________________
मज्झमबुद्धि अभिधानराजेन्द्रः।
मज्भमबुद्धि ततः प्रभृति जशेऽसौ, ट्यत्प्रेमा ममोपरि।
गर्जितर्जितजीमूताः, ममत्वाद्या मतङ्गजाः । ललनातूलिकात्यागी, सुदुस्तपतपोरतः॥ ७॥
हेषाऽऽपूरितदिचक्राः, अशानाऽऽद्यास्तुरङ्गमाः ॥ ३०॥ अङ्गीकृतबहुक्लेशः, केशलुश्चनलालसः ।
अन्ये करणसङ्घ-प्रौढनियूंढसाहसाः । भूकाष्ठशय्याशयनः, प्रान्तरूक्षाशनो भृशम् ॥८॥ युग्मम् । चेलुगृहीतनानाखा-श्वापलाऽऽद्याः पदातयः ॥ ३१॥ स्फूर्जदूर्जस्वलध्यानो, शानोत्साहितभावनः।
प्रासर्पदर्पकन्दर्प-पटहोद्धोषणा क्षणात् । मां मुक्त्वा मदगम्यायां, स ययौ निवृतौ पुरि ॥६॥ प्राचलीदचलस्थामा, परमप्यमितं बलम् ॥ ३२ ॥ ततो मित्रवियुक्नेन, मयेदं भोश्चिकीर्षितम् ।
पृष्टो मयाऽथ विषया-ऽभिलाषस्यैव पूरुषः । श्रुत्वेति तद् दृढप्रेमा, प्रीतो बालोऽभ्यधादिति ॥१०॥
विपाकाऽऽख्यः समाचल्यौ, राज्ञः प्रस्थानकारणम् ॥३३॥ मित्रवात्सल्ययुक्तानां, दृढसौहादशालिनाम् ।
भो भद्राऽत्राऽस्ति वैरिभ-कुम्भनिर्भेदकेसरी । परोपकारशीलानां, युक्तमेतद्भवाशाम् ॥ ११ ॥
मुख्यश्वरटचक्रस्य, नरेन्द्रो रागकेसरी ॥ ३४॥ यतः
तस्याऽस्ति मन्त्री विषया-ऽभिलाषो माम विश्रुतः। मित्रस्य विरहे स्थातुं, क्षणमप्युचितं न हि ।
चण्डमार्तण्डवत् प्रौढः, प्रतापाऽऽक्रान्तविष्टपः ॥ ३४॥ मनस्विनामितीवाशु, दिवसेनास्ति मीयते ॥ १२ ॥
रागकेसरदेवेन, स मन्त्रीशोऽन्यदा मुदा। अहो ते मित्र ! वात्सल्य-महो ते स्थिररागिता।
जगदे जगदेतन्मे, वश्यं कुरु विशारद !॥ ३६ ॥ अहो तव कृतज्ञत्व-महो ते साहसं दृढम् ॥ १३॥
ओमित्युक्त्वा महामन्त्री, विश्ववश्यत्वहेतवे । भवजन्तोः पुनरहो, क्षमरतविरक्तता।
स्पर्शनाऽऽदीनि पञ्च स्व-मानुषाणि समाऽऽदिशत् ॥ ३७॥ अहो हृदयकाठिन्य-महो मौढ्यमनुत्तरम् ॥ १४॥
मन्त्रिणोचेऽन्यदा देव!, देवशासनतो मया । तथापि धीर ! धीरत्वं, कृत्वा हित्वा तथा शुचम् ।
स्वमानुपाणि प्रेष्यन्त, जगत्साधनहेतवे ॥ ३८ ॥ स्वास्थ्य धेहि मुदं देहि, मम मित्रं भवाऽधुना ॥१५॥
तैः साधितं जगत्प्रायो, ग्राहितं देवशासनम् । स्पर्शनोऽप्याख्यदित्यस्तु, भवजन्तुरिवासि मे ।
केवलं श्रूयते कश्चि-स्सस्यानामीतिसङ्घयत् ॥ ३६॥ ततस्तेन व्यधान्मैत्री, बालः प्रीतान्तराऽऽत्मना ॥ १६ ॥ सदागमत्याजितत्वा-नूनं नैष शुभाऽऽशयः।
तेषामुपद्रवकरः, स्फुटोद्भटपराक्रमः ।
सन्तोषनामा चरटः, कूटः कपटपाटवः ॥४०॥ मनीषिणेति विदधे, बहिवृत्त्या त्वसौ सखा ॥१७॥
भूयो भूयः पराभूय, तानि तेन कियान् जनः । तौ तं वृत्तान्तमाख्याता, मातापित्रोर्यथास्थितम् । ततो राजाऽभवद् भूरि-हर्षद्रमविहङ्गमः ॥१८॥
देवभुक्तेर्वहिःस्थायां, प्रक्षिप्तो निर्वृतौ पुरि ॥४१॥ उवाचाऽकुशला हृष्टा, साधु साध्वसि पुत्रक !।
