________________
(450) अभिधान राजेन्द्रः ।
वत्थ
धितिष्ठेत् । न छेत्रनादिकं कुर्यात्, यत उक्तम्- भणितं व्याक्या यावदयं देही- जीयः स्वयं संक्रम्य चेष्टाचानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति । तथा च तदालापक:- " जाव से एस जीवो सयं संकमिय एयह वेयह चल फंवर घडt वज्झर दीरह तं तं भावं परिणम ताव णं तस्स जीवस्स श्रंतेकिरिया न भवति ” अथेत्थं भणिष्यथ एवं ताई भिक्षादिनिमित्तमपि चेष्टा न विधेया इति ।
नैयम्-यतःजाओ वि चिट्ठा इरिवाइयाओ, संपस्सताहि विमा न देहो । संचिए नेवमलिमासे,
"
वत्थम्मि संजाय देहनासो ॥ २४६ ॥ याश्चापि चेष्टा ईर्यादिकाः संपश्यत ततः तत्करणमीर्या भि क्षा भूम्यादी गमनम् आदिशब्दाद्-भोजनशयनादयोधन्ते एताभिर्विना देहः पौडलिकत्वान सन्तिष्ठतेन निर्व इति । देदमन्तरेण च संयमस्वापि व्यवच्छेदः प्राप्नोति । यस्प्रे पुनरविद्यमाने नैवं देहनाशः संजायते श्रतो न तच्छेदनीयम् ।
किंवजहा जहा अप्पतरा से जोगा, तदा तहा अप्पतरो से बंधो।
निरुद्धजोगिस्स व जो ग होति,
अदिपोतस् य अम्बुयोधे ।। २५० ।। यथा यथा' से' तस्स जीवस्य श्रल्पतरा योगास्तथा तथा' से ' तस्याल्पतरो बन्धो भवति, यो वा निरुद्धयोगी- शैलेश्यवस्थायां सर्वथा मनोवाक्कायव्यापारविरहितः तस्य कर्मबन्धो न भ पति दान्तमाह-पोतस्येष, अम्बुधिना यथा किल निश्छिद्रप्रवहणं सलिलसंचयसंपूर्णेऽपि जलधौ वर्त्तमानं स्वएपमपि जलं नाखपति एवं निरुद्धयोग्यान्तुकर्मवसापु सैरञ्जनचूर्ण समुद्र कयनिरन्तरमिवैतेऽपि लोके वर्त्तमानाः स्वरुपीयोऽपि कर्म नोपाददते। अतः कर्मबन्धस्य योगान्यपव्यतिरेकानुविधायितया तत्परिजिहीर्षुणा वस्त्रच्छेदनादिव्यापारोन विधेयः ।
इत्थं परेण स्वपते स्थापिते सति सरिराहआरंभमिट्ठो जति आसवा
गुत्तीय सेआय तथा तु साधु ! | मा फंद वारेहि व छिजमाणं
"
पतिमहारणी वणोवघातौ ।। २५१ ॥ 'श्रारम्भमिट्टो ' मकारोऽलाक्षणिकः हे नोदक ! यथाऽऽरम्भस्तथाऽश्रवाय- कर्मोपादानाय इष्टः - अभिप्रेतः गुप्तिश्च-तपरिहाररूपा श्रेयसे- कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो ! मा स्पन्दं मा वा वस्त्रं छिद्यमानं वारय । किमुक्कं भवति यदि वदनमारम्भतया भवता कम्यनिधन प्युपगम्यते, ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनादिका बेटा क्रिया तया वा तत्प्रतिषेधको ध्यनिरधार्यते ता प्यारम्भतया भवता न कर्तव्य, अतो मनोपदेशादन्यथा
Jain Education International
-
वत्थ
सेत्करोषि ततस्ते प्रतिज्ञाहानिः स्ववचनविरोधलक्षणं वृ मापद्यते इत्यर्थः । अथ वीधाः योऽयं मया च्छेदनप्रति धको ध्वनिचार्यते स आरम्भप्रतिषेधकत्वात् निर्दोष इति । अत्रोच्यते
श्रदोसवंते जति एस सद्दो,
अवि कहा भवे अदोसो | अथिच्छया तुज्झ सदोस एको
"
।
एवं सती कस्स भवे न सिद्धी ।। २५२ ।। यद्येष त्वदीयः शब्दो ऽदोषवान् ततोऽन्योऽपि बलच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् । तस्याऽपि प्रमाणातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् अथेच्या स्वाभिप्रायेण बैंको वच्छेदनशब्दः सदोषः श्रपरस्तु निर्दोषः । एवं सति कस्य तत्स्वपक्षसिद्धिर्भवेत् सर्वस्यापि या गाढं वचनमात्रेण भवत इव स्वाऽभिप्रेतासिद्धिर्भवेदिति भावः । ततथास्माभिरप्येवं वक्तुं वा शक्यम् । योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः शब्दत्वात् भवत्परिकल्पितनिर्दोषशब्दवदिति ।
किंच
तं चिंद होज्ज सर्व तु दोसो, खोहादि तं चैव जतो करेति ।
जे पीह तो होंति दिखे दिखे तु,
संपावते व शिबुझ ते वि ।। २५३ ।। यतस्तदेव वस्त्रं छिद्यमानं पुलानां क्षोभादि करोति, श्रुतस्तद्वस्त्रं छिन्दतः सकृदेकवारं दोषो भवति । श्रच्छिद्यमाने तु वस्त्रे प्रमाणातिरिक्तं तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः प्रत्युपेक्षणादोषास्ते दिने दिने भवन्ति । ये च तद्वस्त्रसंप्रावृते विभूषादयो बहवो दोषास्तानपि विबुध्यस्व अक्षिणी निमीत्व सम्यक निरूपयेति भावः । ग्रह-यदि यच्छेदने युष्ममतेनापि सकदोषः संभवति ततः परिहितामसी स्वयोगद्भिम् तदेव गृह्यताम् । उच्यतेघेतव्वगं भिन्नमहिच्छितं ते,
"
जा मग्गतो हाणिसुतादि ताव । अप्पेस दोसो गुणभूतिजुत्तो,
पमाणमेवं तु जतो करेंति ।। २५४ ॥
अथ ते तवेष्टुं मतम् । यथा - चिरमपि गवेष्य भिन्नं ग्रहीतव्यम्, तत उच्यते- यावद् भिन्नं वस्त्रं मार्गयति तावत्तस्य सूत्रादौ सूत्रार्थ पौरुष्यादौ हानिर्भवति । अपि च य एष यस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणाशुद्धिविभूषापरिहा रप्रभृतीनां गुणानां भूत्या संपदा युक्तो बहुगुणकलित इति भावः । कुत इत्याह-यतः प्रमाणमेव वस्त्रस्य तदानीं साधयः कुर्यन्ति न पुनस्तत्राधिकं किमपि सुषार्थव्यापाता दिकं दूषणमस्तीति ।
अथ जाया विविधा 'इरियाइया उ' इत्यादि परोक्तं परिहरन्नाहआहारणीहारविहीगु जोगो,
For Private & Personal Use Only
www.jainelibrary.org