________________
मग्गषट्टाय
अधिद्विके अवधिज्ञानावधिदर्शनरूपे, सर्वे पञ्चदशपि योगा भवन्ति । तेषु सर्वेष्याचे मार्गणास्थानेषु यथासंभव सर्व योगप्राप्तेः । यतु क्यापि "ओग अरुमा हारगेसु" इति पश्यते, न सम्यमवगम्यते । यत ऋजुगती विप्रगती चोत्पतिप्रयमसमये" जोपण करणं, आदारे अतरं जीवो। तेरा परंमीसेणं जाव सरीरस्स निष्कत्ती ॥ १ ॥ ' इति सकलधुतधरप्रवरपरममुनिवचनप्रामाए पाहाहारकस्यापि सतः कार्मण काय योगो ऽस्त्येव । अथोच्येत -गृह्यमाणं गृहीतमिति निषवशात्प्रथमसमये अप्योदारिकता धमाणा गृहीता एव ततो द्वितीयाऽऽदि समयेष्विव तदानीमोदारिकमिश्रकाययोग इति । तदेतदयुक्तं सम्यग्वस्तुतरवापरिज्ञानात् । यतो यद्यपि तदानीमीदारिकाऽऽदिपुङ्गला गृह्यमाणा गृहीता एव तथाऽपि न तेषां गृह्यमाणानां स्वप्रणक्रियां मात करणरूपता येन तन्नियोगः परिकल्प्यते, किं तु कर्मरूपतैव, निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात् । न हि घटः स्वनिष्पादनक्रियां प्रति कमरूपतां करणरूपतां च प्रतिपद्यमानो दृश्यते। द्वितीया55दिसमयेषु पुनस्तेषामपि प्रथमसमयगृहीतानामन्यपुन लोपादानं प्रति करणभावो न विरुध्यते निष्पन्नत्वाद्, अतस्तदानीमीदारिकमिश्र काययोग उपपद्यत एव। अत एवोक्रम"तेरा परे मति" तस्मादादारकस्याप्युत्पत्चिप्रथमसमये कार्म काययोग इति । श्रतः -- "जोगा अकस्मगाSSहारगेसु " इति पदं चिन्त्यमस्तीति ॥ २५ ॥ तिरिइन्छ अजय सासरा, अनाथ उपपम अभव्य मिच्छेमु । तेराऽऽहारदुगूण ते उरलद्गुण सुरनरए ।। २६ ।।
,
( तिरि सि) विनती स्त्रियां खीवेस्त्रीवेदे, अयते विरतिहीने सास्वादनसम्यक्त्वे ( श्रनाग ति ) अज्ञानत्रि मत्यज्ञानश्रुताऽज्ञानविभङ्गलक्षणे, उपशमे श्रपशमिकसम्यक्त्वे, अभव्येषु सिद्धिगमनानुचितेषु, मिध्यात्वे मिष्यारत्रिषु प्रयोदश योगा भवन्ति के हत्याहआहारकद्विकेन आहारकमिसन ऊना हीना आहारकद्विकोनाः। श्रयमत्राशयः- मनोयोगचतुष्टयचाग्यो गवतुष्टयरिकीदारकमिवैकिय वैशिष मिश्रकार्म लगा योगा भवन्ति तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमय एव, श्रीदारिकमि भ्रमपर्याप्तावस्थायाम, पर्याप्तावस्था यामीदारिकं मनोयागयोगच च तथा तिरधामपि केपाश्चि दैकियलब्धियोगतो वैक्रियमिश्रं वैक्रियं च घटत एव । यतु आहारकद्विकमाहारकाऽऽहारकमिश्रलक्षणं तन्न सम्भवत्येव तिरयां, तत्र सर्वविरत्यसम्भवात्, सर्वविरतस्य हि चतुईशवेदन आहारकद्विकं संभवति, “आहारं व उदयपु इत्यादिवचननामात्यादिति । तथा इह वेदों द्रम्यरूपद्रो न तु तथावसात भावरूपः तथा विवशात् पचमुपयोगमार्गायाम पि द्रष्टव्यम् । प्राक् च गुणस्थानकमार्गणायां सर्वोऽपि मेरो भाव सृतिः तथाचित्रादेव अन्यथा तेषु प्रोथान पायोगात् सयोगिकेबल्यादाच द्रव्यवेदस्य भावात् । द्रव्यवेदश्च बाह्यमाकारमात्रम् । ततः स्त्रीषु त्रयोदश योगा श्राहारकद्विकोना भवन्ति, न पुनरा
,
3
Jain Education International
19
( ५४ ) अभिधानराजेन्द्रः ।
"
मग्गणद्वारा
"
