________________
वरणविभत्ति अभिधानराजेन्द्रः।
वयदुग्गह विभज्यते कर्तृत्वकर्मवादिलक्षणोऽथों यया सा विभक्तिः,व- श्चित मौनेनेवास्ते. न चैव वाग्गुप्ततां प्राप्तः, तथाऽप्यसौ श्रचनामिका विर्भातर्वचनविभक्तिः, 'मु-औ-जसि' त्या- | वाग्गुप्त एवेति गाथार्थ । दश०७ १०२ उ.. दि, “निहेसे सिलोगो" निर्देशनं निर्देशः-कर्मादिकारकश- वयणविभत्तिकुसल-वचनविभक्तिकुशल-पुं० । वाच्येतरवच निभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनं तत्र प्रथमा भ
नप्रकाराभिशे. दश। वति, यथा-स वा अयं वाऽऽस्ते अहं वा मासेर, नथा-उप
वयणविभनीकुमल-स्स मंजमम्मी समुज्जुयमइस्स । दिश्यत इत्यपदेशनम्-उपदेशक्रियाया व्यायमुपलक्षणत्वादस्य:क्रियाया ययाप्यं तत् कम्मत्यर्थस्तत्र द्वितीया,यथा-भ
दुब्भासिएण हुन्ज हु, विराहणा तत्थ जइअव्वं ॥२८॥ ण इमं श्लोकम् , कुरु वा तम् , ददाति तम् , याति ग्रामम्र, वचनविभक्तिकुशलस्य वाच्येतरवचनप्रकाराभिशस्य न तथा-क्रियते यन तत्करण-क्रिया प्रति साधकतमं कग- केवलमित्थंभूतस्यापि तु संयमे समुद्यतमतेः-अहिंसायां मीति वा करणः-कर्ता " कृत्यल्युटा बहुलम्” (पा० ३- प्रवृत्तचिनस्येत्यर्थः , तस्याप्येवंभूतस्य कथंचिद् दुर्भाषितेन ३-११३) इति वचनादिति, नत्र करणे तृतीया कृता--वि- कृतेन भवेत् विराधना-परलोकपीडा, अतः तत्र-दुर्भाषित हिता, यथा--नीतं सस्यमनेन शकटन, कृतं कुण्डं मयेति नवाक्यपरिक्षाने यतितव्यं-प्रयत्नः कार्य इति गाथार्थः । ३, तथा- संपदावणे ' ति सत्कृत्य प्रदाप्यते यस्मै दश० ७ १०२ उ०। ('वइगुत्त' शब्देऽस्मिन्नेव भागे ७५८ पृष्ठ उपलक्षणत्वात् संप्रदीयते वा यस्मै स सम्प्रदापनं सम्प्र- विशेषां गतः।) दानं वा तत्र चतुर्थी, यथा-भिक्षवे भिक्षां दापयति ददा- | वयणसंथव-वचनसंस्तव-पुं०। वचनमात्रहेतुके परिचये , ति वति, सम्प्रदापनस्योपलक्षणत्वादेव नमःस्वस्तिस्वा- नि० चू०२ उ०। हास्वधाऽवषडयुक्ताच्च चतुर्थी भवति, नमः शाखायै
वयणसंपया-वचनसंपद--स्त्री० । गणिसंपर्दोदे, प्रव० । वैरादिकायै, नमःप्रभृतियोगोऽपि कैश्चित्सम्प्रदानमभ्युप
वचनसंपच्चतु , तद्यथागम्यते इति चतुर्थी ४, 'पञ्चमी' ति श्लोकः, अपादीयते अपायतो-विश्लेषत-पा--मर्यादया दीयंत 'दो अवख
वाइमहुरत्तऽमीसिय-फुडवयणो संपया य वयणे ति।५४८ ण्डन' इति वचनात् खराड्यते--भिद्यते आदीयते वा
'वाइमहुरत्तऽमिस्सिय, फुडवयणो संपया य वयण' सि, गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थः, तत्र पश्चमी भ
वादी मधुरबचनः, अमिश्रितवचनः , स्फुटवचनश्चेत्येषा पति, यथा-अपनय ततो गृहाधान्यमितो वा कुशूलाद् गृहा
वचने-वचनविषया संपद् , तत्र-वदनं वादः, सोऽतिगति ५, 'छट्ठी सस्सामिवायणे' त्ति स्वं च स्वामी च
शायी वा विद्यते यस्य स वादी प्रादेयवचन इत्यर्थः । स्वस्वामिनी तयोर्वचनं-प्रतिपादनं तत्र स्वस्वामिवचन
