________________
(७७) अभिधानराजेन्द्रः |
बत्थ
यो एवं भवति बितियं वत्थं जाइस्सामि से हेसणिजं वत्थं जाएजा अहापरिग्ग हियं वत्थं धारेज्जा ० जाव गिम्हे पडिवसे अहापरिजुषं वत्थं परिट्ठवेज परिट्ठविजित्ता अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे • जाव समचमेव समभिजाणीया । (सू०-२१८ ) श्राचा० १ श्रु० ८ श्र० ६ उ० ।
(३१) इदानीं परिभोग उच्यतेअन्तरं च बाहिं, बाहिं भितरं करेमाणो । परिभोग विवच्चासे, आवजति मासियं लहुयं ॥ २६९ ॥ बाहिं दो पाउयमाणस्स कप्पासियमभंतरे परिभुंजति, उप्रियं बाहिं परिभुंजति, एस विहिपरिभोगो । अविहिपरिभोगो पुण कप्पासियं बाहिं उलियं अंतो एस परिभोगविवश्वासो । असमायारिणिपंच से मासलहुयं ।
एकं पाउरमाणो, तु खोमियं उलिए लहू मासो । दोपि य पाउरमाणे, अंते खोमी बहिं उम्मी ॥ २६२ ॥ एकं खोमियं पाउणति, उमियमेगं ण पाउज्जिति । श्रह पाउणति मासलहुंच से पायच्छित्तं । पच्छद्धं कंठं । खोमियस्स श्रंतो उपियस्स य बहिं परिभोगे इमो गुणो ।
छप्पय पणगरक्खा, भूसा उज्झातिया य पडिगज्झा | सीवत्ताणं च कतं, तेण तु खोमं या बाहिरतो ॥ २६३ ॥ कप्पासिएण छष्पतिया ण भवन्ति, इतरहा बहू भवन्ति । पणश्री उल्ली तो उभिए वा उमिज्जमाणे मलीमसं तत्थ मलीमसे उल्ली भवति सा विहिपरिभोगेण रक्खिता भवति । बाहि alfare पाउण विभूसा भवति, विधिपरिभोगेणं सावि परिहिया । वत्थं मलखमं । कंबली मलीमसा य । कंबली दुग्गंधा विहिपरिभोगेण सावि उज्झातिया-परिहरिया पडिगज्झा, कंबलीति सीयत्ताणं कथं भवति । एतेहिं कारणेहिं खोमं ण बाहिं पाउण्जिति ति विकष्पतं पुणे वि
एक्कत्ति एयस्स इमं वक्खाएं ।
जं बहुधा जंतं, पमाणवं होति संधिजं तं वा । सिव्वंतं जं बहुहा, तं वत्थं सपरिकम्मं तु ।। २६४ ॥ जं बहुद्दा छिनं तं वा पमाणपत्तं भवति, बहुहा वा जं सिविव्वं तं वत्थं बहुपरिकम्मं ।
जं छेदेणेगेणं, पमाणवं होति विजमाणं तु । संघणसिव्वणरहितं तं वत्थं अप्पपरिकम्मं ॥ २६५ ॥ जं एगच्छेदे पमाण्वं भवति, दसा उ वा परिच्छिदियब्वा तं अप्पपरिकम्मं । संधणं दोराह खंधाणं सिव्वणं, उकयइयं तुणणाति ।
जं व छिंदियव्वं, संधेयव्वं ण सीवियव्वं च । तं होति अधाकड, जहायं मज्झिमुकोसं ॥ २६६ ॥ जं पुण छिंदणसिव्वणसंधणरहितं तं श्रहाकडं बहुपरिकम्मादि एक्केकं जहषमज्झिममुकोसयं भवति ।
पढमे पंचविधम्म वि, दुविहा पडिताणिता मुणेयव्वा । तज्जातमतञ्जाता, चतुरो तज्जति इतरेगा ।। २६७ ॥
૨૦
Jain Education International
