________________
(१८) अभिधानराजेन्द्रः ।
वस्थ
भवेत् । तस्याच्छादनार्थे भावकृत्स्नं वर्णाद्यं वस्त्रं प्रागेव प्रहीतव्यम् ।
अथवा द्रव्यकृत्स्नं भावहत्स्नं चेति द्विविधमेवेद करने क धमिति वेदुच्यते
माणाहियं दसाहिय, दुवे वि निपति दव्वकसिणम्मि । तस्सेव य जो वो मुझे व गुणो यतं भावे ॥ २४०॥ क्षेत्रकृत्स्ने कालकृत्स्ने च यन्मानाधिकं - यथोक्तप्रमाणातिरिक्तं यच्च दशाधिकं - सदशाकं वस्त्रम्, एते द्वे अपि द्रव्यकृत्स्ने निपततः यस्तु तस्यैव वस्त्रस्य वर्णः कृष्यत्वादिको, यच मूल्यमष्टादशरूपकादि, यश्च गुणो मृदुत्वादि, तदेतत्सर्वमपि भावाने अवतरति ।
(२६) न कल्पन्ते अभिन्नानि वस्त्रादिनो कप्पर निग्गन्थाण वा निग्गंथीण वा अभिन्नाई वत्थाई धारितए वा परिहरित्तए वा ॥ ६ ॥ नो कल्पन्ते निर्मन्थानां वा निधीनां या अभिमान - च्छिन्नानि वस्त्राणि धारयितुं वा परिहर्तुं वेति । भाष्यम्
अकसिणभिन्नमभिणांव होज भिनं तु अकसिये महतं । कलियाकसिये व तहा, मिश्रमभित्रे व पठभङ्गो । २४१ | यत्पूर्वसूत्रे अकृत्स्नमुकं तद्भिन्नमभिन्नं वा स्यात् । श्रभिन्नमपि कृत्स्ने भक्तं विकल्पितम् अकृत्स्नं वा भवतीत्यर्थः । अत एव कृत्स्नाकृत्स्नपदाभ्यां भिन्नाभिन्नपदाभ्यां चतुर्भी गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् सा चेयम् - कृत्स्नमभिन्नम् २ नं मिम् २, अत्नमभिधम् २, भ अम् ४, रात्राचमने कृत्स्नपदेन इव्यक्षेत्रायविशिष्टं सामान्यतः कृत्स्नं गृहीतमभिन्नपदेन तु सकलम् ।
आह च वृहद्भाष्यकृत्
दवाई अविसिद्धं, कसिणग्गहणेण होइ गहियं तु । गहले अभिन्नस्स उ, सगलग्गहणं कथं होइ ॥ २४२॥ एवं द्वितीयभङ्गे द्रव्यक्षेत्रात्मक गृहीतम् तृतीयभङ्गे तु क्षेत्रकालभावैरकृत्स्नं परं सकलं, चतुर्थभने क्षेत्रादिभिरकृत्स्नमसकलम् ।
अत्र विधिगतं दिशनादतम्मि विसो चैव गमो, उस्सग्गववादतो जहा कसिणो । भिसग्ग्रहणं तम्हा, असती य सयं पि भिंदिजा ||२४३ || तमप्यभिश्योत्सर्गतः अपवादथ गमः प्रकारः यथा कृत्स्ने भणिनः। तथादि कृत्खवद् द्रव्याभिन्नमपि चतुर्खा । तत्र द्रव्याभिनं गणनया प्रमाणतश्चातिरिक्तम्, क्षेत्राभिन्नं यद्यस्मिन् क्षेत्रे महार्ण्यम्, कालाभिन्नं ययस्मिन् काले अर्चितम् मा यातिथैव वर्णयुतं मूल्ययुतं च याने आरोप से वाभिने ऽपि द्रष्टव्या, परमिदं चतुर्ष्वपि द्रव्यादिषु सकलमेव प्रतिपत्तव्यम्। यत एवं तस्माद्भिन्नस्य वस्त्रस्य ग्रहणं कर्त्तव्यम् । अथ भिन्नं न प्राप्यते ततः स्वयमपि भिन्द्यात् यावताप्रमाणेनातिरिक्रं तावदन्या प्रमाणयुकं कुर्यादिति भावः । परः प्राह पनि पूर्वसव एव गम इहापि सूत्रे वक्तव्यः
