________________
मग्गहाण अभिधानराजेन्द्रः।
मग्गट्ठाण योगः,सत्यासत्यमनोयोगः,असत्यामृषामनोयोगः,सत्यवाग्यो त्रीण्यज्ञानानि साकाराणि वर्तन्त इति वाक्यार्थः । कर्म० ४ गः, असत्यवाग्योगः,सत्यासत्यवाग्योगः, सत्यामृपावाग्यो- कर्म० । (सन्नित्ति) विशिष्टस्मरणाऽऽदिरूपमनोविज्ञानभाक गः,वैक्रियकाययोगः,अाहारककाययोगः, औदारिककाययो- संशी, इतरोऽसंशी सर्वोऽप्यकेन्द्रियाऽऽदिः॥१३॥ गः, वैक्रियमिश्रकाययोगः,श्राहारकमिश्रकाययोगः, औदारि
आहारेयर भेया, सुरनरयविभंगमइसुओहिदुगे । कमिश्रकाययोगः,कामणकाययोग इति । वेदस्त्रिधा-स्त्रीवेदः, पुरुषवेदो, नपुंसकवेदश्च । कषायाः क्रोधमानमायालोभाः। शा
सम्मत्ततिगे पम्हा-सुक्कासन्नीसु सन्निदुगं ॥१४॥ नं पञ्चधा-मतिज्ञानं, श्रुतज्ञान-मवधिशानं,मनःपर्यायशानं,के- ओजो लोमप्रक्षेपाऽऽहाराणामन्यतममाहारमाहारयतीत्यावलक्षानं च । शानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्य- हारकः,इतरोनाहारको विग्रहगत्यादिगतः।(भेय त्ति)चतुर्दशने, तच्च त्रिविधम्-मत्यज्ञानं श्रुताशानं विभङ्गशान चेति । शा मौलमार्गणास्थानानामिमेवाऽन्तराश्चतुरादिसंख्या भेदाभवनमार्गणास्थानमष्टधा । संयमश्चारित्रं तत्पशा-सामायिकं न्तीति शेषः,सर्वेऽपि द्विषष्टिभेदाः। तथाहि-गतिश्चतुद्धो,इन्द्रियं छेदोपस्थापनं परिहारविशुद्धिकं सूक्ष्मसम्पराय यथाख्यातं च पञ्चधा,कायः षोढा,योगनिधा,वेदस्त्रिधा,कषायश्चतु ,ज्ञानसंयमग्रहणेन च तत्प्रतिपक्षभूतो देशसंयमोऽसंयमश्च सूच्यत पञ्चकमज्ञानत्रिकमिति,शानमष्टधा, संयमपञ्चकं देशसंयमासंइति संयमः सप्तधा । दर्शनं चतुर्विधम् चक्षुर्दशनमचतुर्दर्श- यमसहितं सप्तधा, दर्शनं चतुर्धा, लेश्या षोढा, भव्योऽभव्यनमवधिदर्शनं केवलदर्शनं च । लेश्या षोढा-कृष्णलेश्या | श्चेति भव्यमार्गणास्थानं द्विधा, सम्यक्त्वत्रयमिथ्यात्वमिश्रनीललश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या ।। सासादनभेदात्सम्यक्त्वमार्गणास्थानं षोढा,संशिमार्गणास्थाभव्यः तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यो, नं सप्रतिपक्ष द्वेधा,आहारकमार्गणास्थानं सप्रतिपक्ष वेधा,सभव्यग्रहणेन च तत्प्रतिपक्षभूतोऽभव्योऽपि गृह्यते । सम्य- वेऽप्येते एकत्र मील्यन्ते तत उत्तरभेदाः द्वाषष्टिरिति । अत्र कत्वं त्रिधा-क्षायोपशमिकमौपशमिकं क्षायिकं च, सम्य- गाथा-" चउ १ पण २ छ ३ तिय ४ तिय ५ चउ ६, अड ७ कत्वग्रहणेन च तत्प्रतिपक्षभूतं मिथ्यात्वं सासादनं मिश्रं च सग ८ चउ छञ्च १० दु ११ छग १२ दो १३ दुन्नि परिगृह्यते । संझी विशिष्टस्मरणाऽदिरूपमनोविज्ञानसहिते- १४ । गइयारमग्गणाणं, इय उत्तरमेय वासट्ठी॥१॥" न्द्रियपञ्चकसमन्वितः, तत्प्रतिपक्षभूतः सर्वोऽप्यकेद्रियाss- इत्येवमुक्ता गत्यादिमार्गणास्थानानामवान्तरभेदाः । कर्म० दिरसंझी, सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः । श्राहारय-- ४ कर्म० । पं०सं० । दर्श० । प्रव० । साम्प्रतमेतेष्वेव ति श्रोजोलोमप्रक्षेपाऽऽहाराणामन्यतममाहारमित्याहारकः। जीवस्थानानि चिन्तयन्नाह-" सुरनरयविभंग" इत्याननु ज्ञानाऽऽदिषु किमर्थमज्ञानाऽऽदिप्रतिपक्षग्रहणं कृतम् ? , दि, सुरगतौ नरकगतौ च संक्षिद्विकं पर्याप्तापर्याप्तलक्षणं भउच्यते-चतुर्दशस्वपि मार्गणास्थानेषु प्रत्येकं सर्वसांसारिक- वति । अपर्याप्तश्चेह करणापर्याप्तो गृह्यते, न लब्ध्यपर्याप्तः, तसत्त्वसङ्ग्रहार्थमिति । कर्म० ३ कर्म० ।
