________________
वस्थ
(८६८) अभिधानरजेिन्द्रः।
वस्थ विदेशमाश्रित्य यत्र तहीदिशाकं वयं तन्त्र छिन्चात् । तस्य यपदं भवति । ततस्तदनन्तरं तैर्भावकृत्यैहवासे भावितदशिका न कर्तयितव्या इति भावः ।
स्तद्भावितस्तद्विषयं द्वितीयपदम् । सोऽपि भावकृत्वानि परिअथ ग्लानद्वारं व्याचष्टे
भुङ्गे इत्यर्थः । अवमौदर्यादिषु वा गच्छस्योपग्रहणाथै तानि असंफरगिलाणऽडा, तेण माणाधियं सिया ।
धारयेदिति संग्रहगाथासमासार्थः। सदसं वेजकजे वा, विसकुंभट्ठयानि वा ॥२३०॥
अथैनामेव विवृणोतिअसंस्फुरो नाम-ग्लानो यःक्षीणबलतया संकुचितपादः
देसीगिलाण जाबो-ग्गहो उ दव्यकसिणम्मि जं वुतं । स्वप्तुं न शक्नोति,तस्य प्रमाणयुतं वा प्राब्रियमाण कसति, तह चेव होति भावे, तं पुण सदसं व अदसं व ॥२३॥ पतदर्थ मानाधिकमपि-प्रमाणातिरिक्रमपि वस्त्रं स्यात् । देशीग्लानं यावदवग्रहद्वारेषु यदेव द्रव्यकृत्वं द्वितीयपयद्वा-ग्लानचिकित्सको यो वैद्यस्तत्कायें-तस्य दानार्थम् । दमुक्तं तदेव भावकृत्रेऽपि वादी बहुमूल्ये वा बस्ने मन्तअथवा-दीर्घजातीयेन कश्चिद्दष्टो भवति , ततस्तस्य विद्या- व्यम् । नवरं न पुनः सदशमदशं वा भवेत्, उभयमप्यकार्ये विद्यायां प्रयुज्यमानायाम् अपमार्जनाय सदशवस्त्र- पवादपदेन प्राथमिति भावः। मुपजायते । विषकुम्भः-स्फाटिकाविशेषस्तस्यापमार्जनाय
अथ क्षेत्रकृत्वमपवदनि सदशवखं प्रहातव्यम्।
नेपालतामलित्ती य, सिन्धुसोवीरमादिसु । अथ यावदवप्रहद्वारमाह
सब्बलोकोवभोजाई, धरिज कसिणाइ वि ॥ २३५॥ अविभत्ता ख छिअंति, लाभो छिजिल मा खलु ।
नेपालविषये तामलिप्त्यां सिन्धुसौवीरादिषु च विषयेषु स. पारदोच्चाववादस्स, पडिपरखो व होज उ ॥२३॥
बलोकोपभोज्यानि कृत्मान्यपि च वस्त्राणि धारयेत् । प्राचार्याः कुलादिकायेंषु निर्गतास्ततो यावदद्यापि तैः
कुत इत्याहप्रतिनिवृत्य वस्त्राणि न विभक्लानि तावत्तानि प्रमाणाति
पाइन्नता ण चोरादी, भयं णेव य गारवो । रिकान्यपि न छिचन्ते,मा खलु लाभः छियेत-मा भूयो वस्त्रलाभन्यवच्छेदो भवेदिति भावः । तथा न 'पारदुच्चा'
उज्झाइवत्थवं चेव, सिंधुमादिसु गरहितो ।। २३६॥ इत्यादिना स्थूणादौ विषये यत्कृत्स्नवस्त्राणां प्रावरणमनु
मेपालादौ देशे सर्वलोकेनापि ताहण्वस्त्राणामाचीझता , सातमेष 'पारदोच्चापवादो' मण्यते । यत्तु तेषां कृत्सव
नच तत्र चौरादिभयम् , नैव च गौरवमहो अहमीरशानि त्राणां दशाः परिभोगातिरिकादिदोषपरिहारार्थ छेत्सव्या
वस्त्राणि प्रावृणोमीत्येवं लक्षणमपि 'उज्झाइवत्थवं' विरूपं इत्युक्तम् एष तस्य-पारदोच्चापवादस्य प्रतिपक्ष उच्यते । यद्वसं तद्वान् सिन्धुसौवीरकादिषु गर्हितो भवति । प्रस चात्र यावदवग्रहद्वारे भवेत् । अविभकानामपि तेषां तस्तत्र कृत्वान्यपि परिभोक्तव्यानि । वस्त्राणां दशिका छेत्तव्या इति भावः।
