा वैक्रियद्वि | मग्गणुसारि-मार्गानुसारिन-पुं०शानाऽऽदित्रयानुसारिणि, कौदारिकद्विककार्मणरूपाः , त्रय उपयोगा मत्यज्ञानश्रुता- पञ्चा० ११ विव० । षो। झानाचक्षुर्दर्शनवरूपाः । केवलकाययोगो हि एकेन्द्रियेष्वेवा- | मग्गत्थ-मार्गस्थ-पुं०। सद्भिराचीर्णमार्गव्यवस्थिते, सूत्र वाप्यते, तत्र जीवस्थानकाऽऽदीनि यथोक्नान्यव घटन्त | २०१०। इति ॥ ३५ अभिहितं योगेष्वेकीयमतम् ।
मग्गद(य)-मार्गद-पुं० । मार्गो विशिष्टगुणस्थानावाप्तिप्रवसाम्प्रतं मार्गणास्थानेषु लेश्या अभिधित्सुराह- णस्वरसवाही क्षयोपशमविशेषस्तं ददातीति मार्गदः । छसु लेसासु सठाणं, एगिदि असंनिभूदगवणेसु ।
रा० । इह मार्गों भुजङ्गमनलिकाऽऽयामतुल्यो विशिष्टगु
णस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषः, हेतुपढमा चउरो तिनि उ, नारयविगलग्गि पवणेसु ॥३६॥
स्वरूपफलशुद्धा सुखेत्यन्ये, अस्मिन्नसति न येथाचतपडलेश्यासु स्वस्थानम् स्वाः स्वाः लेश्या भवन्ति,यथा कृष्ण- गुणस्थानावाप्तिः,मार्गविषमतया चेतःस्खलनन प्रतिबन्धोपलेश्यायां कृष्णलेश्या इत्यादि। सामान्यत एकेन्द्रियेपुसंशि- पत्तेः, मार्गश्च भगवद्भ्य एवेति, मार्ग ददतीति मार्गदाः । भूदकवनेषु पृथिव्यम्बुवनस्पतिषु प्रथमाः कृष्णनीलकापोत
घ०२ अधि। तेजोलेश्याश्चतस्रो भवन्ति, भवनपतिव्यन्तरज्योतिष्कसौध- मार्गदय-पुं।मार्ग सम्यग्दर्शनशानचारित्राऽऽत्मकं परमपदर्मेशानदेवा हि स्वस्वभवच्युता एतेषु मध्ये समुत्पद्यन्ते,ते च पुरपथं दयत इति मार्गदयः । स०१ सम० । भ०। औ०। तेजोलेश्यावन्तः, जीवश्च यल्लेश्य एव म्रियते अग्रेऽपि तल्ले-| जी० । मोक्षमार्गस्य दायके जिने, कल्प०१ अधि०१ क्षण । श्य एवोत्पद्यते, "जल्लेसे मरइ तल्लेसे उववजह ।" इति व
मग्गदसग-मार्गदषक-पुं० शानाऽऽदिमागविराधके,पं०व०।। चनात् । तत एतेषामपर्याप्तावस्थायां कियत्कालं तेजोलेश्या
मार्गदूषकमाहभवति: नारकेषु विकलेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु, अग्निषु तेजस्कायेषु,पवनेषु वायुकायिकेषु,प्रथमास्तिस्रः कृष्ण
णाणाइविविहमग्गं, दूसइ जो जे अ मग्गपडिवो। नीलकापोतलेश्या भवन्ति नान्याः, प्रायोऽमीषामप्रशस्ताध्य- |
अबुहो जाईए खलु, भष्मइ सो मग्गदूसो त्ति ॥१६५७।। वसायस्थानोपेतत्वात् ॥ ३६॥
शानाऽऽदित्रिविधमार्गे पारमार्थिकं दूषयति यः कश्चित्
ये च मार्गप्रतिपन्नाः साधवस्ताँश्च दूषयति अवुधः-अविद्वान् अहखायसुहुमकेवल-दुगि सुक्का छावि सेसठाणेसुं।
जात्यैव परमार्थेन भण्यते, स चैवंभूते मार्गदृषकः पाप नरनिरयदेवतिरिया, थोवा दु असंखऽणतगुणा ॥३७॥ इति । पं० २०४ द्वार ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org