________________
मग्गणट्ठाण अभिधानराजेन्द्रः।
मग्गएट्ठाण कव्यापकत्वादयताऽऽदीनामिति ॥ १६ ॥
पर्याप्तापर्याप्तलक्षणः, षट् अपर्याप्ताश्चेत्यष्ठौ जीवस्थानानि पजसनी केवलदुगे, संजयमणनाणदेसमणमीसे ।
भवन्ति । अयमर्थः-अपर्याप्तसूक्ष्मवादरैकेन्द्रियद्वित्रिचतुर
संशिसंक्षिपञ्चेन्द्रियलक्षणानि सप्त जीवस्थानानि, अनाहारके पण चरम पज वयणे,तिय छ व पजियर चक्खुम्मि॥१७॥
विग्रहगतावेकं द्वौत्रीन्या समयान यावदाहारासम्भवात् संभ(पजसान्नि ति) पर्याप्तसंविलक्षणमेव जीवस्थानं भवति ।। यन्ति "विग्गहगइमावन्ना, केवलिणो समुहया अजोगी । फ्वेत्याह-केवलाई के केवलज्ञानकेवलदर्शनलक्षणे, संयमेषु। सिद्धा य प्रणाहारा, सेसा पाहारगा जीया ॥१॥” इतिसामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्परायय- वचनात् । संक्षिपर्याप्तलक्षणं जीवस्थानकमनाहारके केवलिथापातरूपपञ्चत्रकारसंयमवत्सु (मणनाण त्ति) मनःपर्याय समुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु लभ्यते । उक्त शाने, (देसत्ति) देशयते देशविरते, श्रावके इत्यर्थः, (मण च-"कार्मणशरीरयोगी,तृतीयके पञ्चमे चतुर्थे च । समयत्रये त्ति ) मनायोगे (मीस त्ति) मिश्रे सम्यग्मिध्यादृष्टी। तत्र च तस्मिन् , भवत्यनाहारको नियमात्॥ १ ॥" (ते सुहुमकेवलद्विके संयमेषु मनःपर्यायज्ञाने, देशविरते च संशि- अपज्ज विणा सासणि त्ति) सास्वादने सम्यक्त्वे तान्येव पर्याप्त लक्षणं जीवस्थानकं विना नान्यजीवस्थानकं संभव- पूर्वोक्तानि षट् अपर्याप्तपर्याप्तसंझिद्विकलक्षणान्यष्टौ जीवति, तत्र सर्वविरतिदेशविरत्यारभावात् । मनोयोगे:- स्थानानि सूक्ष्मापर्याप्त चिना सप्त भवन्ति । एतदुक्तं भवतिप्येतदन्तरेणान्यजीवस्थानकं न घटते, तत्र मनःसद्भा- अपर्याप्तबादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंक्षिपञ्चेघाऽयोगात् । भिधे पुनः पर्याप्तसंशिव्यतिरेकेण शेषं जीव- न्द्रियसंक्षिपञ्चेन्द्रियपर्याप्तापर्याप्तलक्षणानि सप्त जीवस्थानस्थानकं तथाविधपरिणामाभावादेव न सम्भवतीति । तथा कानि सास्वादने सम्यक्त्वे भवन्तीति । यत्तु सूक्ष्मैकेन्द्रियापञ्च जीवस्थानानि चरमाण्यन्तिमानि पर्याप्तानि पर्याप्त- पर्याप्तलक्षणं जीवस्थानं तत् सास्वादने सम्यक्त्वे न घटाद्वीन्द्रियपर्याप्तीन्द्रियपर्याप्तचतुरिन्द्रियपर्याप्सासंक्षिपञ्चेन्द्रि- मियति । सास्वादनसम्यक्त्वस्य मनाक् शुभपरिणामरूपयपर्याप्सशिपञ्चेन्द्रियलक्षणानि (वयणे त्ति) वचनयोगे वा.
