________________
(८६७)
अभिधानराजेन्द्रः। प्रकारान्तरेण भावकृत्स्नमुपदर्शयति
इत्येवमत्र द्रव्यकृत्स्न द्वितीयपदं मन्तव्यमिति संग्रहगाथाअहवा रागसहगतो, वत्थं धारेति दोससहितो वा ।
समासार्थः।
अथैनामेव विवरीषुः स्तेनदृष्टान्तमाहएवं तु भावकसिणं, तिविहं परिणामणिप्फम्मं ॥२२३॥
उवमामित्रो नरिंदो, कंबलरयणेहिं छंदए गच्छं । अथवा-अहो रमणीय वस्त्रमित्येवं रागसहगतो, यद्वाअहो मे मलिनं-कुथितं वस्त्रमित्येवं द्वेषसहितो यहस्त्रं
णिबंधे एगगहणं, णिववयणे पाउतो णेति ॥२२७॥ धारयति । तदेतद्भावकृत्स्नं मन्तव्यम् । इदं च परिणाम- णीलोगो य णिसिजा, रतिं तेणागमो गुरुग्गहणं । निष्पन्नं त्रिविधम् , तद्यथा-जघन्येन रागद्वेषपरिणामेन दंसणमपत्ति पत्ति, सिव्वावणवायरो से णं ।। २२८॥ जघन्यम् , मध्यमेन मध्यममुत्कृष्टनोत्कृष्टम् ।
“एगेण आयरिएणं धम्मकहालद्धिसंपत्तेणं राया उअथ द्रव्यादिकृत्स्नेषु दोषानाह
वसामिश्रो । सो सव्वं गच्छं कंबलरयणेहिं पडिभारो भय परियावण,मारण अहिगरण दव्वकसिणम्मि।
लाभिउं , उवट्टियो । आयरिएहिं निसिद्धो , न वट्टर
एयारिस मुल्लकसिणं गिरिहउं ति । तहा वि अतिनिपडिलेहणाएँ लोवो, मणसंतानो उबायाणं ॥ २२४॥
ब्बंधेण एग गहियं । राया भणइ-पाउया हट्टमग्गेणं प्रमाणातिरिक्तं वस्त्रं वहत प्रात्मन एव भारो भवति, अ- गच्छ तहा कयं । तेणगेण दिट्ठा । तेहिं वसहि श्रागंतुं सेध्वप्रपन्नानां सकलकृत्स्नादौ स्तेनेभ्यो भयं भवेत् , ते च जाओ कयायो । सो तेणो रतिं श्रागंतुं पायरियाणं उरि साधूनां बन्धनादिरूपं परितापनं मारणं वा कृत्वा तादृशं छुरिय कहिऊण भणइ-देहि मे तं वत्थं श्रनहा मारिस्सामि । वस्त्रमपहरेयुः । अविरतकैश्च गृहीते अधिकरणं भवेत् । ते भणन्ति-इमाणि खण्डाणि अस्थि, सो भणर-सीवित्ता में एते द्रव्यकृत्स्ने गृह्यमाणे दोषास्तथा क्षेत्रकालकृत्स्नो- देह अनहा प्रोवदविस्सामि । तेहिं सीवित्ता दिन।" अथ पधि मा सागारिकोऽद्राक्षीदिति कृत्वा यदि न प्रत्युपेक्षन्ते | गाथाद्वयस्याक्षरार्थः-केनचिदाचार्येणोपशामितो नरेन्द्रः । तत उपधिनिष्पन्नं तीर्थकृतां चाज्ञाया लोपः कृतो भवति । कम्बलरत्नैर्गच्छं छन्दयति-निमन्त्रयते । तत प्राचार्यों महअथ प्रत्युपेक्षन्ते ततस्ते तादृशं वस्त्रं दृष्टा हरेयुः । पन्था- | ति निर्बन्धे एकस्य कम्बलवस्त्रस्य ग्रहणं कृत्वा नृपवचनं वा बद्धा तिष्ठेयुः । हृते च महान्मनःसंतापो भवति । नात्तेन प्रावृत्तो निर्गच्छति । ततस्तेन 'नीलोको'-अवलोकनं यद्वा-तत् कृत्स्नवस्त्रं शैक्षस्योत्प्रवजितुकामस्योपादानं भव- कृत्वा प्राचार्यश्च वसतिमागम्य कम्बलरलेन निषद्या कृता। ति तदपहृत्योत्प्रव्रजेदित्यर्थः।
रात्रौ स्तेमस्यागमः । गुरोश्च तेन बुरिकामाकृष्य ग्रहणं गहणं च गोमिएहिं,परितावणधोवकम्मबंधोय। कृत्वा भरिपतम्-प्रयच्छत मम तत्कम्बलरत्नम्, सूरिभिरुक्तम्अन्ने वि तत्थ रंभइ, तेण कते वा अहब अन्ने ॥२२॥
