________________
पत्थ
वस्त्रग्रहणे कारणमाह
तिर्हि ठाणेहिं वत्थं घरे, तं जहा-हिरित्रत्तियं दुगंधाबचियं परीसहवतियं ।
'तिही स्वादि, होलेजा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा प्रबचनविसा नि मा भूदित्येवं प्रत्ययो यत्र तत्तथा एवं परीषदाः शीतोष्णशमशकादयः प्रत्ययो यत्र तत्तथा । आह व
6
"वेव्विपाउडे वा - इए य ही खद्ध पजगणे चैव । एसि श्रनुग्गहट्टा, लिंगुदयट्ठा य पट्टो उ ॥ १ ॥” '' तथा अावृत्ते बाभावे सति वातिके उच्छूनत्वभाजने हियां सत्यां खद्धे बृहत्प्रमाणे प्रजनने-मेहने 'लिपसि श्रीदर्शने लिनोदयरक्षार्थमित्यर्थः । तथा "सगइयानलसेवा, निवारणधम्मसुकाणा दिहं कप्पपहाणं, गिलाणमरणट्टया चैव " ॥ १ ॥ इति । स्था० ३ ठा० । ( वस्त्रप्रत्युपेक्षणा' पडिलेहणा ' शब्दे पञ्चमभागे ३४४ पृष्ठे उ) (अवग्रहानन्तकम् 'उयहि' शब्दे द्वितीयभागे २०६३ पृष्ठे उम्) ( वस्त्रस्य पुजलोपचये साधनादिचतुर्भी उवचय ' शब्दे द्वितीयभागे ८८१ पृष्ठे गता । ) जिनकल्पिकानामेकावतारित्वप्रघोषस्सत्यो सत्यो पा ?, तथा तेषामेव वस्त्राभावे नाग्न्यदर्शनाभावसूचकाक्षराणि मयन्ति तानि प्रसाद्यानीति प्रक्षः, अषोत्तरम् - जिनकल्पि कानामेकावतारित्वप्रघोषमाश्रित्य तथा च तेषां वस्त्राभावे साम्यदर्शनाभावमाश्रित्याक्षराणि तु शास्त्रे दृष्टानि न स्मरलीति ॥ ४२ ॥ सन० १ उल्ला० । यथाऽऽहारे इस्तशतादृध्वं मानीतमभ्याहतं भवति, बस्मादिषु तथैवान्यथा देति ? प्रक्षः, अत्रोत्तरम् - आहषं तुको हत्थसवातो घरे व तिथि तहिं ।' इत्यादि पिण्डविशुद्धद्यादिगाथानुसारेण वस्त्रैषणायामपि ज्ञेयम्, य एवाहारदोषास्त एव वस्त्रदोषा इति ॥ १५२ ॥ सेन० ३ उल्ला शरीरोद्वर्तनमले तथा स्नानपानीये तथा परिस्वेदपिण्डीकृतवस्त्रादिषु च सम्मूर्चिकमपञ्चेन्द्रिया उत्प यन्ते न वा इतिःप्रश्नः अत्रोत्तरम् - प्रज्ञापनासूत्रमध्ये 'सम्मे देव असुट्टासु वा समुच्छिममस्या संमुच्छति इत्येतचतुर्दशालापकवृत्तिमध्येऽन्यानि यानि मनुष्यसंसर्गा
"
शुचिस्यानानि सन्ति तेषु सम्मूमिमनुष्या उत्पद्यमानाः कथितास्सन्ति, एतदनुसारेण भवल्लिखितस्थानेष्वपि उत्पद्यमानास्सम्भाव्यन्त इति ॥ १७ ॥ नेन० ४ उल्ला० । तथाश्रम्बडश्रावकेणादत्तवारि प्रत्यागतमस्ति दत्तवारि तु
पूतमपायि किं वाऽन्यथेति प्रसः अत्रोसरम् - औपपातिकोपाङ्गानुसारेणाम्बडो वस्त्रपूतं वारि गीतवानिति ॥ ४७५ ॥ सेन० ३ उल्ला० ।
विषयसूची
6
(१पसमितिखगता तत्रानुयोगद्वारयकम्पता । (२) यखाणि जङ्गिकादीनि ।
(३) प्राकस्पिकाऽविधानम् ।