पत्थ इह पनवणं प्रति बहुपरिक्रम्मं तं च जंगभंगादी पंचविधं । तत्थ कारणमासज्ज गहिते दुविधं पडियाणि य देज्जा, तमतज्जायजंगियस्स भंगियादि चउरो अतज्जाता, जंगिय श्रसमाणजातितण एगा तज्जाया, एवं सेसाणामविचउरो तज्जाया । इतरा एगा तज्जाता । श्रहवा– एक्केकं वस्थं व पंचविधं, तत्थ समाणवज्जा तज्जाया, चउरो अतज्जाता ।
एतेसाममतरे, वत्थे पडियाणियं तु जो देखा । तजातमतजातं, सो पावति खमादीणि ॥ २६८ ॥
For Private
एतेसि जंगियादिवत्थां किरहादिवत्थां वा अतरे तज्जातमतज्जातं जो पडियाणियं देति सो श्राणादि पावति । तम्हा श्राणादिदोसपरिहरणत्थं अहाकडं घेत्तव्वं । श्रहाकडस्स सता "संतासंतसती" गाहा ॥ २६६ ॥ “ श्रासि च्छिणा पतेण " ॥ २७० ॥
संतासंतसतीए, कप्पति पडियाणिता तु तज्जाता । असती तजाताए, पडियाणियमेत्तरं देजा || २७१ ॥ संता संतसतिमादिकारणेहिं कप्पति तज्जाया पडियाणिया दाऊं, असति तज्जाते इतरा श्रतज्जाता साऽवि दायवा । नि० चू०१ ३० । ( अन्ययूथिकपार्श्वस्थादिभ्यो वस्त्राणि ददातीति 'दाण' शब्दे चतुर्थभागे २४६ पृष्ठे गतम् । ) ( मृतसाध्वर्थ वस्त्रपरिष्ठापना 'साहु' शब्दे वक्ष्यते । ) (वस्त्रे यतना यथा विकलेन्द्रिया न हन्येरन् इति 'मूलगुणपडिलेवणा' शब्देऽस्मिन्नेव भागे ३६३ पृष्ठे उक्तम् । ) न वस्त्राणि धांवेत्
सेभिक्खू वा भिक्खुणी वा णो णवए मे वत्थे ति कह यो बहुदेसिएण सिखायेण वा० जाव पघंसेज वा । से भिक्खूवा भिक्खुणी वा णो णवए मे वत्थे ति कट्टु यो बहुदेसिएण सीतोदगवियडेण वा ०जाब पधोएज्जा । से भिक्खु वा भिक्खुणी वा दुब्भिगंधे मे वत्थे त्ति कट्टु खो बहुदेसिएण सिणाणेण वा तहेव बहुसीतोदगवियडेग वा उसिणोदगवियडेण वा अलावओ । ( सू० - १४७ )
' से ' इत्यादि स भिक्षुर्नवम् - अभिनवं वस्त्रं मम नास्तीति कृत्वा ततो बहुदेश्येन ईषद् बहुना स्नानादिकेन सुगन्धिद्रव्येणा घृष्य - प्रघृष्य वा नो शोभनत्वमापादयेदिति । तथा-' से ' इत्यादि स भिक्षुर्नवम् - अभिनवं वस्त्रं मम नास्तीति कृत्वा ततस्तस्यैव (नो) नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति । अपि च-' से ' इत्यादि स भिक्षुर्यद्यपि मलोपचितत्वात् दुर्गन्धिवस्त्रं स्यात् तथापि तदपनयनार्थ सुगन्धिद्रव्योदकादिना नो धावनादि कुर्यात्, गच्छनिर्गतः तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्लिभयान्मलापनयनं कुर्यादपीति । श्राचा०२४० १ चू० ५ ० १ उ । ( मलिनानां वस्त्राणां धावनमाचार्यस्य कल्पत इति श्रइसय' शब्दे प्रथमभागे २८ पृष्ठे उक्तम् । ) ( वर्षादौ वस्त्रधावनप्रकारः ' धावण ' शब्दे चतुर्थभागे २७५१ पृष्ठे उक्तः । )
Personal Use Only
www.jainelibrary.org