खण्डितं तदस्माभिः । स प्राह-दर्शय । ततस्तत्राप्रत्ययविप्रकृत्स्नवस्त्रनिमिरी गौल्मिकैः शुल्कपालैग्रहणं प्राप्नुवन्ति
त्ययमकुर्वाणे खण्डानां दर्शनम् । रोषाच्च तेन भूयः सीवनं
कारयित्वा कम्बलरत्नं गृहीतम् , यत एवमादयः कृत्स्ने दोषाः कुतोऽमीषामीदृशानि वस्त्राणि, नूनं कस्यापि गृहादपह
अतो द्रव्यतः स्थूलमदशाकं यथोक्तप्रमाणोपेतम्,क्षेत्रतः कालतानीति कृत्वा ते च गृहीत्वा बन्धनादिभिः परितापनां कुवन्ति । ततस्तानि वस्त्राण्यपहृत्य प्रावृण्वन्ति । मलिनीभू
तश्च सर्वजनभोग्यं भावतो वर्महीनमल्पमूल्यं च वस्त्र प्रही
तव्यम्। तानि च तानि धावन्ति । तत्र कर्मबन्धसद्भावो यावत्त
अथ द्वितीयपदं विभावयिषुः संग्रहगाथोक्तं स्मात् स्थानान् न प्रतिक्रामति । यद्वा- परितावणधो
देशीपदं व्याख्यानयतिवकम्मबंधो य' ति प्रमाणातिरिकवस्त्राणि धावनकाले म-परेन दोचा गरिहा बलोय, धणाइएK विहरिज एवं। हता प्रयासेन धाव्यन्ते तत्र परितापनादयो दोषाः प्राभृतेन | च पानकेन च वस्त्रधावनेऽनुपदेशः कोपि तया कर्मबन्धो
| भोगातिरित्तारभडा विभूसा,कप्पिअमिजेब दसा उ तत्थ २२६ भवति । तथा गौल्मिका अन्यान् वा साधुन् निरुन्धन्ति, स
परेदोष' ति चौरभयं तद्यत्र नास्ति यत्र च तथाविधे वेषामपि ईदृशानि वस्त्राणि सन्तीति कृत्वा त एव गौलिमका वस्ने प्रावियमाणे लोके गहरे नोपजायते। तत्र स्थूणादिविअपरमार्गेण गत्वा स्तेनका भवन्ति । अथवा तैः प्रेरिताः षयेष्वेवं कृत्स्नमपि वस्त्र प्रावृत्य विहरेत् । परं तस्य दशाः छे. सन्तोऽन्ये अपहरन्ति ।
त्तव्याः-न इत्याह-भोग' ति तासां दशानां सुषिरतया
परिभोगः कर्तुं न कल्पते । अतिरिक्तश्वोपधिर्भवति प्रत्युपेक्षभावकसिणम्मि दोसा, ते चेव नवरि तेणदिदंतो। माणे च दशिकाभिरारभटा दोषा विभूषा च सदशाके वस्त्रे देसीगिलाण जावो-ग्गहो उ दवम्मि बितियपयं ।२२६। प्रावियमाणे भवति इत्येवमेभिः कारणैस्तत्र वस्त्रे दशाः भावकृत्स्नेऽपि वराणयुतमूल्यलक्षणे त एव भारभयपरि
कल्पयेत्-छिन्द्यात् । तापनादयो दोषाः, नवरं केवलमत्र स्तेनदृष्टान्तो भति, स
कारणतो न छिन्द्यादपीति दर्शयतिचानन्तरमेव वक्ष्यते । कारणे तु प्राप्ते कृत्स्नमपि ग्रहीयात् ।।
पासंगतेसु बद्धेसुं, ददं होहि ति तेण तु । कथमित्याह 'देसी'-इत्यादि । देशविशेष ग्लान वा प्रतीत्य णातिदिग्धदसं वा चि, ण तं छिदिज देसओ ॥२३०॥ सकलकृत्स्नं प्रमाणकृत्स्नं वा गृह्णीयात् । प्राचार्या या कुला. किंचिद्वस्त्रं प्रथमत एव दुर्बलं ततः पाान्तेषु दशिकादिकार्येषु निर्गतास्ततो 'जावोग्गहो' ति यावत्तेषां समीपे | मिर्बद्धेषु दृढं चिरकालवहनकृतं भविष्यतीति कृत्वा तेन वस्त्रस्यावग्रहो नानुनार्पितः तावत्तस्य दशिका न छिद्यन्ते ।।। कारणेन दशिकास्तस्य न कल्पयेत । यद्वा-देशतः सिम्बा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org