________________
( ५५ ) अभिधानराजेन्द्रः ।
मागण्द्वाप
सासणो कुराई । उवसमसम्मदिट्ठी, चउरहमिकं पि नो कुलइ ॥ १ ॥ ” उपशमश्रेणेर्मृत्वा ऽनुत्तरसुरेषूत्पन्नस्यापर्यासकस्यैतलभ्यत इति चेन्नन्वेतदपि न बहु मन्यामहे, तस्य प्रथमसमय एव सम्यक्त्वपुलोदयात् क्षायोपशमिकं सम्यक्त्वं भवति न त्वौपशमिकम् । उक्तं च शतकगृहच्चूर्णी"जो उबसमसम्मदिट्ठी उवसमसेढीय कालं करे सो प डमसमप चेव सम्मत्तपुंज उदयावलियाए छोरा सम्मसपुग्गले वेयर, तेल न उवसमसम्मद्दिी अपातगो लम्भा । " इत्यादि । तस्मात्पर्याप्त संज्ञि लक्षणमेकमेव जीवस्थानकमत्र प्राप्यते इति स्थितम् । अपरे पुनराहु:-" भवत्येवापर्याप्तावस्थायामप्यौपशमिकं सम्यक्त्वं, सप्ततिचूर्यादि षु तथाऽभिधानात् । सप्ततिचूर्णी हि गुणस्थानकेषु नामकर्मणी बन्धोदयाऽऽदिमार्गणाऽवसरे अविरतसम्यग्रष्टरुदयस्थानचिन्तायां पञ्चविंशत्युदयः सप्तविंशत्युदयश्च देवनरकानधिकृत्योक्तः, तत्र नारकाः क्षायिकवेदकसम्यग्दृष्टयो, देवास्तु त्रिविधसम्यग्दृष्टयोऽपि । तथा च तद्प्रन्थः- “ पणवीससत्तावीसो दया देवनेरइप पहुच्च नेरगो । खयगवेयगसम्मदिट्ठी, देवो तिविहसम्मदिट्ठी वि ॥ १ ॥ " पञ्चविंशत्युदयश्च शरीरपर्याप्ति निर्वर्तयतः । तथाहि - निर्माणस्थिरास्थिरगुरुलघुशुभाशुभतैजसकार्मणवर्णगन्धरसस्पर्श कचतुष्कदेवगतिदेवानुपूर्वीपचेन्द्रियजातित्र सबादरपर्याप्तकं सुभगादुर्भगयोरेकतरमादेयानादेययोरेकतरं यशः कीर्त्ययशकीयोंरेकतरमित्येकविंशतिः, ततः शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिरपर्याप्तस्य वैक्रियद्विकोपघातप्रत्येकसमचतुरस्र लक्षणप्रकृतिपञ्चकक्षेपे देचानुपूर्व्यपनयने च पञ्चविंशतिर्भवति । ततः शरीरपर्यात्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य पराधातप्रशस्तविहायोगतिक्षेपे सप्तविंशतिर्भवति । ततोऽपर्याप्तावस्थायामपीह देवस्योपशमिकं सम्यक्त्वमुक्तम् । तथा पञ्चसंग्र हेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामीपशमिकसम्यक्त्वे "वसम समम्मि दो सन्नी" इत्यनेन प्रन्थेन संशिद्विकमुक्तम् । ततः सप्ततिचूर्यभिप्रायेण पश्चसंग्रहाभिप्रायेण चास्माभिरपि श्रपशमिकसम्यक्त्वे संशिद्विकमुक्तं, तत्त्वं तु केबलिनो विशिष्टबहुश्रुता वा विदन्तीति ॥ १४ ॥ तमसनिअपअजुयं, नरे सबायर अपज तेऊए ।
थावर इगिंदि पढमा, चउ बार असन्नि दुदु विगले ॥१५॥
तत्पूर्वोक्तं संशिद्धिकमपर्याप्ताऽसंशियुतं नरे-नरेषु लभ्यतेजातावेकवचनम् । श्रयमर्थः - इह इये मनुष्याः गर्भव्युत्का - न्तिकाः, सम्मूर्च्छिमाश्च । तत्र ये गर्भव्युत्क्रान्तिकास्तेषु यथोक्तं संशिद्विकं लभ्यते, ये तु वान्तपित्ताऽऽदिषु सम्मूर्छन्ति तेऽन्तर्मुहूर्त्ताऽऽयुषोऽसंशिनो लब्ध्यपर्यातकाश्च द्रष्टव्याः । यदाहुः श्रीमदार्यश्यामपादाः प्रज्ञापनायाम् - "कहि णं भंते ! संमुच्छिममगुस्सा संमुच्छति ? । गोयमा ! अंतो भगुस्स खेत्तस्स पणयालीसाए जोयल्सयसहस्सेसु अहाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु तीसाए कम्मभूमीसु छप्पनre अंतरदीवेसु गन्भवनंतियमणुस्साएं चैव उच्चारेसुवा पासवणे वा लेखु वा सिंधाणेसु वा वंतेसु वा पिवेसु वा सुक्केसु वा सोणिपसु वा सुक्कपुग्गलपरिसाडे ।
Jain Education International