दारकद्विकमपि यत आहारकद्विकं चतुरंशपूर्वविद पव भवति " आहारगदुगं जाया चउदसपुब्विण इति व चनात्। न च खीणां चतुर्दशपूर्णाधिगमोऽस्ति खीणामागमे दृष्टिवादाध्ययनप्रतिषेधात् । यदाह भाग्यसुधासुधांशुःतुच्छा गारवबहुला, चलिदिया दुबला धिईप य ।
9
66
इसेसज्भयणा, भूयाबादो य नो थीं ॥ १ ॥ " इति । भूतवादो दृष्टिवादः, तथा अयते सास्वदने अज्ञानत्रिके व प्रयोदश योगा आहारकद्विकोना भवन्ति । आहारकद्विकं पुनरेतेष्वज्ञानत्वादेव दुरापास्तम् । तथा श्रीप शमिकसम्पवे आहारकद्विकोनात्रयोदश योगाः - हारकं त्वत्रापि न घटामियर्ति, यत श्रीपशमिकसम्यक्वं प्रथमसम्यक्त्वोत्पादकाते उपशमधेश्वारांडे या भवति । न
।
प्रथमभ्ययोपादकाने चतुर्दशर्वाधिगमसंभवस्तवभावाच्च कथमाहारकद्विकभावः प्रादुर्भावपदवीमियति, उपशमश्रेण्या रूढस्त्वाहारकद्विकं नाऽऽरभत एव तस्याप्रमत्तत्वात् । श्राहारकाऽऽरम्भकस्य तु लब्ध्युपजीवननौत्सुक्यभावतः प्रमादबहुलत्वात् । उक्तं च-" श्राहारकं पमत्तो, उप्पा न अन्यमनुति " शाहारकस्थित श्रोपशम श्रेणि नारभत एव तथास्वभावत्वादिति । तथा श्रभव्ये मिध्याये च चतुर्दशपूर्वाधिगमाभावादेव श्राहारक टिकवर्जाखयोदय योगाः । त पच पूर्वोक्रास्त्रयोदश योगा श्रीदारि कद्विकेनौदारिकौदारिकमिश्रलक्षणेन ऊना हीना एकादश योगाः सुरे सुरगती नरके नरकगतौ भयन्ति । तथाहिमनोवागचतुष्टयवैकपर्वक्रियमिश्रकाराला एकाद श योगाः सुरेषु नारकेषु च घटन्ते । तत्र कार्मणमपान्तरालमा पप्रियमसमय एव वैक्रियमिश्रमसाथस्थायां पयाप्तावस्थायां तु वैक्रियं मनोवाग्योगचतुष्टयं च । यत्पुनरौदारिकद्विकं तद्भवप्रत्ययादेव देवनारकाणां न संभवति, आहारकद्विकं तु सुरनारकाणां भवस्वभावतया विरत्यभावेन सर्वविरतिप्रत्ययचतुर्दशपूर्वाधिगमासम्भवादेय दुरापास्तमिति ॥ २६ ॥
कम्मुरलदुगं धावरि, ते सविदुग पंच इगे पवणे । अस्सनिचरमवइजु, विउन्विदुगृण चविगले ||२७|| कार्मणमीदारिकाद्विकम् औदारिकीदारिकमिश्र लक्षयमिति यो योगाः । वेत्याह (धावरिति स्थावरकाये पृथिव्यप्तेजोव स्पतिकायरूपे या कायिकस्य पृथग् भणिष्यमानत्वात् । अयम प्रभावः- स्वावरचतुष्के कामेोदारिकाद्विकरूपा यो योगाभ वन्ति । तत्र कार्मणमपान्तरा लगतावुत्पत्तिप्रथमसमये वा । श्रौदारिकमित्रं त्वपर्याप्ताव स्थायां पर्याप्तावस्थायां पुनरौदारिकमिति । ते पूर्वोक्तास्त्रयो योगाः सवैक्रियद्विकाः सह वैक्रियद्विकेनवैफियचैकियमिश्र लक्षणेन वसन्त इति सबैकि पद्धिकाः सन्तः पञ्च भवन्ति केत्याह (इतिति) सामान्यत एकेन्द्रियपयने वा युकाये च । तत्र कार्मणोदारिकद्विक लक्ष योगत्रयभावना । प्राम्वत् क्रियद्विकभावना वकिल चतुधा वायवो वा न्ति । तद्यथा सूदमा पर्याप्ताः, सूक्ष्माः पर्याप्ताः, बादरा अपर्या
,
वादराः पर्याप्तब्य तत्र वादपमान पायल for सम्भवोऽस्ति तानधिकृत्य वैक्रियं वैक्रियमिश्रं च लभ्यते ननु कथमुच्यते केपाञ्चि द्वे क्रिम लब्धिसम्भवोऽस्ति ?, या यता सर्वेऽपि बादरपर्याप्तवायवः सबैकिया एव अक्रिया
For Private & Personal Use Only
www.jainelibrary.org