________________
वयक
अभिधानराजेन्द्र:। दुर्गतिगमनाभावादिति सूत्रार्थः ॥ १८॥ आह-यद्येवं वस्त्रा. सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्यायते । अस्य दि धारयतां साधूनां कथमसंनिधिरित्यत आह-जंपि' नि | चायमभिसम्बन्धः, गुणा अष्टादशसु स्थानेषु अबण्डास्फुटिसूत्रम् ,यदप्यागमोक्तं वस्त्रं वा-चोलपट्टकादि, पात्रं वा-अला. ताः कर्तव्याः, तत्र विधिमाह-तस्थिम' ति सूत्रम् । तत्रबुकादि, कम्बल-वर्षाकल्पादि, पादपुञ्छनं-रजोहरणम् , अष्टादशविधे स्थानगणे बतष वा अनासेवनाद्वारेण इदतदपि 'संयमलज्जार्थ' मिति पात्रादि, तद्व्यतिरेकेण पु- वक्ष्यमाणलक्षणं प्रथम स्थान महावीरेण-भगवता अपश्चिरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात् लज्जा- मतीर्थकरेण देशितं-कथितं यदुनाहिसेति । इयं च सामा
वस्त्रम् , तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिर- न्यतः प्रभूतैर्देशितेत्यत आह-निपुणा-प्राधाकर्माचपरिभोहितस्य निर्लज्जतोपपत्तेः, अथवा-संयम एव लज्जा तदर्थ गतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिसर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन परिहरन्ति | ता अपि तु दृष्टा-साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीच परिभुजते च मूर्खारहिता इति सूत्रार्थः ॥ १६ ॥ यमेव निपुणत्यत आह-यतोऽस्यामेव महावीरदेशितायां पतश्चैवमतः-'न सो' ति सूत्रम् , नासी निरभिष्वङ्गस्य सर्वभूतेषु सर्वभूतविषयः संयमो, नान्यत्र, उद्दिश्यकृतादिभोबनधारणादिलक्षणः परिग्रह उक्लो बन्धहेतुत्वाभावात् , गविधानादिति सूत्रार्थः।। एतदेव स्पष्टयनाह-'जावंतिसकेन ?, 'शातपुत्रेण 'शात-उदारक्षत्रियः सिद्धार्थः, तत्पुत्रे-| त्रम् ,यतो हिभागवत्याशा यावन्तः केचन लोके, प्राणिनखसारण-वर्धमानेन त्रात्रा-स्वपरपरित्राणसमर्थेन, अपि तु-मू- द्वीन्द्रियादयः, अथवा-स्थावराः-पृथिव्यादयः तान् जानन्
छा असत्स्वपि वस्त्रादिष्वभिष्वतः परिग्रह उक्नो बन्धहेतु- रागाभिभूतो व्यापादनबुद्ध्या प्रजानन्या प्रमादपारतम्ध्येश स्वात् , अर्थतस्तीर्थकरण. ततोऽवधार्य इति-एवमुक्तो मह- नहन्यात् स्वयम, नापिघातयेदन्यैः एकग्रहणे तज्जातीयग्रहपिणा-गणधरेण, सूत्रे 'सेजंभव आहे' ति सूत्रार्थः ॥२०॥
णात् ' प्रतोऽप्यन्यात्र समनुजानीयाद् , अतो निपुणा स्ऐति बाह-वखाद्यभावभाविन्यपि मूर्छा कथं यखादिभावे सा
सूत्रार्थः ।।।।अहिंसैव कथं साध्वीत्येतदाह-'सब्बे' ति धूनां न भविष्यति ?, उच्यते-सम्यग्बोधेन तद्वीजभूताबो
सूत्रम्, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं धोपघाताद् , आह च-'सब्वत्थ 'त्ति सूत्रम् , सर्वत्र-उचि.