(४) द्रव्यवस्त्र वक्तव्यता । (५)
कियदुरं गन्तव्यम् । (६) गये प्रतिमाः ।
(5) अभिधानराजेन्द्रः |
(७) काय व गवेषणीयम् । (८) प्रथमः केनोत्सारणीयः ।
Jain Education International
पत्थपत्रमा
(६) सामाचारीवैपरीत्यकरणे प्रायश्विचम् । (१०) वस्त्रग्रहणाभिग्रहविशेषाः ।
(११) कस्य संबन्धीत्येवमपृष्ठे उङ्गमादिदोषाः । (१२) कस्येति पृढे आशनादिप्ररूपणा । (१३) वस्त्रविषये उत्तरगुणानधिकृत्य प्ररूपणा । (१४) धौतवस्त्रस्य प्रतापनविधिः । (१५) वस्त्रधरविधिः ।
(१६) प्रातिद्वारिकोपहतवस्त्रविधिः । (१७) निर्भयीनां वस्त्रग्रहणम् । (१८) संपतीमायोग्यमुपधिमुत्पाद्य परीक्षयम् । (१८) परचोत्पादन निर्गतानां साभालाभपरिज्ञानम् । ( २० ) मवानामपि वस्त्रभागानां स्वामिनः । (२१) पर्युषणायाः चातुर्मास्ये वरप्रदम् । (२२) निर्गतानां सामाचारी । (२३) बजे वस्त्राऽग्रहणम् ।
(२४) शीतापगमे तान्यपि वस्त्राणि त्याज्यानि । (२४) आचार्यानुया निर्धन्यानां निर्वन्धीनां वस्त्रहणम् । (२६) लोभद्वारमभियोगद्वारं च । (२७) विभूषाद्वारम् । (२०) करस्नवस्त्रनिषेधः ।
(२१) अभिन्नवस्त्रग्रहणप्रतिषेधः । (३०) पतिले वस्त्र (३१) वस्त्रपरिभोगविधिः । वत्थकप्पिय-वखकल्पिक- ०
सामाचारी |
सामाचारीज्ञातरि
"
० १ ० १ प्रक० (तविधिः 'वत्य' शब्दे ऽनुपदमेव ।) - न० । खेलशब्दस्य खेडादेशः । वस्त्रकीवत्थक्खेड-वख्रखेलडायाम्, तत्परिज्ञानरूपे कलाभेदे, ज्ञा०१ श्रु० १ ० । जं० । बत्यगंध-वखमन्ध-पुं० व-चीनांशुकारिगन्धाः काष्ठपुटपाकादयो वस्त्राणि च गन्धाश्च वस्त्रगन्धम् समाहारइन्द्रः। वस्त्रगन्धोभये, " वत्थगंधमलंकार- मित्थी स गाणि य । " सूत्र० १ ० ३ ० २ उ० । |वत्थग्गहय-ग्रह-न० वस्त्रेपणायाम् प्र० १२५ द्वार ( तच वरथ शब्देऽनुपदमेव प्रत्यपादि । ) वत्थायानुसार ( [) - वस्त्वन्वयानुसारिन् पुं० । वस्तुनो धूमादेरन्वयः कार्येऽनुगमो वस्त्वन्वयस्तमनुसरति अनुयातीत्येवं शीलो वस्त्वन्वयानुसारी वस्तूनामन्वयं साक्षात्कुबांगे, अने० ३ अधि० ।
"
6
धारि ( ) - धारिन् - पुं० । सचेले, “ इच्चेयं खु वत्थधारिस्स सामग्गिय " आचा० १ ० ८०५ उ० । वत्थधोग-वस्त्रधावक - पुं० । वस्त्रप्रक्षालके रजके, सूत्र० १ श्रु० ४ श्र० २ उ० ।
For Private & Personal Use Only
वत्थधोवण-वस्त्रधावन न० । वासः क्षालने, प्रश्न० १ ० द्वार । ( 'धावन' शब्दे चतुर्थभागे २७५१ पृष्ठे दर्शितं वस्त्राणां धावनम् । )
बत्थपडिमा
चत्तारि वत्थ पडिमाओ पन्नताओ ।
प्रतिमा-श्री० अभिग्रहविशेषे, स्था० ।
www.jainelibrary.org