________________
वत्थ
सब्वी अदोसाय जहा व तस्स । विया य सस्सम्मि व सस्सियस्स, भंडस्स एवं परिकम्मणं तु ।। २५५ ।। यथा यत्तस्य प्रयत्नपरस्य साधोराद्दारनीहारादिविधिविपयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति तथा भाण्डस्योपकरचस्प परिकर्म्मणमपि देदनादिकमेव यतनया क्रियमां निर्दोषं दृष्टव्यम् । दृष्टान्तमाह-'विया य सस्सम्मि व सस्सियस्स' ति सस्येन चरतीति साख्यिकः – कृषीवलस्तद्विषयं परिकर्म निम्नादिकं हिताय भवति, तयेदमपि भाण्डपरिकर्मणः तथाचोक्रम-यद्वत् सस्यहिवार्थ सस्थाकीर्णेऽपि विचरतः क्षेत्र या भवति सस्यपीडा यत्नवतः साऽल्पदोषाय तथा जीवहितार्थ जीवाकीपि वि चरतो लोके या भवति जीवपीडा बनवतः साऽल्पदोषाय । किंचअप्पेव सिद्धतमजाणमाणो,
तं हिंसयं भाससि जोगवंतं ।
दत्रेण भावेश य संविभत्ता,
( ८७१) अभिधानराजेन्द्रः ।
सा दब्बतो होति स भावतो उ
चनारि भन्ना खलु हिंसगने ।। २५६ ।। अपीत्यभ्युच्चये । अस्त्यन्यदपि वक्तव्यमिति भावः । यदेव योगवन्तं - वस्त्रच्छेदनादिव्यापारवन्तं जीवहिंसकं त्वं भाषसि स्थापयसि सम्यक सिद्धान्तमजानान एवं प्रलपसि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवते मत्तयतादीनां योगिकेवलिपर्यन्तानां योगमतामपि तङ्गावात् । कथं तर्हि सा प्रवनैः प्ररूप्यत इत्याह, द्रव्येण भावेन च सुविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति । तथाहि-द्रव्यतो नामैका हिंसा न भावतः भावतो नामका हिसा न द्रव्यतः, एका द्रव्यतोऽपि भावतोऽपि, एका न द्रव्यतो नापि भावतः ।
अयेनामेव यथाक्रमं भावनां कुर्वग्राहश्रच हिंसा समितस्स जा उ,
"
Jain Education International
भावे न हिंसा तु असंजतस्स,
जं वाऽवि सचेण स दाव चेति ।। २५७ । संपत्ति तस्सेव जदा भविजा,
सा दव्वहिंसा खलु भावतो य । अज्झत्थसुद्धस्स जदा ण होजा,
वधे स जोगी दुहतोऽप्यहिंसा ॥ २५८ ॥ समितस्यैर्यासभितावुपयुक्तस्य या तु 'श्रहच्च' कदाचिदपि हिंसा भवेत् सा इज्यतो हिंसा इयं च प्रमादयोगाभावासस्तो मन्तव्या प्रमत्तयोगात्याव्यपरोपणं हिंसे ति वचनाद्भावेन - भावतो वा हिंसा न तु द्रव्यतः, सा श्रसंयतस्य-प्राणातिपाता बेरनिष्टत्तस्योपलक्षणत्वात् संयतस्य वा अनुपयुकगमनादि कुर्वतो यानपि सत्यानसी सदैव न हन्ति तानप्याश्रित्य मन्तव्या । 'जे विजंति नियमा तेसिपि हिंसश्रो सो उ' इति वचनात् तु तस्यैव प्राणिव्यपरोपणप्राप्तिर्भवति तदा सा यतो हिंसा प्रतिपत
या । यस्य पुनरात्मनः चेतः प्रणिधानेन शुद्ध-उपयुक्तगमनागमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन - प्राणव्यपरोपणेनेह योगः -- सम्बन्धो न भवति तदा द्विधाऽपि द्रव्यतो भावतोऽपि हिंसा न भवतीति भावः । तदेवं भगचमणी प्रवचने हिंसाविषयाथत्वारो भङ्गाः उपवएर्यन्ते । अत्र चाद्यभङ्गे हिंसायां व्याप्रियमात्काययोगेऽपि भावत उपयुक्तं तथा भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं भव-ता च अछेदनव्यापारं कुर्वतो हिंसा भवतीति तत्प्रवचनरहस्यानमितासूचकमिति ।
किंच
रागो व दोसो व तहेच मोहो,
ते बंधुहेतु तु तथो विजासं । णात्तगं तेसि जधा य होति,
,
जाखाहि बन्धस्स तथा विसे ।। २५ । रागध्धाभिष्वङ्गलक्षणः, द्वेषश्चाप्रीतिकरूपकः तथैव मोहो ज्ञानलक्षणः । एतान् श्रीनपि बन्धहेतून जानीहि नानात्वंविशेषो यथा तेषां रागादीनां भवति तथा कर्मबन्धस्यापि विशेषं जानीहि ।
वत्थ
इदमेव विभावयिषुरिदमाहतिब्बे मंदे खायमनाते, भावाधिकरणविरिए य । जह दीसति णाणतं, तह जारा सुकम्मबंधेऽवि ॥ २६० ॥ हिंसादिपापं कुर्वतो रागादिपरिणामस्तीयो वा भवेत् मदो या 'नायमनाय सि एको हिंसादिफलविपाकस्यपाये या जीवे जीवतया ज्ञाते हिंसादि करोति, अपरस्तु न जानाति परमेवमेव जानन् हिनस्ति । तथा भाव श्रदयिकादिः अधिकरणं निवर्त्तनादिरूपं प्रागुक्रम् वीर्ये - देहवलं बालपण्डितादिसामर्थ्य वा, एवं तीव्रमन्दादिकं नानात्वम्, यथा - रागादिषु दृश्यते तथा कर्मबन्धेऽपि नानात्वं जानीहि इति ज्ञारगाथासमासार्थः
अथैनामेव विपरीपुराइ
निम्बेहि होति तिब्बो, रागादीएहि उपचओ कम्मे । मंदेह होति मंदो, मज्झिमपरिणामतो मज्को | २६१ | विधानस्य यदि तीवाः संक्रिष्टपरिणामा रागादयो भवन्ति ततस्तीकरयुपययो भवति यदाभूत एव मन्दःप्रतनुपरिणामस्तदा कर्मोपचयोऽपि मन्दो भवति, यदा तेषां मध्यमपरिणामो नातितीव्रो न वातिमन्द इत्यर्थः तदा मध्यमः कर्मोंपचयो भवति ।
For Private & Personal Use Only
"
अथ ज्ञानाऽज्ञानद्वारमाह
जाणं करेति एको, हिंसमजायं पुणो अविरतो य । तत्थ विबंधविसेस, महंतरं देसितो समए ॥। २६२ ।। इद द्वावविरतौ तत्रैकस्तं जानन् हिंसां करोति, विचिन्त्येत्यर्थः । अपरः पुनरजानन् । तत्रापि तयोरपि बन्धविशेषो 'महंतर' सि महता श्रन्तरेण देशितः समये - सिद्धान्ते । तथाहि यो जानन् जीवहिंसां करोति स तीवानुभावं बहुतरं पापकर्मोपचिनोति इतरस्तु मन्दतरविपाकमल्पतरं तदेयोपादते।
"
www.jainelibrary.org