स्य देवनरकगत्योरुत्पादाभावात् । तथा विभने-विभङ्गशाने, उत्तरभेदानाह
मतौ मतिज्ञाने,श्रुते श्रुतज्ञाने, (ोहिदुगि त्ति) अवधिसुरनरतिरिनिरयगई, इगवियतियचउपणिदि छकाया। द्विके-अवधिज्ञानाऽवधिदर्शनलक्षणे, सम्यक्त्वत्रिके क्षायोभूजलजलणानिलवण-तसा य मणवयणतणुजोगा।॥१०॥ पशमिकक्षायिकौपशमिकलक्षणे, पालेश्यायां, शुक्ललेश्यायां, इह गतिशब्दः प्रत्येक संबध्यते । ततः सुरगतिः, नरगतिः,
संशिनि च, संशिद्विकमपर्याप्तपर्याप्तलक्षणं भवति ,न शेतिर्थग्गतिः, नरकगतिः । (कर्म) इहापीन्द्रियशब्दस्य प्रत्ये
षाणि जीवस्थानानि तेषु मिथ्यात्वाऽऽदिकारणतो मतिज्ञाके संबन्धात् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रि
नाऽऽदीनामसम्भवात् । अत एव च हेतोरिहापर्याप्तकः कया इति । षट्कायाः-भूः पृथ्वी,जलमापः,ज्वलनं-तेजः,अनिलो
रणापर्याप्तको गृह्यते , न लब्ध्यपर्याप्तकः, तस्य मिथ्यारष्टिवायुः (वण त्ति) वनस्पतिः,त्रसा-द्वीन्द्रियाऽऽदयः, ततः प्रत्ये
त्वादशुभलेश्याकत्वाच्चेति । आह-क्षायिकक्षायोपशमिकं कायशब्दस्य योगात् पृथिव्येव कायः शरीरं यस्य सः
कौपशमिकेषु कथं संज्ञी अपर्याप्तको लभ्यते ?, उच्यतेपृथ्वीकायः, एवमप्कायः, तेजस्कायः, वायुकायः वनस्प
इह यः कश्चित्पूर्वबद्धाऽऽयुष्कः क्षपकणिमारभ्यानन्तानुबतिकायः, त्रसकाय इति । चः समुच्चये । योगशब्दस्य प्रत्ये
ध्यादिसप्तकक्षयं कृत्वा क्षायिकसम्यक्त्वमुत्पाद्य गतिचतुष्टकं सम्बन्धात् त्रयो योगाः । तथाहि-मनोयोगः, वचनयोगः,
यस्यान्यतरस्यां गतावुत्पद्यते तदा सोऽपर्याप्तः क्षायिकस
म्यक्त्वे प्राप्यते,क्षायोपशमिकसम्यक्त्वयुक्तश्च देवाऽऽदिभवेतनुयोगः । कर्म० ४ कर्म।
भ्योऽनन्तरमिहोत्पद्यमानस्तीर्थकराऽऽदिरपर्याप्तकः सुप्रतीत वेयनरित्थिनपुंसा, कसाय कोहमयमायलोभ त्ति । एव । औपशमिकसम्यक्त्वं पुनरपर्याप्तावस्थायामनुत्तरसुमइसुयवहिमणकेवल-विहंगमइसुअनाणसागारा ॥११॥ रस्य द्रष्टव्यम् । इहोपशमिकसम्यक्त्वमपर्याप्तस्य केचिन्नेवेदशब्दस्य प्रत्येकं सम्बन्धात् त्रयो वेदाः,नरवेदः,स्त्रीवेदः,नपुंस च्छन्ति, तथा च ते प्राऽऽहुः “न तावदस्यामेवापर्याप्तावकवेदः।(कर्म०)मानकषायः,मायाकषायः,लोभकषायः,इति श- | स्थायामिदं सम्यक्त्वमुपजायते, तदानीं तस्य तथाविधब्दः कषायाणामनन्तानुबन्ध्यादिबहुभेदसूचनार्थः,सूत्रे च"मा. विशुद्धधभावात् । अथैतत्तदानीं मोत्पादि, यत्तु पारभविकं यालोभ त्ति" ह्रस्वत्वं प्राकृतत्वात्"मइसुयवहीत्यादि"इहाव- तद् भवतु, केन विनिवार्यत इति मन्येथाः, तदपि न युक्तिधीत्यत्र अकारलोपात् ज्ञानशब्दस्य च प्रत्येकं संबन्धात् एवं प्र- युक्तमुत्पश्यामः, यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वयोगः-मतिज्ञान,श्रुतज्ञानम् , अवधिज्ञानं,मनःपर्यवज्ञानं, केव. मौपशमिकमवाप्नोति स तावत्तद्भावमापन्नः सन् कालं न कलशानं.तथाविभङ्गमन्यज्ञान श्रुताञ्ज्ञानानि.एतानि पञ्चशानानि रोत्येव । यदुनमागमे-"अणुबंधोदयमाउग-बंधं कालं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org