- अथ कालकत्समपवदतिअथवा यत्र
नीलकम्बलमादितु, उम्लियं होति अच्चियं । अववादाववादो वा, एत्थ जुजइ कारणे ।
सिसिरे तं पिधारेज्झा,सीतं जमेण रुज्झति ॥ २३७॥ सच्छाणं वा समन्मेति, अच्छिजं जं उदाहरं ॥२३२।। नीलकम्बलादिकमौरिणकं महाराष्ट्रविषये अर्चितं महाः अपवादापवादो वा अत्र कारणे युज्यते । किमुक्तं भवति- भवति, तदपि तत्र प्राप्तः शिशिरे-शीतले धारयेत् । प्रास्थूणाविषयादिप्रतीत्य यत्कृत्वं वनं न कल्पते , एवं वृणुयादित्यर्थः । शीतं यतो नान्येन वस्त्रेण निरुभ्यते। तावदपवादः । यतु तत्र दशिका छेत्तम्या इत्युक्तम्, एष ___ अथ तद्भावितपदं व्याख्यातिभूयोऽपि तत्रापवादे उत्सर्गो मन्तव्यः । अयमप्यापाद्यते न लभइ खरेहि नि,अरतिंच करेंति से दिवसतो वि । यदा तत्पार्धान्तेषु दशिकाभिर्बद्धेषु दृढं भविष्यतीति उज्झाइयं वमन्नति, मलेहि प्रभावितो जाव ।। २३८।। मत्वा, सिन्धुविषये वा नातिदीर्घदशाकस्य वस्त्रस्य यद्दशा खरैः-स्थूलतया कठिनस्पशैश्चीवरै राजादिः प्रवजितः कअपि न छिद्यन्ते, एतेनापवादेन य उत्सर्गः सोऽपि अपवा- चिनिद्रा न लभते , तानि च तस्य दिवसतोऽप्यरति कुदापवाद उच्यते, सोऽप्यत्र घटते । एवं च स्वस्थानं वा कृ
यन्ति 'उज्झाइयं वा 'जुगुप्सां मन्यते तैस्ततः स्थूिलैर्यात्वत्वमेव तहसमभ्येति-प्रामोति यदच्छेद्यमच्छेदनीयमुदा
बदद्याप्यभावितस्तावत्तस्य भावकत्ववस्त्रमनुज्ञातम् । इतमुक्तम् । इयमत्र भावना-प्रमाणातिरिकंदशिकाश्च यस्य
अवमादिषु गच्छस्योपप्रहार्थमिति भावयतिन छिचन्ते तकृत्यमेव ज्ञातव्यं नाकृत्ममिति । गतं द्रव्यकृत्ये द्वितीयपदम्।
ओमासिवदुढेसुं, सीमढेऊख तं असंथरणे । अथ भावकृत्ये द्वितीयपदमाह
गच्छो नित्यारिजति,जाव पुणो होति संघरवं ॥२३६॥ देसीगिलाबजावो-ग्गहो उ भावम्मि होति बितियपदं।।
अवमौदर्याशिवराजद्विशेषु भक्तपानाहार गच्छस्यासंस्ततम्भाविते व तत्तो, भोमादि उपग्गहट्ठा वा ।। २३३॥
रणं भवेत्ततः शतसहस्रमूल्यं वस्त्रं 'सीमटेऊणं' ति चू
निणकारवचनात् , विक्रीय गच्छो निस्तार्यते, यावत्पुनदेशीग्लान पावदवाहविषयं भावविषय भावकृत्स्ने द्विती
रपि संस्तरणं भवति । विशेषचूराणी तु-'सीमट्ठेऊस' इत्यस्य । पाप सदीपबोधक: कृष्णशब्द एव तथापि पुस्तकानुरोधात्संगावाचक- | स्थाने 'ओवक्कमट्ठाव' ति पाठसूत्रोपक्रमः । कालगगनं
! तदर्थम्, किमुक्तं भवति-कस्थापि साधोरतर्कितं कालगमनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org