For Private
मग्गणद्वारा
सु वा विगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसु वा सव्वेसु वेव असुराणे इत्थ से संभुच्छिममगुस्सा संमुच्छेति संगुलस्स असंखभागमित्ताय श्रोगाहणार असनी मिच्छद्दिट्ठी अन्नाणी सम्वादि पजसीहिं अपज्जत्ता अंतोमुहुसाउया चेव कालं करंति सि । " तान सम्मूमि मनुष्यानाश्रित्य तृतीयमप्यसंश्यपर्याप्त-लक्षणं जीवस्थानं प्राप्यत इति । " सबायर अपज्जसाउप. " इति तदेवेत्यनुवर्त्तते, तदेव पूर्वोक्तं संज्ञिद्धिकं सह वाद
पर्याप्तेन वर्त्तत इति सबादरापर्याप्तं तेजोलेश्यायां ल---- भ्यते । एतदुक्तं भवति - तेजोलेश्ययां त्रीणि जीवस्थानका नि भवन्ति, संश्यपर्याप्तः संशिपर्याप्तः यादरैकेन्द्रियापर्यासध। बादरोऽपर्याप्तः कथमवाप्यत इति चेत् ?, उच्यते-इह भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवाः पृथिवीजलवनस्पतिषु मध्ये उत्पद्यन्ते । यदाह दुःषमान्धकारनिमग्नजिनप्रवचनदीपो भगवान् जिनभद्रगलिक्षमाश्रमतः
" पुढवीश्राउवणस्सइ-गभे पज्जत संखजीवेसु । सग्गच्या वासो, सेला पडिसेहिया ठाणा ॥ १ ॥" ते च तेजोलेश्यावन्तः, यदभाषि
"किरहा नीला काऊ, तेऊ लेसा य भवणवंतरिया । जोइससोहम्मीसा-ण तेउलेसा मुणेयव्वा ॥ १ ॥ " लेश्यश्च नियते तज्ञेश्य एव अग्रेऽपि समुत्पद्यते । यलेसे मरह तलेसे उचवज्जर " इति वचनात् । तो बादरापर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यत इति सिद्धं जीवस्थानकत्रयं, तेजोलेश्यायामिति कायद्वारे स्थावरेषु पृथिव्यप्तेजोवायुवनस्पति लक्षणेषुः इन्द्रियद्वारे एकेन्द्रिये च प्रथमानि चत्वारि जीवस्थानानि सूक्ष्मैकेन्द्रियापर्याप्तसूक्ष्मै केन्द्रियपर्याप्तबादरै केन्द्रियाऽपर्याप्तवाद - केन्द्रियपर्याप्तलक्षणानि भवन्ति । असंशिनि संज्ञिव्यतिरिक्ले कोलिकनलिकन्यायेन प्रथमशब्दस्य सम्बन्धात्प्रथमानि आदिमानि द्वादश जीवस्थानानि पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंशिपञ्चेन्द्रियलक्षणानि भवन्ति । सर्वेषामपि विशिष्टमनोविकलतया संक्षिप्रतिपक्षत्वाविशेषात्, संक्षिप्रतिपक्षस्य चाऽसंशित्वेन व्यवहारात् । 'दुदु विगल न्ति' विकलेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु द्वे द्वे जीवनस्थानके भवतः । तत्र द्वीन्द्रियेषु द्वन्द्रीयोऽपर्याप्तः पर्याप्त इति : वे, श्रीन्द्रियेषु त्रीन्द्रियो पर्याप्तः पर्याप्त इति द्वे, चतुरिन्द्रियेषु चतुरिन्द्रियो ऽपर्याप्तः पर्याप्त इति द्वे ॥ १५ ॥
दस चरम तसे अजया - हारगतिरितखुकसायदुअनाणे । पढमतिलेसाभवियर - अचक्खुनपुंमित्थि सव्वे वि । १६ । से सकाये चरमाण्यन्तिमानि पर्याप्तापर्याप्तद्वित्रिचतुरसं शिसंशिपञ्चेन्द्रियलक्षणानि दश जीवस्थानामि भवन्ति, द्वीन्द्रियाssवीनामेव त्रसत्वात्। श्रयते अविरते सर्वाण्यपि जीवस्थानानि भवन्ति । तथा आहारके ( तिरि ति ) तिर्यग्गती, तनुयोगे काययोगे कषायचतुष्टये, द्वयोरज्ञानयोर्मत्यज्ञानश्रुताशानरूपयोः प्रथमत्रिलेश्यासु कृष्णनीललेश्याकापोतलेश्यालक्षणा, भव्ये, इतरस्मिन् अभव्ये, (अचक्खुति) श्रखतुर्दर्शने ( नपु सि ) नपुंसकवेदे (मिच्छन्ति) मिथ्यात्वे सर्वाण्यपि चतुर्द्दशापि जीवस्थानकाल अवन्ति, सर्वजीवस्थान
Personal Use Only
www.jainelibrary.org