________________
५०) मरग अभिधानराजेन्द्रः।
मग्गट्ठाण (पतासां गाथानां व्याख्या'णिवाण शब्दे चतुर्धभागे | वानाम् , इष्टानिष्टपरभावग्रहणाग्रहणरसिकत्वेन तत्प्राप्त्यप्रा२१२५ पृष्ठे गता)
प्तौ रत्यरत्यशुद्धाध्यवसायमग्नानां जीवानां कुतः स्वरूपम
ग्नता?, अतः शङ्काऽऽद्यतिचारवियुक्तावाप्तदर्शनो हि जीवः " औत्सुक्यमात्रमवसादयति प्रतिष्ठा,
शुद्धाऽऽशयः, त्रिभुवनमप्युपहतमोहमहेन्धनज्वलितकर्मदहफिलश्नाति लब्धपरिपालनवृत्तिरेव ।
नक्वथ्यमानमशरणमवलोक्य गुणाऽऽवरणाद् दुःखोद्विग्नः नातिश्रमापनयनाय यथा श्रमाय,
निर्धारिततत्त्वश्रद्धानः श्राश्रवनिवृत्तिसंवरैकत्वप्रतिज्ञामारुहा राज्यं स्वहस्तधृतदण्डमिवाऽऽतपत्रम् ॥१॥” इति ।
दृढीकरणार्थ पञ्चविंशतिभावनाभावितान्तरात्मा द्वादशानुतस्मात् संसार: सर्वदुःखस्वरूप एव, स्वाभाविकाऽऽनन्द
प्रेक्षास्थिरीकृताध्यवसायः, पूर्वकर्मनिराभिनवाग्रहणाऽ5एव सुखं, यावत् इन्द्रियसुखे सुखबुद्धिः तावत् सम्यग्दर्शनशाने न मग्नः, इति तत्त्वार्थवृत्तो, अतः अध्यात्मसुखं पुद्गला
विर्भावभूतस्वरूपसंपदानुभवमग्नाः सुखिनः, अत एवा5ऽश्लेपजसुखेन नोपमीयते ॥ ६॥
आमश्रवणविभावविरतितत्त्वावलोकनतत्त्वैकाग्रताऽऽद्युपायैः
स्वरूपानुभवमग्नत्वम् एव कार्य, संसारे कर्मक्लेशसततत्वमशमशैत्यपुषो यस्य, विग्रुषोऽपि महाकथा।
वगम्य संसारोद्विग्नेन विरागमार्गानुगप्रवर्तिना आत्मस्वकिं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नता?॥७॥
रूपाऽविर्भावहेतुषु सम्यग्दर्शनशानचारित्रेषु वर्तितव्यमिशमशैत्यपुष इति-शप उपशमः रागद्वेषाभावः, तत्त्वाss- त्यर्थः ॥ ८ ॥ अष्ट० २ अप० । स्वादकत्वम् आत्मनि निर्धार्य इष्टानिष्टे वस्तुनि रागाऽऽदीनां
मग्गो -मार्गतम्-अव्य० । पश्चादित्यर्थे, “मग्गो पच्छा" शान्तिः, न हिरागाऽऽदयो वस्तुपरिणामाः, किन्तु विभावजा
(६६४) पाइ० ना० २७४ गाथा । “अतो डो विसर्गस्य" अशुद्धा भ्रान्तिपरिणतिः, न हि पुद्गलाऽऽदीनां शुभाशुभप
१३७॥ इति विसर्गस्य डो इत्यादेशः । प्रा० १पाद । रिणतिः कस्यापि जीवस्य निमित्ता, किन्तु पूर्णगलनपारिणा
पृष्ठतः इत्यर्थे, भ०६ श०५ उ० । श्रा० चू० । मिकत्वेन. अथवा-वर्णाऽदिकर्मविपाकाद्वा । तत्र रागद्वषता मरगयोपडिवट-मार्गतःप्रतिबट-त्रि०स्था०३ठा०२ उ०। तु भ्रान्तिरेव । उक्तं च-"कणगो लोहो न भणइ, रागो दोसो |
| (अर्थस्तु 'पव्वजा' शब्दे पञ्चमभागे ७३० पृष्ठे गतः) कुणतु मज्झ नुमं । नियतत्तविलुत्ताणं, एस प्रणाई अपरिणा
| मग्गंतराय मार्गान्तराय-पुं० । मोक्षाध्वप्रवृत्ततद्विध्नकरणे, मो॥१॥"स्वरूपस्य स्वाऽऽयत्तत्वात् स्वभोग्यत्वात् परवस्तुसं.
