________________
मग्गणवाण अभिधानराजेन्द्रः।
मग्गहाण विणु मणनाण दुकवेल, नव सुरतिरिनिरयअजएसु।३०।
स्माभिरपि नोक्तमिति । अभवे अभव्ये, मिथ्यात्वाद्वके मिश्रीण्यज्ञानानि मत्यज्ञानश्रुताशानविमङ्गरूपाणि, शानानि
| ध्यात्वे सास्वादने च पञ्चोपयोगा अज्ञानत्रिकदरीनद्विकरूपा मतिक्षानश्रुतज्ञानाऽवधिज्ञानमन.पर्यवज्ञानकेवलज्ञानलक्षणा
न शेषाः, अवदातसम्यक्त्वविरत्यभावादिति ॥ ३२ ॥ नि पश्च । (कर्म) चत्वारि दर्शनानि चतुर्दशनाऽचक्षुर्द- केवलदुगे नियदुर्ग,नव तिअनाण विणू खइयअहवाए। शनावधिदर्शनकेवलदर्शनरूपाणि, इत्येवं द्वादश उपयोगाः । दसणनाणतिगंदे-सि मीसि प्रमाण मीसं तं ॥३३॥ (कर्म)(जियलक्खण ति)प्राकृतत्वाद्विभाक्तिलोपः, जीव- केवलद्वि के केवलज्ञानकेवलदर्शन लक्षणे निजद्विकं केवलस्याऽऽत्मनो लक्षणं लक्ष्यते झायते तदव्यवच्छेदेनेति लक्षणम- शाने केवलदर्शनरूपमुपयोगद्विकं भवति , न शेषा दश । साधारणस्वरूपम् । (कर्म) (विणु मणनाणेत्यादि) विना शानदर्शनव्यवच्छेदेनैव केवलयुगलस्य सद्भावात् , “नमनःपर्यायशानं केवलाद्वकं च केवलज्ञानकेवलदर्शनलक्षणं
टुम्मि उ छाउमाथिए नाणे” इति वचनात् । तथा क्षायिके शेषण नवोपयोगा भवन्ति, सुरे-सुरगतो, ( तिरित्ति) ति
सम्यक्त्वे यथाख्याते च संयमे नवोपयोगा भवन्ति । के त यग्गतौ, नरके नरकगतो,अयते विरतिहीने । एतेषु सर्वेष्वपि
इत्याह-अज्ञानत्रिकं मतिश्रुतामानविभमानलक्षणं विना । हि सर्वविरत्यसंभवन मनःपर्यायज्ञानकेवलद्विकासंभवा
यतः क्षायिकयथाख्यातयोरज्ञानत्रिकं न भवत्येव, तस्य मिदिति ॥ ३०॥
थ्यात्वनिबन्धनत्वात् , निमूलतो मिथ्यात्वक्षयेणोपशमेन च तस जोय वेय सुक्का हार नर पणिदि सानि भवि सव्वे । क्षायिकसम्यक्त्वयथाख्यातोत्पादात् , अत पव तयोर्नववोपनयणेयर पण लेसा, कसायि दस केवलदुगुणा ॥३१॥
योगा भवन्ति । तथा देशे देशविरते षट् उपयोगा भवन्ति । कथ
मित्याह-दर्शनशानत्रिकं, त्रिकशब्दस्य प्रत्येकं सबन्धः, दर्शनअसेषु योगेषु मनोवाकायरूपेषु, वेदेषु द्रव्यवेदरूपस्त्रीपुन
त्रिकं चतुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूपं, झानत्रिकं मतिश्रुपुंसकलक्षणेषु, शुक्ललेश्यायाम् , आहारकेषु, नरगती, पञ्चे
तावधिज्ञानरूपमिति, न शेषाः, मिथ्यात्वसर्पविरत्यभावात् । न्द्रियेषु, सचिषु (भवि त्ति) भव्येषु च सर्वे द्वादशाऽप्युप
मिश्रे तदेव दर्शनशानविकमशानमिश्रं द्रष्टव्य, मतिशान मयोगाः संभवन्ति, एतेषु सर्वेष्वपि सम्यक्त्वदेशविरतिसर्य
त्यनानमिश्रं श्रुतशानं श्रुताऽज्ञानमिश्रम् , अवधिनानं विभविरत्यादीनां सम्भवात् , ( नयणं ति) चक्षुर्दशने, ( इयर त्ति) अचतुदर्शने, पञ्चसु लेश्यासु कृष्णनीलकापोततेजः
अज्ञानमिश्रं, दर्शनत्रिक चेति भिश्रेऽपि षडुपयोगाः सिद्धा पनलेश्यासु, कषायेषु क्रोधमानमायालोभेषु दशोपयोगा भव
भवन्ति । इह चावधिदर्शनमागमाभिप्रायेणोच्यते, अन्यथा न्ति । के इत्याह-केंवलद्विकेनोना हीना शानचतुष्टयाज्ञानत्रि
एतेष्वेव मार्गणास्थानकेषु गुणस्थानकमार्गणायाम्-" अजकदर्शनत्रिकरूपाः, न तु केवलद्विकं चक्षुर्दशनाऽऽदिसद्भावे
