________________
(८७) वत्वपडिमा
अभिधानराजेन्द्रः। वस्त्रग्रहणविषये प्रतिज्ञाः-काप्पासिकादीत्येवमुद्दिष्टं वस्त्रं वत्थव-वास्तव्य-त्रि० । वसतीति वास्तव्यः । वसेस्तव्यत्कयाचिये इति प्रथमा, प्रेक्षितं वस्त्रं याचिष्ये नापरमिति
रिणिच्चेति तव्यः, णित्वाद-वृद्धिः । वासिनि," तत्थ य द्वितीया, तथोत्तरपरिभोगेन उत्तरीयपरिभोगेन वा शय्या
वारवतीए वत्थव्वस्स चेव अन्नस्स रराणो," श्रा०म०१ १०। तरेण परिभुक्तप्राय वस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मिक ग्रहीष्यामीति चतुर्थी । स्था० ४ ठा। गमीति तृतीया, तथा तदेवी वत्थाणी-स्त्री
| वत्थाणी-स्त्री० । वल्लीभेदे, प्रशा० १ पद । वत्थपडिया-वस्त्रप्रतिज्ञा-स्त्री० । वस्त्रग्रहणप्रतिक्षाने, “बहवे
वत्थामिल-अम्लातवस्त्र-न० । यानि शीघ्रं न म्लान्ति तेषु आमोसगा वत्थपडियाए संपिडिया " आचा०१ श्रु० ३|
। वस्त्रेषु, नि० चू०२ उ०। १०२ उ०।
वत्थि-वस्ति-स्त्री० । हतौ, भ०। वत्थपणग-वनपश्चक-न०। अप्रत्युपेक्ष्य-दुष्प्रत्युपेच्य-लक्षणे, वत्थी णं भंते ! वाउकाएणं फुडे, वाउकाए वस्थिणा द्विधा वस्त्रपञ्चके , पा०।
फुडे ?, गोयमा! वत्थी वाउकाएणं फुडे खो वाउकाए व"अप्पडिलेहिय दूसे, तूली उवहाणगं च नायब्वं । त्थिणा फुडे । (सू० ६४४४) गंबुवहाणासिङ्गिणि , मसूरए चेव पोत्तमए ॥६॥ ‘वत्थी' त्यादि , वस्तिदृतिः वायुकायेन स्पृष्टो-व्याप्तः पल्हविकोयविपाया, रनवयए तह दाढिगाली य । सामस्त्येन तद्विवरपरिपूरणानो वायुकायो वस्तिना स्पृष्टो दुप्पडिलहिय दूसे, एयं बीयं भवे पणगं ॥७॥
वस्तेर्वायुकायस्य परित एव भावात् । भ०१८ श १० उ० । पल्हविहस्थुल्थरणं, कोयवो रूवपूरिश्रो पडओ।
चर्ममयां खल्याम् , ओघ । उपस्थे, गुदे च । प्राचा०१ श्रु० दढगालि धोयपोत्ती, सेसपसिद्धा भये भेया ॥८॥" १०१ उ० । “वत्थी अवाणां" पाइ० ना०२२५ गाथा । अत्र वृद्धसम्प्रदायः-"हत्थुत्थरणं खरडं, १, कोयविश्रो चू-स्थिकम्म-बस्तिकर्म-न०। चर्मवेष्टनप्रयोगेण शिरःप्रभृतीरडिया (बूरट्टिया)२, पावा रोसलोमपडो ३ नवश्रो जीणं
नां स्नेहपूरये , विपा०१ श्रु०१०। गुदे वस्त्यादिक्षेपणे, दढगाली धोयपोती सदसवत्थं ति भणियं होइ।।"पागस्था
शा०१ श्रु०१३ अ० । पुटकेनाधिष्ठाने, स्नेहदाने, दश०३ पत्थपरिवट्ट-वनपरिवर्त-पुं० । वनपरिवर्त्तने, विपा०१ श्रु०
अ० । अनुवासने,सूत्र० १ श्रु० ६ ०। शलाकानिवेशनस्था. १०।
ने, औ०। वत्थपाउरण-वस्त्रप्रावरण-न०। और्णादौ महामूल्ये वने, वस्थिणिरोह-वस्तिनिरोध-पुं० । उपस्थसंयमे,आचा०१७० नि० चू०८ उ०।
१०१ उ०। वत्थपूसमित्त-वखपुष्यमित्र-पुं० । दशपुरनगरे आर्यरक्षित-1,
