________________
(८९०) वयागपज्जाय अभिधानराजेन्द्रः।
वयणविभत्ति तेषु, सर्वेषामपि वस्तूनामभिलापवाचकेषु शब्देषु , विशः । हवइ पुण सत्तीयं, इयम्मि अाधारकालभावे य । वयणप्पभूय-वचनप्रभृत-त्रि० । वचनैर्नयभेदाः प्रभूता वच
आमंतणे भवे अ-दुमी उ जह हे३ जुवाण त्ति ॥६॥ नप्रभूताः । अल्पाक्षरपु, उत्त० १३ अ०।
(सू०-६०६) वयणभिएण-वचनभिन्न-न। यत्र वचनव्यत्ययो भवति तादृशे सूत्रदोष, यथा-वृक्षा ऋतौ पुष्पिता इत्यादि । अनु० ।
उच्यन्त इति वचनानि-वस्तुवाचीनि विभज्यते-प्रकटीकिविशे० । प्रा० म०।
यते अर्थोऽनयेति विभक्तिः, वचनानां विभक्तिर्वचनविभक्तिः, वयणमाला-वदनमाला-स्त्री० । मुखपुळे , जं० २ वक्षः। नाख्याविभक्तिरपि तु नाम विभक्तिः,प्रथमादिकति भावः।सा वचनमाला-स्त्री० । उक्तिसमूहे,“ चयणसहस्सेहि अभिथु
चाष्टविधा तीर्थकरगणधरैः प्रशप्ता, का पुनरियमित्याशय
यस्मिन्नर्थे या विधीयत तत्सहितामप्रविधामपि विभक्ति णिजमाणे," जं०२ वक्षः।
दर्शयितुमाह- तद्यथे' त्यादि निद्देसे' इत्यादि श्लोकद्वयं वयणमित्त-वचनमात्र-न। निर्हेतुके केवलवचने, यथा क-|
निगदसिद्धम्, नवरं-लिङ्गार्थमात्रप्रतिपादनं निर्देशः तत्र सिश्चिद्यथेच्छया कश्चित् प्रदेश लोकमध्यतया जनेभ्यः प्ररूपयति।। श्री-जसिति प्रथमा विभक्तिर्भवति । अन्यतरक्रियायाः प्रअनु । विशे० प्रा०म० । वृ०।
वर्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम्-औ-शस्-इति द्विवयणरुद्द-वदनरौद्र-त्रि० । वदनेन भीषणे, प्रश्न०३ आश्र० तीया विभक्तिभवति, उपलक्षणमात्रं चेदम् , कटं करोतीद्वार।
त्यादिषूपदेशमन्तरेणापि द्वितीयाविधानाद् , एवमन्यत्रापि वयणविगप्प-वचनविकल्प-पुं० । भाषणभेदे, स्था० ७ ठा० यथासम्भवं वाच्यम् ।विवक्षितक्रियासाधकतमं करणं तस्मि३ उ०।
स्तृतीया कृता-विहिता । सम्प्रदीयते यस्मै तद्वादिदासत्तविहे वयणविकप्पे पएणत्ते, तं जहा-अणालावे उ
नविषयभूतं सम्प्रदानं तस्मिँश्चतुर्थी विहिता । अपादीयते
वियुज्यने यस्मात् तद्वियुज्यमानावधिभूतमपादानं तत्र लावे अणुल्लाव संलावे पलावे विप्पलावे। (सू०-५८४)
पञ्चमी विहिता, स्वम्-आत्मीयं सचित्तादि स्वामी-राजा'सत्तविहे ' त्यादि, सप्तविधो वचनस्य-भाषणस्य विक- दिः तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहिनत्यर्थः । संल्पो-भेदो वचनांवकल्पः प्रज्ञप्तस्तद्यथा-श्राङ् ईषदर्थत्वादी- निधीयते-श्राधीयत यस्मिस्तत्सन्निधानम्-श्राधारस्तदेवापल्लपनमालापो नत्रः कुत्सार्थत्वादशीलत्यादिवत् कुत्सित | थस्तस्मिन् सप्तमी विहिता । अष्टमी सम्बुद्धिः-श्रामन्त्रणी आलापोऽनालाप इति, उल्लापः-काका वर्णनम् । “काका- भवेद् , आमन्त्रणाथै विधीयत इत्यर्थः । एवमेवार्थ सोवर्णनमुल्लाप" इति वचनात् स एव कुत्सितोऽनुल्लापः क्वचि- दाहरणमाह-'तत्थ पढमे' त्यादिगाथाश्चतस्रो गतार्था