याइ नव महसुश्रोहिदुगे।" इत्युक्तमिति ॥ ३३ ॥ अनुत्पादात्तस्य ॥ ३१॥
भणनाणचक्खुवजा,अणहारि तिमिदंसह चऊनाणा। चउरिदियसभि दुअ-नाणदंसणइग विति थावरि अचक्खु।
चउनाणसंजमोवस-मवेयगे ओहिदंसे य ॥३४॥
मनःपर्यायज्ञानचतुर्दर्शनवर्जाः शेषा दशोपयोगा अनाति अनाणं दंसणदुर्ग,अनाणतिग अभवि मिच्छदुगे।३२॥
हारके भवन्ति । यत्तु मनःपर्यवज्ञानचक्षुर्दर्शनं तच्चाऽनाचतुरिन्द्रिये असंझिनि चत्वार उपयोगा भवन्ति । के
हारके न संभवति, यतोऽनाहारको विग्रहगतौ केवलसमुत इत्याह-द्वद्यमानदशने हे अज्ञाने मत्यज्ञानश्रुताज्ञानरूपे, वे द्घातावस्थायां च, न च तदानीं मनःपर्यायज्ञानचतुर्दर्शनसदर्शने चईर्शनाऽचक्षुर्दर्शनलक्षणे इत्यर्थः । तथा-त एवं म्भव इति । तथा त्रीणि दर्शनानि चक्षुर्दर्शनाचक्षुर्दर्शनावधिपूर्वोक्ताश्वत्वार उपयोगाः ( अचक्खु ति ) अचक्षुषश्च. दर्शनरूपाणि, चत्वारि ज्ञानानि मतिश्रुतावधिमन-पर्यायलतुदर्शनरहिताः सन्तखयो भवन्ति । केष्वित्याह-(हग त्ति) क्षणानीत्येवं सप्तोपयोगा भवन्ति। क्वेत्याह-चतुःशब्दस्य सामान्यत एकेन्द्रियेषु द्वीन्द्रियेषु त्रीन्द्रियेषु स्थावरेषु पृथि- प्रत्येक संबन्धाश्चतुर्यु क्षानेषु मतिशानश्रुतशामावधिज्ञानमव्यम्बुतेजोवायुवनस्पतिषु । कोऽर्थः ?-एकद्वित्रीन्द्रियस्थाव- नःपर्यायशानेषु । तथा-चतुषु संयमेषु सामायिकच्छेदोपरेषु मत्यज्ञानश्रुताऽज्ञानाऽचक्षुर्दर्शनरूपात्रय उपयोगा भव- स्थापनपरिहारविशुद्धिकसूक्ष्मसंपरायेषु, औपशामके सम्यन्तीत्यर्थः, न शेषाः, यतः सम्यक्त्वाभावान्मतिश्रुतज्ञानाऽ. कत्वे, वेदके क्षायोपशमिकापरपर्याये, श्रधिद्धिके अधिशासम्भवः, सर्वविरत्यभावाच्च मनःपर्यायज्ञानकेवलज्ञानकेव. नावधिदर्शनरूपे, 'चः' समुच्चये । न शेषास्तत्सद्भावे मत्यलदर्शनाऽभावः । यत्पुनरवधिदिकं विभङ्गज्ञानं च तद्भवः ज्ञानाऽऽदीनामसम्भवात् । इहाप्यवधिदर्शने मत्यज्ञानाऽऽधुपप्रत्ययं गुणप्रत्ययं वेति । न चाऽनयोरन्यतरोऽपि प्रत्ययः सं.
योगप्रतिषेधो बहुश्रुताऽऽचार्याभिप्रायापेक्षया द्रष्टव्योऽन्यथा भवति , चतुर्दशनोपयोगाभावस्तु चक्षुरिन्द्रियाभावादेव
हि मत्यज्ञानाऽऽदिमतामपि सूत्रे साक्षादवधिदर्शनं प्रतिपासिद्धः। तथा-त्रयाणामझानानां समाहारस्यज्ञानमज्ञान
दितमेव, प्रज्ञप्तिसूत्रं च प्रागेवोक्नमिति ॥ ३४॥ उक्ना मार्गस्ताअयं मत्यज्ञानश्रुताक्षानविभङ्गरूपं. दर्शनद्विकम्-वर्दर्शना:
स्थानेषूपयोगाः। चचुईर्शनलक्षणमित्येते पञ्चोपयोगा भवन्ति । क्वेत्याह-श्र
अथ योगेषु जीवगुणस्थानकयोगोमानत्रिके मत्यज्ञानथुताज्ञानविभङ्गरूपे। यत्त्वज्ञानत्रिके अध
पयोगानधिकृत्य मतान्तरमाहधिदर्शनं पूर्वाऽऽचार्यैः कुतश्चित्कारणानेष्यते, तन्न सम्यगदमच्छामस्तथाविधसंप्रदायाभावात् । अथ च सिद्धान्ते प्र.
दो तेर तेर बारस,मणे कमा अट्ठ दु चउ चउ वयणे । तिपाद्यते , तथा च प्रज्ञप्तिसूत्र पूर्वदर्शितमेव, तदभिप्रायाद | चउ पण तिन्नि काए, जियगुणजोगोवोगन्ने ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org