वत्थिपुडग-वस्तिपुटक-न० । उदरान्तर्वतिमि प्रदेशे, नि०१ सूरेः स्वनामख्याते शिष्ये, विशे० । “वत्थपुस्तमित्तस्स पु.] U० वर्ग ११०। ण एसेव लजी, वत्येसु उप्पाइयव्वएसु,दव्वतो वत्थं, खत्ततो
चत्थिप्पएस-बस्तिप्रदेश-पुं० । गुह्यप्रदेश, जं० २ वक्षः। वइदिसे महुराए वा, कालतो वासासु सीतकाले वा, भाव
वत्थिभाय-वस्तिभाग-पुंग नाभेरधो मूत्राधारस्थाने, वाच। श्रो जहा एका कावि रंडा, तीए दुक्खदुक्खेण, छुहाए भरंतीए कत्तिऊण एका पोसी खुणाविया, कल्लं नियं सहातित्ति,
| “मणिरयणं, छत्तरयणं वत्थिभाए ठवेइ," आ० म०१० एत्यंतरे सा पुरसमित्तेण जाइया, हट्टतुट्ठा दिज्जा, परिमाण-वत्थिय-वास्त्रिक-पुं० । वस्त्रं शिल्पमस्येति वास्त्रिकः । वस्त्र
ओ सव्वस्स गच्छस्स उप्पाएति ।" आव०१०। । निर्माणोपयोगिनि, अनु । जीवाजीवरूपे, प्रा० म०१०। वत्थभोग-वखभोग-पुं०। देवदूष्यक्षीरोदकादिवत्राणां परि-वय-वस्त-न । वसतीति बम्त । तव्ये
वत्थु-वस्तु-न० । वसतीति वस्तु । द्रव्ये, शा०१ श्रु०१०। भोगे, औ०।
विशे० । श्राव। औ० । स्था। पदार्थे, अष्ट० १ अष्ट । वत्थव-वास्तव-न० । वस्त्वेव वास्तवम् । सत्यभूते पदार्थे, ( उत्पादव्ययधौव्यरहिते वस्तु न संभवतीति 'श्रोहि' वाचा वस्तोरिदम् वास्तवम् । वस्त्वनन्यतस्ये,"अवास्तव- शब्द ततायभाग १४६ पृष्ठे चिन्तितम् ।) अथवा-त्रिविविकल्पैः सा, पूरिताधिरिवोर्मिभिः ।" अष्ट० १ अष्ट।।
धं वस्तु-ग्राह्य, हेयम् , उपेक्षणीयं चेति । तत्र क्षान्त्यादयो वत्थविजा-वस्त्रविद्या-स्त्री० । वनविषयायां विद्यायाम् ,यया
प्रायाः, क्रोधादयो हेयाः । अतो निग्रहीतव्यास्त इत्येवपरिजपितेन वस्त्रेण वा प्रमृज्यमानः पातुरः प्रगुणो भवति ।
मर्थमित्थमुपन्यस्ता इति स्यात्साधु सर्वमेवैतद्गाथासूत्रमि
ति। श्रोघ । वसन्त्यस्मिन् गुणा इति । विशे०। प्राचार्याव्य०५ उ।
दिपुरुषरूपेषु नमस्कारापु, विशे० । स्था०६ ठा०३ उ०नि० वत्थविलेवणमल्लाइ-वस्त्रविलेपनमाझ्यादि-पुं०।वासोऽनुले.
चून पा० चू० । श्रा०म०। पूर्वान्तर्गतेषु अध्ययनस्थानीयेषु पनपुष्पप्रमृतौ, पञ्चा०६ विव०।।
प्रावशेषेषु. नं० । स्था। अनु० । कर्म । स० । वसतः सावत्थविहि-वस्त्रविधि-पुं०। वस्त्रस्य परिधानीयादिरूपस्य न
ध्यधर्मसाधनधर्मी अत्रेति वस्तु । प्रकरणात् पक्ष, स्था० १० वकोणदैविकादिमागयथास्थानविशेषादिविज्ञाने , जं. २ ठा० ३ उ० । वस्तुनि, “ भावो वत्थु पयत्यो" । पाइ० ना. वक्ष । मा० । पौ० । वस्त्रपकारे, स०२ सम। "तयाणंतरं | १५५ गाथा । “वत्थुसहावो एसो अचितचिंतामणीमहाभागे। चणं वत्थविहिपरिमाणं करेइ णरणत्थ एगेण खोमयजुय | थोऊण तित्थयरे, सेवणेजह तहेहं पि ॥१॥" (६ श्लोकसी.)
लेणं अवसेसं चन्थविहिं पश्चक्खामि " उपा० ११०। हा०१४०। Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org