त्पुनरनुलाप इति पाठस्तत्रानुलापः, पीनःपुन्यभाषणम् , एव, नवरं प्रथमा विभक्निर्निर्देश. क्व ? यथत्याह- सो' "अनुलापो मुहुर्भाषे" ति वचनात् , संलापः-परस्परभा- त्ति स तथा 'इमा 'त्ति अयं ' अहं ' ति अहं वाशब्द षणम् ,“संलापो भाषण मिथ" इति वचनात् ,"मलापो-नि | उदाहरणान्तरसूचकः । उपदेशे द्वितीया, क ? यथेत्याहरर्थकवचनम्, “प्रलापोऽनर्थकं वच" इति वचनात्, स एव वि. भण कुरु बा, किं तदित्याह-इद-प्रत्यक्षं तद्वा- परोविधो विप्रलाप इति । एतेषां च वचनविकल्पानां मध्ये केचि क्षमिति । तृतीया करणे , क ? यथेत्याह-भणितं वा कृतं द्विकल्या विनेयार्था अपि स्युरिति ॥ स्था० ७ ठा० ३ उ० । वा , केनेत्याह-तेन वा मया घेति , अत्र यद्यापवयणविभत्ति-वचनविभक्ति-स्त्री० । उच्यते एकत्वद्वित्वब- करि तृतीया प्रतीयते , तथापि विवक्षाधीनत्वात् कारहुत्वलक्षणोऽर्थों यैस्तानि वचनानि, विभज्यते कर्तृत्वादिल- कप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा. देवदत्तेनेति क्षणोऽथों यया सा विभक्तिर्वचनानां विभक्तिर्वचनविभक्तिः ।
गम्यत इति , एवं करणविवक्षाऽपि न दुष्यतीति लक्षयाप्रथमादिषु व्याकरणपरिभाषितेषु प्रत्ययेपु, स्था।
मः, तत्त्वं तु बहुश्रुता विदन्तीति । 'हंदि नमो साहाए 'इअदुविधा वयणविभत्ती पएणता, तं जहा
त्यादि, हन्दीत्युपदशने, नमो देवेभ्यः स्वाहा अग्नये इत्या
दिषु सम्प्रदाने चतुर्थी भवतीत्येके । अन्ये तूपाध्यायाय गांद "णिद्देसे पढमा होइ, बिइया उबदेसणे ।
दातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति । अपनय गृहातइया करणम्मि कया, चउत्थी संपदावणे ॥१॥ | ण एतस्मादितो वत्येवमपादाने पञ्चमी । तस्यास्य गतपंचमी तु अवायाणे, छट्ठी सस्सामिवायण ।
स्य, कस्य?-भृत्यादेरिति गम्यते, इत्येवं स्वस्वामिसम्ब
न्धे षष्ठी । तद्वस्तु बदरादिकमस्मिन् कुण्डादौ तिष्ठतीति गसत्तमी सन्निहाणत्थे, अट्ठमी आमंतणे भवे ॥२॥
म्यते, इत्येवमाधारे सप्तमी भवति । तथा 'कालभाव अ'तत्थ पढमा विभत्ती, निद्देसे सो इमो अहं वत्ती। । त्ति कालभावयोश्चयं द्रष्टव्या, तत्र काले यथा-मधौ रमते, वितिया उण उवएसे, भण कुण व इमं व तं बत्ती ॥३॥
भाव तु चारित्रऽवतिष्ठते । आमन्त्रणे भवेदष्टमी, यथा-हे३यु
वन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गम्यते । ऐदंयुतइया करणम्मि कया,णीयं च कयं च तेण व मए वा।।
गीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । अनु० । हंदि णमो साहाए, हवइ चउत्थी पयाणम्मि ॥४॥
विशषं दर्शयतिश्रवणे गिएहसु तत्तो, इयो त्ति वा पंचमी अबादाणे ।।
वचनविभक्तिखरूपमाह-'अट्टविहा वयणविभत्ती' त्याछवी तस्स इमस्स व, गयस्स वा सामिसंबंधे ॥ ५॥ दि,उच्यते एकत्वद्वित्वबहुत्व लक्षणोऽथों यैस्तानि वचनानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org