स्यात् । महासंक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाग्यागे भवन्ति,न शेषाणि, तेषु वाग्योगासम्भवात् । (तिय छ
भिधानात् । सूत्रे च सर्वत्र लिङ्गव्यत्ययः प्राकृतत्वात् , प्राकृते व पन्जियर चक्खुम्मि त्ति) चक्षुर्दर्शने त्रीणि जीवस्था
हिलिङ्ग व्यभिचार्यपि । यदाह पाणिनिः स्वप्राकृतलक्षणेनानि पर्याप्तचतुरिन्द्रियपर्याप्तासंक्षिपञ्चेन्द्रियपर्याप्तसंशिप
" लिङ्गं व्यभिचार्यपीति ।” उक्नानि मार्गणास्थानकेषु श्वेन्द्रियरूपाणि, नान्यानि, तेषु चतष एवाभावात् । अत्रैव जीवस्थानकानि । कर्म० ४ कर्म० । गुणस्थानकानि मतान्तरेण विकल्पमाह-पट चा जीवस्थानानि चक्षदर्शने | 'गुणट्ठाण' शब्दे तृतीयभागे ६२४ पृष्ठे गतानि ।) भवन्ति । कथमित्याह-(पज्जियर त्ति ) पूर्वप्रदर्शि- अधुना मार्गणास्थानेषेव योगानभिधित्सुः प्रथमं तावद्योतपर्याप्तत्रिकं सतरमपर्याप्त सहितं षड् भवन्ति । इद- गानेव स्वरूपत अाहमुक्तं भवति-अपर्याप्त पर्यातवतुरिन्द्रियासंक्षिपञ्चेन्द्रियसं
सच्चेयर मीस अस-च्चमोस मण वइ विउब्वियाऽऽहारा । हिपञ्चेन्द्रियरूपाणि षट् जीवस्थानानि चतुर्दर्शने भवति, चतुरिन्द्रियाऽऽदीनामिन्द्रियपर्याप्पया पर्याप्तानां शेषप
उरलं मीसा कम्मण, इय जोगा कम्ममणहारे ॥ २४ ॥ र्याप्त्यपेक्षया अपर्याप्तानामपि श्राचार्यान्तरैश्चक्षुर्दर्शनाभ्युपग
कर्म०४ कम० 1 ( योगव्याख्या 'जोग' शब्दे चतुर्थभागे मात् । यदुक्तं पञ्चसंग्रहमूलटीकायाम्-" करणपर्याप्तेषु च
१६१३ पृष्ठे गता) तुरिन्द्रियाऽऽदिषु इन्द्रियपर्याप्तौ सत्यां चक्षुर्दर्शनं भवति ।"
__ साम्प्रतमेतामेव मार्गणास्थानेषु निरूपयन्नाह-( कम्मइति ॥१७॥
मणहारि त्ति ) व्यवच्छेदफलं हि वाक्यमतोऽवश्य
मवधारयितव्यम् । तच्चावधारणमिहेवम्-कार्मणमेवेकमथीनरपणिदि चरमा,चउ अणहारे दु सन्नि छ अपना । नाहारके न शेषयोगा असम्भवादिति । न पुनरेवं कार्मणते मुहुम अपज विणा, सासणिं इत्तो गुणे वुच्छं ॥१८॥ मनाहारकेष्वेवेति, आहारकेष्वपि उत्पत्तिप्रथमसमये कार्मणस्त्रीवेदे नरवेदे पञ्चेन्द्रिये च चरमाण्यन्तिमानि पर्याप्ता
योगसम्भवात्। “जोपण कम्मएणं, श्राहारे अणंतरं जीवो।" पर्याप्तासंक्षिसंशिपश्चन्द्रियलक्षणानि चत्वारि जीवस्थानानि
इति परममुमिवचनप्रामाण्यात् । नापि कार्मणमनाहारकेषु भवन्ति । यद्यपि च सिद्धान्ते असंक्षिपर्याप्तोऽपर्याप्तो वा
भवत्येवेत्यवधारणमाधेयम्, अयोगिकेवल्यवस्थायामनाहा
रकस्याऽपि कार्मणकाययोगाभावात् “ गयजोगो उ अजोसर्वथा नपुंसक एवोक्नः । तथा चोक्तं श्रीभगवत्यां-" तेणं
गी" ति वचनात् । एवमन्यत्रापि यथासम्भवमवधारणभंते ! असन्निपंचेन्दियतिरिक्खजोणिया किं इथिवेयगा, पु.
विधिरनुसरणीय इति ॥२४॥ रिसवेयगा, नपुंसगवेयगा?। गोयमा ! नो इथिवेयगा, नो पुरिसवेयगा, नपुंसगवेयग त्ति।" तथाऽपोह स्त्रीपुंसलिङ्गा
नरगइ पणिदि तस तणु, अचक्खु नर नपु कसाय सम्मदुगे। कारमात्रमङ्गीकृत्य स्त्रीवेदे नरवेदे चासंझी निर्दिष्ट इत्यदो- सनि छलेसाहारग, भव मइसुरोहिदुगे सव्वे ॥ २५ ॥ षः । उकं च पञ्चसंग्रहमूलटीकायाम्-"यद्यपि चासंशिपर्या- नरगती मनुष्यगतौ, पञ्चेन्द्रिये, असे प्रसकाये, तनुयोगे, सापयांप्तो नपुंसको तथापि स्त्रीपुंसलिङ्गाऽऽकारमात्रमडी- अचक्षुर्दर्शने, नरे नरवेदे पुवेद इत्यर्थः, (नपु त्ति) नपुंसकृत्य स्त्रापुंसावुक्ताविति ।" अपर्याप्तकश्चेह करणापर्याप्तको कवेदे कषायेषु क्रोधमानमायालोभेषु, सम्यक्त्वद्विके क्षायोगृह्यते, न लब्ध्यपर्याप्तकः, लब्ध्यपर्याप्तकस्य सर्वस्य नपुंसक- पशमिकक्षायिकलक्षणे, संझिनि मनोविज्ञानभाजि, पदस्वपि त्वात्। अनाहारके -“दुसन्निछ अपज्जति ।" द्विविधःसंक्षी | लेश्यासु, आहारके भव्ये, मतौ मतिज्ञाने, श्रुते श्रुतक्षाने,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org