________________
मागणद्वाण अभिधानराजेन्दः।
मग्गट्ठाण णां चेष्टाया एवाप्रवृत्तेः । उक्नं च-" केइ भणंति सम्बे वेउ- मणवइ उरला परिहा-री सुहुमि नवते उ मीसि सविउवा। ब्बिया वाया वायति, अवेउब्धियाणं चिट्ठा चेव न पवत
देसे सविउव्बिदुगा, सकम्मुरलमिस्स अहखाए ॥२६॥ त्ति ।" तदयनं सम्यकसिद्धान्ताऽपरिज्ञानात्, अवाकेयाणामाप तेषां स्वभावत एव चेष्टोपपतेः । यदाह भगवान्
परिहारविशुद्धिक सूक्ष्मसम्पराये च नव योगाः। के ते इत्याश्रीहरिभद्रसूरिरनुयोगद्वारटीकायाम् “वाउक्काइया चउब्धि
ह-मनोयोगश्चतुर्दा वाग्योगश्चतुर्जा औदारिकं चेति । हा सुहुमा पज्जता अपजता बायरा पजता अपजत्ता, तत्थ
यत्त्वाहारकद्विकं वैक्रियद्विकं कार्मणमौदारिकमिथं च तन्त्र तिन्नि रासी पत्तेयं असंखेज लोगप्पप्राणप्परसरासिपमाण
सम्भवस्येव । तथाहि-आहारकद्विकं चतुर्दशपूर्ववेदिन मित्ता, जे पुण वादरा पजत्ता ते पवरा संस्व जइभागमित्ता, एव भवति , " आहारं चउदसपुग्विणो" इति वचनात् । तत्थ ताव तिराहं रासीणं वेउब्धियलद्धी चेव नस्थि बायरप-1 परिहारविशुद्धिकसंयमप्रतिपत्तिः पुनरुत्कर्षतोऽप्यधीतकिजत्ताणं पि असंखिजइभागमित्ताणं अस्थि जेसि पि लद्धी ञ्चिन्यूनदशपूर्वस्यैव तथैव सिद्धान्ते भयानुज्ञानात् तत्कथं अस्थि तो विपलिओवमासंखजभागसमयमित्ता संपयं पु-1 परिहारविशुद्धिकस्याहारकद्विकसभवः ?, नाऽपि तस्य उछासमए वेउब्वियवत्तिणो, तथा-जेण सम्बेसु चेय उहलो- वैफियद्विकसम्भवः, तस्यामवस्थायां तत्करणाननुज्ञानाजिगाइसु चला वायवो विजंति तम्हा अवेउब्धिया वि पाया नकल्पिकस्यैव तस्याप्यत्यन्तविशुद्धाप्रमादमूलसंयमघोरा. वायतितिधितव्वं सभावेण तेसिं वाइयव्वं ति।" वाताद्वायु: नुष्ठानपरायणत्वात् , वैक्रियाऽऽरम्मे च लब्ध्युपजीवनेनौत्सुरिति कृत्वा (तिएहं रासीण ति) त्रयाणां राशीनां पर्याप्ता3-1 क्यभावात् प्रमादसम्भवात् ,अत एव सूक्ष्मसम्परायसंयमेsपर्याप्तसूक्माऽपर्याप्तवादरवायुकायिकानाम् । तथा त एव पूर्वो- प्याहारकद्विकवैक्रियद्विकलक्षणानां चतुणां योगानामसंभताः पञ्च कार्मणौदारिकतिकवैक्रियद्विकलक्षणयोगाश्चरमा वः । सूक्ष्मसम्परायसंयमोपेतस्याप्यत्यन्तविशद्धतया निस्तरचतुर्यः असत्यामृषारूपा वाग् वचनयोगश्चरमवागतया अमहोदधिकल्पत्वेन वैक्रियाऽऽदिप्रारम्भासम्भवात् , कार्मणयुक्ताः पड योगा भवन्ति । क्वेत्याह-असशिनि संझिव्यतिरिः | मौदारिकमिधं चापर्याप्ताऽऽद्यवस्थायामेवेति संयमद्वयेऽपि क्ने जीवे । तत्र कार्भणमपान्तरालगतावुत्पत्तिप्रथमसमये च | तस्याभावः। ते पुनः पूर्वोक्ता नव योगाः सक्रियाः सह
औदारिकमिश्रमपर्याप्तावस्थायां, पर्याप्तावस्थायामौदारिकम् | वैक्रियेण वर्नन्त इति सवैक्रिया वैक्रियसहिताः सन्तो दबादरपर्याप्तवायुकायिकानां वैक्रियद्विकं, चरमभाषा शङ्खा55-1 श योगा मिश्रे सम्यग्मिध्यादृष्टौ भवन्ति । वैक्रिय दिद्वीन्द्रियाऽऽदीनामिति ते एव पूर्वोक्ताः पड़ योगा वैक्रिय-| देवनारकापेक्षया, यत्तु वैक्रियमिदं तनवाप्यते, तस्यापर्याद्विकेन वैक्रियवैफियमिश्रलक्षणेनोना हीनाश्चत्वारो भवन्ति ।। प्तावस्थाभाविश्वात् , मिश्रभावस्य च "न सम्ममिच्छो कुणा क्वेत्याह-विकलेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु । कोऽर्थः?, | कालं ।" इति वचनप्रामाण्यादपर्याप्तावस्थायामसम्भवातत्र कार्मणीदारिकद्विकभावना प्राग्वत् । चरमभाषा च श्र- त् । स्यादेतद्वक्रियलब्धिमतां मनुष्यतिरश्चां सम्यगमिसत्यामृषारूपा शङ्खाऽऽदीनां भवात, शेषास्तु भाषा न भव-| ध्यादृशां सतां वैक्रियाऽऽरम्भसभवेन कथं वैक्रियमिधे न्त्येव, “विगलेसु असश्चमोस त्ति" वचनादिति ॥ २७॥ नावाप्यते ? , इति, उच्यते-तेषां वैकियाऽऽरम्भासम्भवाकम्मुरलमीस विणु मण,वइ समइय छेय चक्खुमणनाणे। त् , अन्यतो वा कुतश्चित्कारणारपूर्वाऽऽचार्यरेतन्नाभ्युपगउरलदुगकम्म पढम-तिम-मणवइ केबलदुगम्मि ॥२८॥
म्यत इति न सम्यगवगच्छामस्तथाविधसम्प्रदायाभाषाकार्मणमौदारिकमिश्रं विना शेषास्त्रयोदश योगा भव
त् , अतोऽस्माभिरपि तन्नेष्टमिति । देशे-देशविरते त एव न्ति, क्वेत्याह-मनोयोगे, वाग्योगे, सामायिकसंयमे, छेदो
नव पूर्वोक्ता सवैक्रियाद्वकाः वैक्रियतन्मिश्रसहिताः सन्त पस्थापनसंयमे, चक्षुर्दर्शने, मन-पर्यायशाने च । भावना सु
एकादश योगा भवन्ति, देशविरतानामम्बडाऽऽदीनां वैकियकरैव । यौ तु कार्मणौदारिकमिश्रौ तौ तेषु सर्वथा न
लब्धिमतां वैक्रियद्विकसम्भवात् । तथा त एव नव पूर्वोक्का संभवत एव, तयोरपर्याप्तावस्थायां भावात् ,मनोयोगवाग्यो
सकामणौदारिकमिश्राः सह कार्मणौदारिकमिश्राम्यां वर्तगसामायिकच्छेदोपस्थापनचक्षुर्दर्शनमन.पर्यायशानानां च
न्ते इति सकामणौदारिकमिश्राः सन्त एकादश योगा यथातस्यामवस्थायामसम्भवात् । तथा (उरलदुग ति) औदा
ख्यातसयमे भवन्ति । अयमर्थः-मनोयोगचतुष्टयवागयोगरिकद्विकमौदारिकौदारिकमिश्रकार्मणकाययोगौ सयो- चतुष्टयकार्मणीदारिकद्विकलक्षणा एकादश योगा यथाग्यवस्थायामेव समुद्धातगतस्य वेदितव्यौ “ मिश्रौदा- ख्याते भवन्ति । तत्र मनोवाग्चतुष्कौदारिकयोगाः सुझारिकयोक्ता , सप्तमषष्ठद्वितीयेषु । कार्मणशरीरयोगी, चतुर्थ
ता एव, कार्मणमौदारिकमिश्रं तु यथाख्यातसंयम कुलके पश्चमे तृतीये च ॥१॥” इति । प्रथमान्तिममनोयोगी तु. गृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्धातअविकलसकलविमलकेवलज्ञानकेवलदर्शनबलाबलोकितनि- गतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मण “कार्मणशरीरयोगी, खिललोकालोकस्य भगवतो , मनःपर्यायशानिभिरनुत्तरसु
चतुर्थे पञ्चमे तृतीयेच।" इति वचनात् ,द्वितीयषष्ठसप्तमसमराऽऽदिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् , ते हे येष्वौदारिकमिश्रम् “मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु" भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायशानेनावधिज्ञानेन इति वचनादवाप्यत इति यथाख्यातसंयमे दुयोरपि सम्भया पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्य
वात् । कर्म०४ कर्म । अभिहिता मार्गणास्थानेषु योगाः। थाऽनुपपत्या लोकस्वरूपाऽऽदिक बाह्यमर्थ पृष्टमवगच्छन्ति, साम्प्रतमेतेष्वेवोपयोगस्वरूपनिरूपणपूर्वकप्रथमान्तिमवाग्योगौ तु देशनाऽऽदिषु व्यापृतस्य तस्यैव
मुपयोगानभिधित्सुराहभगवतो एब्याविति ॥ २८ ॥
तिअनाण नाण पण चउ,दंसणवार जिय लक्खण्वभोगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org