न मतु प्राणवल्लभत्वात् , यस्मादेवं तस्मात्प्राणवधं घोर ते क्षेत्रे काले च उपधिना-आगमोक्न वस्त्रादिना सहा
रौद्रं दुःखहेतुत्वाद् निर्ग्रन्थाः-साधवो वर्जयन्ति भावतः । पि बुद्धा-यथावद्विदितवस्तुतत्त्वाः साधवः-संरक्षणपरि
णमिति वाक्यालङ्कार इति सूत्रार्थः॥१०॥ दश०६ १०२ उ०। ग्रहाः इति, संरक्षणाय षसां जीवनिकायानां वस्त्रादिपरिग्रहे
वयजुय-व्रतजुत-त्रिका महायताणुव्रतादिसमन्विते, कर्म०१ सत्यपि नाचरन्ति ममत्वमिति योगः। किं चानेन ?. ते
कर्म। हि भगवन्तः अप्यात्मनोऽपि देहे इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिवन्धनसंगतिं न कुवन्ति । ममत्वम्
| वयजोग-वाग्योग-पुं० । मिसृज्यमानभाषापुद्रलसमूहरूप प्रात्मीयाभिधानं, वस्तुतत्वावबोधात् , तिष्ठतु तावदन्यत् ,
(विशे०।) वाग्व्यापारे, सूत्र०२१०४०।०। ('जोग' ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः ॥ २१॥ उक्तः शब्दे चतुर्थभागे १६५५ पृष्ठे अस्य वक्तव्यता उता ।) पञ्चमस्थानविधिः । (षष्ठस्थानविधिस्तु 'राइभोयण' श- वयदृवणा-व्रतस्थापना-स्त्री०। हिंसानृतास्तेयाब्रह्मपरिग्रहेमेऽस्मिन्नेव भागे ५१० पृष्ठे दर्शितः।) उक्नं बतषटूम् ।। भ्यो विरतयो व्रतानि तेषु स्थापना । सामायिकसंयतस्योदश०६०२०।
पस्थापनायाम् , पं०व०॥ ननु व्रतानां स्थापनेति न युक्तं तत्र बयछकं कायछकं, अकप्पो गिहिभायणं ।
तेषामारोष्यमाणत्वाद् ,उच्यते-सामान्येन बतानामनादित्वा. पलियंकनिसेजा य, सिणाणं सोहवजणं ॥ २६८॥ तेषु तस्योपस्थाप्यमानत्वादित्यमप्यदोष एव । पं०व०१द्वार। बतषटुं-प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरति-1 (सा च 'उबटुवणा' शब्दे द्वितीयभागे ८८३ पृष्ठे प्रत्यपादि।) षष्ठानि षड्वतानि,कायषटू-पृथिव्यादयः परजीविनिकायाः | वयण-वचन-न० । भणने, स्था० ३ ठा०३ उ० । अनु० । प्रकल्पा-शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः गृहिभाजनं- | वाक्यक्रियायाम् , प्रव०२द्वार । रा०। प्रश्न । “वग्गु ति गृहसम्बन्धि कांस्यभाजनादि प्रती पर्यङ्कः-शयनविशेषः वा वय ति वा वयण सिवा एगट्ठा" प्रा० चू० १ ० । प्रतीतः । निषचा च-गृहे एकानेकरूपा स्नान-देशसर्व
बचनभेदानाहभेदभिवं शामावर्जन-विभूषापरित्यागः, वर्जनमिति च प्रस्येकमभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति
तिविहे वयणे पापत्ते, तं जहा-तन्वयणे, तदनवयणे , गाथार्थः॥
णोअवयणे । (सू०-१७५) तत्थिमं पढमं ठाणं, महावीरेण देसिभ ।
'तिविहे' त्यादि, अयमस्य गमनिका-तस्य विवक्षितार्थ
स्य घटादेर्वचनं-भणनं तद्वचनं घटार्थापेक्षया घटवचनाअहिंसा निउणा दिवा, सब्वभूएसु संजयो॥॥ त् । तस्माद्विवक्षितघटादेरन्यः पटादिस्तस्य वचनं तदन्यजावंति लोए पाणा, तसा अदुव थावरा।
वचनं घटापेक्षया पटवचनवतानोश्रवचनम्-अभणननिवृत्तिते जाणयमजाणं वा, न हणे यो विधायए । ६ ॥
र्यचनमा जित्थादिवदिति । अथवा-स-शब्दव्युत्पत्तिनिमि
तधर्मविशिष्टोऽर्थोऽनेनोच्यते इति तद्वचनं यथार्थनामेत्यसव्वे जीवाऽवि इच्छंति, जीविउं न मरिजिउं ।
र्थः.ज्वलनतपनादिवत् । तथा तस्माच्छन्दव्युत्पत्तिनिमित्तधतम्हा पाणिवहं घोरं, निग्गंथा वजयंति णं ।। १०॥ मविशिष्टादन्यः शब्दप्रवृत्तिनिमिनधर्मविशिरोऽर्थ उच्यते स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org