| स्था० ४ ठा०४ उ०। योगवियोगाभ्यामिष्टानिष्टतोपाधिः । एवं शमस्य शत्यं शीतलत्वम् अतप्तत्वं, तस्य 'पुषः' पोषकस्य यस्य पुरुषस्य शमशैत्य- | मग्गगामि(ण)-मार्गगामिन-पुं० । कल्याणप्रापकपथयायिपुषः विपुषः बिन्दुमात्रस्थापि महाकथा महावार्ता, शमशत्य- नि, उत्त० २५ अ०। यो०वि० । द्वा०। विन्दुरपि दुर्लभः, यस्य ज्ञानपीयूषे तत्त्वज्ञानामृते सर्वाङ्गमग्न- | मग्गज्झयण-मार्गाध्ययन न० । भावमार्गप्रतिपादके सूत्रकृता तत्र तस्मिन् स्थाने किं स्तुमः किं वर्णयामः?, तस्य वर्णनं क- | ताङ्गस्यैकादशेऽध्ययने, सूत्र० १ श्रु० ११ १०। प्रा०चू० । तुम् असमर्था, वयमिति। यो हि स्वरूपज्ञानानुभवः सः अ- मग्गण-मार्गण-नामार्यतेऽनेनेति मार्गणम् । अन्वयधर्मपतिप्रशस्यः । उक्तं च
र्यालोचनतोऽन्वेषणे, शा० १ थु०२० । श्राभोगनं मार्ग"लब्भह सुरसामित्तं, लभा पहुअत्तणं न संदेहो।
ण मोषणमिति होकार्थाः । उक्तं च-"श्राभोगणं ति वा मम्गइको नवरि न लब्भइ, जिर्णिदवरदेसिनो धम्मो ॥१॥
णं ति वा मोसणं ति वा एगटुं"व्य०२उ०ौगा०चूधमार्गधम्मो पवित्तिरूवो, लब्भर कइया वि निरयदुक्खभया।
णमन्वयधर्माऽऽलोचनं, यथा-स्थाणौ निश्चेतव्ये इह वल्ल्युजो नियवथुसहावो, सो धम्मो दुल्लहो लोए ॥२॥
सर्पणाऽऽदयः स्थाणुधर्मा घटन्त इति । औला प्रश्नासद्भतानिवन्धुधम्मसवणं, दुलहं वुत्तं जिणिदिश्राण सुहे।
थविशेषाभिमुखमेव तदूर्ध्वमन्वयव्यतिरेकधर्मान्वेषणे, नं। तफासणभेगतं, हुँति हु केसि च धीराणं ॥ ३॥"
"तत्थ वियालणं ति वा मग्गणं ति वा ईहणं ति वा एगदें।" अतः वस्तुस्वरूपधर्मस्पर्शनेन परमशीतीभूतानां परमपू
श्रा० चू०१०। भ० । " कणो सिलीमुहो म-गणो ज्यत्वमेव ।। ७॥
इलू सायश्रो सरो विसिहो (५१) " पाइन्ना० ३६ गाथा । यस्य दृष्टिः कृपावृष्टिः, गिरः शमसुधाकिरः। तस्मै नमःशुभज्ञान-ध्यानमग्नाय योगिने ॥८॥
|मग्गणवाण-मार्गणास्थान-न । जीवाऽऽदीनां पदार्थाना
मन्वेषणं मार्गणा, तस्याः स्थानान्याश्रया मार्मणास्थाना'यस्येति' तस्मै शुभशानध्यानमग्नाय योगिने नमः, शुभं
नि । गत्यादिपु, प्रव०२२४ द्वार । नाम शुद्धं यथार्थपरिच्छेदनं, भेदज्ञानविभक्तस्वपरत्वेन स्व
अत्र चेयं मार्गणास्थानप्रतिपादिका बृहद्वन्धस्वामित्वगाथास्वरूपैकत्वानुभवः, तन्मयत्वं ध्यानं तत्र मग्नाय, तस्मै यो
"गइ इंदिप य काए, जोए वेए कसाएँ नाणे य । गिने मनोवाकायरोधकाय, रत्नत्रयाभ्यासशुद्धसाध्यसं
संजम दंसण लेसा, भव संमे सन्नि श्राहारे ॥१॥" साधकाय नमः । कस्य ?, यस्य दृष्टिः कृपावृष्टिः परम करुणावर्षिणी, यस्य गिरः वाचां समूहः शमसुधाकिरः
तत्र गतिश्चतुर्धा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिरिक्रोधादिपरित्यागः शमः, स एव सुधा श्रमृतं, तस्याः ति । इन्द्रियं स्पर्शनरसनघ्राणचक्षुःश्रोत्रभेदात्पश्चधा,इन्द्रियकिरः किरणं सेचने (यस्य)तच्छीला दृष्टिः कृपामयी वाक ग्रहणेण च तदुपलक्षिता एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रि शमताऽमृतमयी, तस्मै योगिने नम इति । अत्र भावना-अ. यपञ्चेन्द्रिया गृह्यन्ते। कायः पोढा-पृथिव्यप्तेजोवायुवनस्पतिनादिमिथ्यात्वासंयमकषाययोगवापल्यविध्वस्ताऽऽत्मस्वमा-| त्रसकायभेदात्। योगः पश्चदशधा-सत्यमनोयोगः,असत्यमनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org