ततः
पुणरुतदोस एवं पिसे व पीसणं सिरत्यं तु ।
२१८
Jain Education International
बस्थ
कारणमवेक्खति सुतं, दुविहपमा इमं सुत्ते ॥ २४४ ॥ पुनरुक्तदोष एवं प्राप्नोति एतच पुनर्भवनं पिष्टस्यैव पेषसे निरर्थकं परिफल्गुप्राचमेव पश्याम्यहम् अतोमारम्भणीयमिति भावः । सूरिराह--सूत्रमिदं कारणमपेक्षते । किं पुनस्तत्कारणमपेक्षते इद सूत्रे वस्त्राणां द्विविधं प्रमाणम् - गणनालक्षणं प्रमाणप्रमाणम्, नियम्यते - कियन्ति कि प्रमाणानि वा तानि प्रहीतव्यानि इत्येवं निरूप्यत इत्यर्थः ।
"
तुम्हाउ भिदियम्, केई पहेहि भहन तह चैव । लोगंते पाणादी, विराधखा तेसि पडिषाता ।। २४५ ।। यस्मादभिस्य धारये पूर्वसूत्रोक्ता दोषाः तस्मात्प्रमादातिरिकं व छेदनीयम् न तदवस्थं धारयितव्यम् । अथवा केचिचोदकाः प्रेरयन्ति वस्त्रे दिद्यमाने यानि प दमाण्डीयन्ते तैर्लोकान्तं यावच्छद्भिनां प्रासादीनां - समाप्रितीनां सूक्ष्मजन्तूनां विराधना भवति, अतो तह से सि यथालब्धं तथैवाधितिछेत्। एवं वदर्ता तेषां मोदकानां प्रतिघातो निराकरणं विधेयमिति पुरातनगाथासमासार्थः ।
6
--
अथैनामेव विवरीषुः परः प्रेर्यमेव प्रपञ्चयन्नाह - सो तर्हि मुच्छति वेदला वा,
धावंति ते दो वि सुजाव लोगो । वत्थस्स देहस्स व जो विकंपो,
ततो विहातादि भरिति लोगं ॥ २४६ ॥
भो आर्य ! तत्र वस्त्रे विद्यमाने शब्दः संमूर्च्छति । छेदनका वा सुपदमावयवा उड्डीयन्ते। पते च द्वयेऽपि निर्गता लोकान् यावरप्राप्नुवन्ति तथा वस्त्रस्य देवस्य च यो विकम्पचलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति ।
अहिच्छसी जंति न ते उ दूरं, संखोभिता ते अवरे वयंति । उ अधो याऽवि चउद्दिसिं पि,
पूरिंति लोगं तु खरोया सव्वं ॥ २४७ ॥ अाचार्य त्वमित्यं मन्यसे ते च वस्त्रवेदनसमुत्थाः शब्दपदमवातादिपुङ्गला न दूरं सोकान्तं यान्ति तर्हि ते संशोभि ताघालिताः सन्तो उपर ब्रजन्ति एवमपरापरपुलप्रेरिताः पुलाः प्रसरन्तः क्षणेनोभवमधस्तिक वनेष्वपि दि सर्वमपि लोकमापूर्यन्ते ।
यत एवमतः -
विनाय आरंभमिणं सदोसं,
तम्हा जहा लमधिडिहिजा । वृत्तं स ए खलु जाव देही,
होति अंतंतकरी तु ताव ॥ २४८ ॥ ममनन्तरोकं सर्वलोकात्मकमारम्भं सदोष जीवविराधनया सावयं विज्ञाय तस्मात्कारणाद्यथालब्धं वस्त्रम
For Private & Personal Use Only
www.jainelibrary.org