________________
धरण अभिधानराजेन्द्रः ।
बयणपजाय नेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत् । उभय-1 अंधत्तेयं को वी, ण बुज्झए मंदधम्मत्ता। व्यतिरिक्त नोप्रवचनम् , निरर्थकमित्यर्थो डिस्थाविषत् । अथ वा-तस्याचार्यादेवचनं तवचनम् , तद्व्यतिरिकवचनं तदम्य
दब्वे भावे अंधो, दवे चक्स्वहि भावे ओसएहो । वचनम् , अविवक्षितप्रणेतृविशेषम् , नोश्रवचनम्-वचन
संविग्गतणं रोयति, ग तियाइ पहाणमिच्छतो। मात्रमित्यर्थः। त्रिविधवचनप्रतिषेधस्त्ववचनम् । स्था० ३ जत्तो चउव्विहारा, तं चेव पसंसते मुलभवोही । डा०३ उ०मा०म०।
ओसराहविहारं पुण, पसंसए दीहसंसारी । एकद्धिबहुवचनानितिविहे वयणे परमत्ते, तं जहा-एगवयणे दुवयणे बहु
माहागवहिसेजा, णीयावासो वि तिकरणविसोही ।
तह भावम्मि वि केई, इमं पहाणं ति घोसंति । बयणे । (सू०-१९३४)
णीया विवहारम्मि वि, जदि कुणती णिग्गहं कसायाणं । 'तिविहे ' त्यादि, एकोऽर्थ उच्यते ऽनेनोक्निति वचनमे-। कस्यार्थस्य वचममेकवचनमेवमितरेऽपि । अत्र क्रमेणो
तस्स हु भवते सिद्धी, अवितहसुत्ते भणियमेवं । दाहरणानि--देवः, देवी, देवाः , वचनाधिकारे । स्था० ३ बहुमोहे वि हु पुब्धि, विहरित्ता संवुडे कुणति कालं । ठा०४ उ० प्रा० म०।
सो मिज्झति अवि य इमे, परिसञ्जाता भवे चउरो । स्त्रीपुंनपुंसकवचनानि
गाणेणं संपन्यो, णाणचरित्तेण एत्थ चउभंगो । अहवा तिविहे वगणे परमत्ते, तं जहा इत्थिवयणे पुं
णाणं चेव पहाणो. एवं भासंति णिद्धम्मा । चयणे णपुंसगवयणे । (सू० १६३४)
तम्हा तु न एताई, कुजा आलंबणाइमतिमंतो । 'अहो' त्यादि सुबोधम्।उदाहरणानि तु स्त्रीवचनादीनां नदी, मदः, कुण्डमित्यादि । स्था० ३ ठा०५ उ०। ('सामाइय'
कुजाहि य सत्थाई, इमाइँ आलंबणाई तु । शरद तद्गतवचनविचारं वक्ष्यामि ।)
तिन्थगराण चरित्तं, कसिणंगं पारगाणं च । अतीतानागतप्रत्युत्पन्नवचनानि
जो जागति सद्दहती, प्रोसण्हं सो खरो एति । अहवा तिविहे वयणे पम्मत्ते, तं जहा-तीतवयणे पडु- धुवसिज्झितबगम्मि वि,तित्थगरोजदि तवम्मि उजमति। प्पनवयणे अणागयवयणे । (२०१:३४)
किं पुण तबउजोगो, अवसेसेहिं न कायब्बो ?। अतीतादीनां कृतवान् करोति करिष्यति, वचनं हि जीव-। चोद्दसपुचि कसिणं-गपारगा तेसि जो उ उजोगो । पर्यायस्तदधिकारात्तत्पर्यायान्तराणि त्रिस्थानकेऽवतारय
तं जो जापति सो खलु, संविग्गविहारसदहतो । नाह-'तिविहे' त्यादि (स्पष्टम् ।) स्था० ३ठा०४ उ०। (बहनि पचनामि 'भासा' शब्दे पञ्चमभागे १५५० पृष्ठे वि
एमादी आलंबण, काउं संविग्गगं तु रोएति । शेषतः प्रतिपादितानि।)(कथं भाषा भाषणायेति 'अस्थिवा- को पुण सएहतरोए-ति भएणति इमो तु सुत्तत्यं । य' शब्द प्रथमभागे ५२३ पृष्टे गतम् । ) (पचत्रिंशत्सत्यवच- तदुभए अकरजोगि-अोसम्म रोयमो अश्रो होला । नातिशयाः 'मासेस'शब्दे प्रथमभागे ३२ पृष्ठे दर्शिताः।)
अहवा दुग्गहियत्थो, अहवा वी मंदधम्मत्ता । अभियोगपर्वके आदेशे, भ०३००१ उ०। राजादेशे, औ०। प्राभाषितस्य इच्छाकारभलने, गृहीतमौनवतस्य वचनवि
अपाणी कडजोगी, दुग्गहियत्थो तु जेख भववादो। पये केमाप्याभाषणे कते सस्पोत्सरमणने, व्य. ३ उ० ।। गहिओ ण वि उस्सग्गो,गहिते वा मंदधम्मो तु। (उच्यते इति वचनम् । वचनंविधा-मधुरकटुरूक्षभेदादि- सो रोए उस्मामे, इति एसो वएिणमो वयाकप्पो । स्वादि । (१०१ अधि०) 'भप'शब्दे पश्चमभागे १४२० पृष्ठे
पं० भा० ५ कल्प । गतम् । ) आगमे, ध०१अधिका । वक्तव्ये, ०३ पक्षा भाषापरिणामापचे प्रतिपादने, सूच०१७०११० पुल
वयणखंति-वचनतान्ति-स्त्री०।वचनक्षान्ती, पो० । “धुनद्रम्बसमूद, कर्म०४ कर्म।
मयमात्रापोहा-चिन्तामयभावनामये भवतः । पाने परे बदनाकरले ल्युर । मुले, बा १ भु. १
यथाई, गुरुभक्तिविधानसल्लिो" षो०१०वि०। ('काल'
शब्द चतुर्थभागे १६८१ पृष्ठे व्याख्यातम् ।) अास्था । “सारयससंकसोमषषणा" प्रक्षा-१ पद ।
वयणजोग-वचनयोग-पुं० । उच्यते इति वचनं भाषापरिबिपा०प्रश्न। जयमकप-वचनकम्प-पुं० वचनवकम्यताप्रतिबद्ध करपे,
णामापनः पुद्गलद्रव्यसमूह इत्यर्थः । तेन वचनेन सह प. भा०॥
करणभूतेन योगो वचनविषयो वा योगः । वाग्यापारे,
कर्म ४ कर्म। ..................एतो वोच्छ वयणकप्पं ।
बयणत्तिय-वचनत्रिक-न० । एको द्वौ बहव इत्येकत्याचभिपाहारउवाहिसेजा, तिकरणसोही' जाहे परितंतो।
धायकशम्दत्रये, विशे० । प्रश्न । पग्गहितविहाराबो, तो चेव तिषिसयपरिबद्धो ।
वयणपजाय-बचनपर्याय-पुं० । वचनरूपा वस्तुनः पर्याया को तिषिसेसं पुज्झति, पसरपठादा अहं परिभट्ठो।.| बचनपर्यायाः । ये शब्दाः सर्व वस्तु सम्पूर्ण प्रतिपादयन्ति ।
२२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org