तन्मन्त्रिवचनं श्रुत्वा, कोपाऽऽटोपारुणेक्षणः । यत्वया सर्वसौख्यानां, खनिरेष सखा कृतः ॥१६॥
तस्योपरि स्वयं देवः, प्रतस्थे रणकर्मणे ॥ ४२ ॥ अथ युग्मम्
इतश्चास्मारि देवेन, तातपादाभिवन्दनम् । तुषार इव पनस्य, स्वर्भानुरिव शीतगोः।
तरङ्गरणव पाथोधे-र्चवले च क्षणात्ततः ॥४३॥ स्पर्शनोऽयं सखा सौख्य-कारणं मे सुतस्य न ॥२०॥
विपाकोऽथ मया नाथ!, सम्भ्रमोभ्रान्तचक्षुषा । एवं विषादविवशा-ऽचिन्तयच्छुभसुन्दरी।
पृष्टः कोऽस्य नरेन्द्रस्य, पितेति मम कथ्यताम् ॥४४॥ किं तु नाचीकथत्किञ्चिद्, गाम्भीर्यात्स्वसुतं प्रति ॥ २१॥
ईषद्विहस्य स प्रोचे, ननु मोहो महानृपः । स्पर्शनमूलशुद्ध्यर्थे, परेद्यवि मनीषिणा ।
त्रिलोकीख्यातमहिमा, दध्यौ वृद्धोऽन्यदेति सः॥ ५ ॥ पाहय रहसि प्रोक्लो, बांधो नामाङ्गरक्षकः ॥ २२ ॥
पार्थस्थितोऽपि वीर्येण, क्षमोऽहं रक्षितुं जगत् । भद्रास्य मूलशुद्धिं मे, शीघ्रं ज्ञात्वा निवेदय ।
तेनाधुना प्रयच्छामि, साम्राज्यं निजसूनवे ॥४६॥ यदाज्ञापयति स्वामी-त्युक्त्वाऽसौ निरगात् ततः॥२३॥ राज्यं देवाय दत्त्वाऽथ, शेते मोहो निराकुलः । तेनाऽऽत्मीयः प्रभावाऽऽख्यः, प्रैषि प्रणिधिपूरुषः।
तथाऽपीद जगत्तस्य, प्रभावेणैव वर्तते ॥४७॥ प्रस्तुतार्थाय सोऽन्येधुर्यात्वाऽगाद बोधसन्निधौ ॥२४॥ तदेष मोहराजस्ते, कथं प्रष्टव्यतां गतः। ततः कृतावनामोऽसौ, बोधेनाप्रच्छि सादरम् ।
व्याहारि हारि वचनं, ततस्तं प्रत्यदो मया ॥४८॥ प्रभाव! कथयाऽऽत्मीयं, वृत्तान्तं सोऽप्यथाऽऽस्यत ॥ २५ ॥ भवता भद्र! पापोऽहं, साधु साधु प्रबोधितः । इतस्तदा हि निर्गत्य, बाह्यदेशेषु वंभ्रमम् ।
परं निवेद्यतामग्रे, किमभूत्सोऽप्यथावदत् ॥ ४६ ॥ मया न चाऽपि गन्धोऽपि, प्रस्तुतार्थस्य तेष्यथ ॥ २६ ॥ गत्वा सारपरीवार-युक्तो देवः पितुः क्रमो। अागामाऽन्तरदेशेषु, तत्र चापश्यमुल्ल्वणम् ।
ननामैनं च वृत्तान्तं, मूलतोऽपि व्यजिक्षपत् ॥५०॥ पुरं राजसचित्ताऽऽख्य, समन्तात् तमसाऽन्वितम् ॥ २७॥ मोहोऽवोचत हे वत्स!, यन्मदजस्य बाध्यते । पुरे तस्मिन्नहं यावत्, प्राप्तो राजकुलाऽन्तिकम् ।
पामाव्याप्तमयस्येव, तत्सारं किल सम्प्रति ॥५॥ तावदुलसितोऽकाण्ड, एव कोलाहलध्वनिः ॥२८॥
तत्त्वं तिष्ठ निजं राज्यं, सुचिरं प्रतिपालय । अथ त्रिभिर्विशेषकम्
सन्तोषशत्रुघातार्थ-महं यास्यामि सगरे । ५२ ॥ ब्रह्माण्डभाण्डसंव्यापि, स्फूर्जद्घणघणारवाः।
देवः श्रुती पिधायाऽऽख्य-वाः! शान्त पातकं बदः । मौल्याऽऽदिभूपाधिष्ठाना, मिथ्यामानाऽऽदयो रथाः ॥२६॥ अनन्तकालसंस्थााय, तानीयं भवताबपुः ॥ ५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org