तथा-प्रकृष्टार्थप्रतिपादकमपरुषं सुस्वरतागम्भीरतादिगुणोस्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा--तस्यास्य
पतमत पर श्रोतृजनमनःप्रीणकं वचनं यस्य स मधुरबचनः, वा गतस्य वाऽयं भृत्यः । 'वायणे' त्ति इह प्राकृतत्वाद्
तथा-रागद्वेषादिभिरमिश्रितमकलुषं वचनं यस्य सोऽमिदीर्घत्वम्, ६, सन्निधीयते क्रिया अस्मिन्निति सन्निधानम
श्रितवचनः, स्फुटम्-सर्वजनसुवोधं वचनं यस्य स स्फुटआधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयांपलक्ष
वचनः । अन्यत्र तु प्रादयवचनता मधुरवचनता अमिश्रिणत्वाच्चास्य काले भावे क्रियाविशेषणे च । तत्र सन्निधान
तवचनता असंदिग्धवचनता चति पठ्यते , अर्थः प्राग्वद । तद्भक्तमिह पात्रे, तत्सप्तच्छदवनामह शरदि पुष्पति, पुष्प
प्रव०६४ द्वार । दश० । उत्त० । स्था० । व्य० । नक्रिया शरदा विशेषिता, तत्कुटुम्बकमिह गवि दुह्यमानायां
वयणाणुप्रोग-वचनानुयोग-पुं० । धर्मकथानुयोगादिरूपे गतम् ,इह गमनक्रिया गोदोहनभावेन विशेषितेति,अष्टम्या-| अनुयागभद, श्राचा० मन्त्रणी भवेदिति, सु-औ-जसि'ति.प्रथमाऽपीय विभकिरा-वयणाराहाण-वचनानुष्ठान-न। वचनस्मरणनियतसरप्रवृ. मन्त्रणलक्षणस्यार्थस्य कर्मकरणादिवत् लिनार्थमात्रातिरि- त्तिकत्वे, ध० १ अधि०। ( अस्य स्वरूपम्-'अणुवाण' कस्य प्रतिपादकत्वेनाष्टम्युक्ता । यथा-हे ३ युवचिति श्लोक | शब्दे प्रथमभागे ३७७ पृष्ठे गतम् ।) यार्थः । उदाहरणगाथास्तु व्याख्यातानुसारेण मावनीयाः, | वयणाभिघाय-वचनाभिघात-पुं० । खरादिवचनप्रहारे, वसा 'तत्थ' गाहा 'तइया' गाहा; इह 'हंदी' त्युपदर्शने | अ०। 'पयाणम्मि' ति सम्प्रदाने, 'अवणे' गाहा'श्रवण' तिवयमिज-वचनीय-त्रि०! बालवचनैर्गो, आचा०१ ध्रु०६ अपनयेत्यर्थः इदं चानुयोगद्वारानुसारेण व्याख्यातम् । श्रादशंषु तु 'अमणे, इति दृश्यते, तत्र च ख्यामन्त्रणतया गम
अ०४ उ०। नीयम् , हे ३ अमनस्के! इत्यर्थः । स्था०८ ठा०३ उ०।।
वयणिरोह-वाइनिरोध-पुं० । अकुशलवाचोऽकरणे, मावा वयणविभत्तिअकुसल-वचनविभक्त्यकुशल-पुं०। वाच्येतर |
४१०। प्रकारानभिक्षे, दश ।
वयणिजविगप्प-वचनीयविकल्प-पुं० । अभिलप्यस्य प्रतिवयणविभत्तिअकुसलो, वयोगयं बहुविहं अयाणंतो।
| पावके अभिधानभेद, सम्म० १ काण्ड ।
वयदंड-वाग्दण्ड-पुं०। दुष्प्रयुक्तवाचि, स०३ सम० । जइ वि न भासइ किंची,न चेव वयगुत्तयं पत्तो ॥२६०॥
तय पत्ता ।।२६०॥ वयदुग्गह-व्रतदुर्ग्रह-पुं० । बतानामसम्यगङ्गीकारे, "विधानवचनविभक्त्यकुशलो-वाच्यतरप्रकारानभिशः वाग्गतं बहु-| तृप्तिसदृशम् , तद्यतो व्रतदुर्ग्रहः । उक्तः शास्त्रेषु शस्त्राऽग्निविधम्-उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते कि- व्यालदुर्ग्रहसन्निभः " ॥ द्वा० १२ द्वा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org