________________
अभिधानराजेन्द्रः। अथवा
धूनां कर्तुं न कल्पते। 'विभूसाइत्यिसंसग्ग' इत्यादि वचनात्। तुझेऽवि कहं विमुहे, काहामो तेण दाम से अनं ।
सूरिराहइति पंते वजणता, भद्देसु तथेव गेएहंति ॥ ४६६ ॥ कामं विभूसा खलु लोभदोसो, युष्मानपि कथं विमुखान् करिष्यामः, अतस्तस्याः-अपर
तहा वि तं पाउसो न दोसो। स्याः संयत्या अभ्यद्वखं दास्यामः । इदं तु यूयं गृहीत इति मा हीलणिजो इमिणा भविस्सं, ब्रुवाणे प्रान्ते वर्जनं कर्त्तव्यम् , न तदीयं वस्त्रं ग्रहीतव्यमिति
पुस्विड्डिमाई इय संजई वि, ॥ ३१॥ भावः । भद्रेषु तथैव पूर्वोक्नप्रकारेण गृहन्ति ।
कामम्-अनुमतमेतत् । खलुरवधारणे। यैषा विभूषा सा लोअंषा वि होंति सित्ता, पियरो वि य तप्पिया वदे भद्दो।
भदोष एष तथापि तथाभूतं कारणे कृत्वा प्रावृण्वतो न दोषः। धम्मो यम्हे भविस्सति, तुझं व पियंप्रतो अम्मं ।५००। कस्यत्याह-यः पूर्व राजादिक ऋद्धिमानासीत् स तादृशीम् भद्रकः इत्थं वदेत्-आम्रा अपि सिक्का भवन्ति, पितरोऽपि ऋद्धिं विहाय प्रवजितः सन् चिन्तयति, अमुना मलकिनच तर्पिता भवन्ति । एवमस्माकं धर्मो भविष्यति, युष्माकं वाससा अमुष्य जनस्य इह लोकप्रतिबद्धस्य हीलनीयो भच प्रियः, अतोऽन्यद्वस्त्रं दास्याम इत्युक्ते गृह्यते ।
विष्यामि । यथा-नूनं केनापि देवादिना शापतप्तोऽयं यदेवं अथ ये चतुर्थावभाषणनिमित्तं प्रयच्छन्ति
ताही विभूति विहाय साम्प्रतमीहशीमवस्थां प्राप्तः । श्राते कथं ज्ञातव्या इत्याह
दिशब्दाद्-प्राचार्यादिरप्येवमेतदशुचिभूतं वस्त्रं प्रावृणोति वेबहु चला य दिट्ठी, अप्लोमणिरक्खियं खलति वाया।। संयत्यपि ऋद्धिमत् प्रवजिता नित्यं पांसुरपटप्रावृता तिष्ठति
पर्यटति वा। दिमं मुहवेवम, पयाणुरागोऽनु कारीणं ।। ५०१॥
शुचिभूतं वस्त्रं प्रावृण्वतस्तस्य कथं रागो भवतीत्याहये कारिणश्चतुर्थनिमितं वस्त्रदायिनस्तेषां शरीरे वेपथुःकम्पश्चला च दृष्टिर्भवति । अन्योन्यनिरीक्षितं कम्पो नाम मां
न तस्स वत्थाइसु कोइ भंगो, जानातीति बुद्धचा अन्योन्यस्य च संमुखं निरीक्षन्ते इति भावः रजं तणं चेव जदं तु तेणं । वाक् च तेषां स्खलति माते वदन्ति प्रायः तेषां दैन्यं मुखवै- जो सोउ उज्झाइय वत्थजोगो, वर्य चोपजायते न च तेषां वस्त्रं ददानानामनुरागोष्टप्रह.
तं गारवा सो नवए ति मोत्तुं ॥ ३११ ॥ टतालक्षणो भवति । वृ०३ उ०।
योऽसौ ऋद्धिमान् प्रवजितस्तस्य वस्त्रादिषु कोपि स्वल्पो(२७) विभूषाद्वारमाह
ऽपि भङ्गो-रागो नास्ति, यतस्तेन महात्मना राज्यं तणमिव उडाहडा जे हरिया हडीए,
परित्यक्तम् । यः पुनरसौ 'उज्झाई' विरूपोहममुना मलेन वि. परेहि धोयाइय याउ वत्थे ।
लीने वाससि इत्येवमभिप्रायेण धौतादिगुणोपेतस्य वस्त्रस्य भूसानिमित्तं खलु ते करते,
योगत्वमसौ विभूषादि यः संयतो' गारव ' ति वृद्धो उग्घातिमा वत्थ सवित्थराओ॥३०८॥
गौरवान्न मोक्तुं शक्नोति अतस्तत्प्रायश्चित्तमुक्तमिति भावः । प्रथमौद्देशके हताहतिकासूत्रम् , परैः स्तेनैः हृतानि धौ-|
गतं विभूषाद्वारम् । तानि पटानि यानि वस्त्रे उदाहतानि तानि यद्यात्मनो विभू
मूच्र्छाद्वारमाहपितास्ततश्चत्वार उद्घातिमा मासा भवन्ति । इयमत्र भावना.
महद्धणे अप्पधणे व वत्थे, विभूषानिमित्तं यद्यात्मीयं वस्त्रं प्रक्षालयति रजति धृति
मुच्छिाती जो अविवित्नभावो । पृष्टं वा करोति पटवासनादिना वा वासयति, तदा चतु
संतं पि नो ,जति मा हु झिजे, . लघुकं सविस्तरग्रहणादधौतानि पटानि कुर्वतो या आत्म
__ वारेति व कसिणा दुगामो ॥ ३१२॥ विराधना तनिष्पन्नमपि प्रायश्चित्तम् । किमर्थं पुनर्विभूषामासवते इत्याह
महाधने-महामूल्ये अल्पधने वा अल्पमूल्ये वस्त्रे पा
विविक्तभावे विवेकविकलाशयः मूर्छति-मूछों करोति । मलेण घत्थं बहुणा उ वत्थं ,
कथमेतज्ज्ञायते इत्याह-स्वयमपि तत्प्रधानं वस्त्रं न परिउज्झाइनोऽहं विमिणा भवामि |
भुक्ने मा क्षीयतां न परिभुज्यमामं सत् परिजीर्यतामिति कहं तस्स धोवम्मि करेमि तत्ति,
त्वा अन्यं परिभुजानं च वारयति । तस्य प्रायश्चित्तं करमाः ___ वरं ने जोगो मलिणा ण जोगो ॥ ३०६ ॥ सम्पूर्ण दुगादो 'त्ति चत्वारो मासाः । चतुर्गुरुकमित्यर्थः। इदं मदीयं वस्त्रं बहुना मलेन प्रस्तमापूरितमतोऽहम् 'उ
अथ किमर्थ वस्त्रेषु मूछों करोतीत्याह-- ज्झाइओ' विरूपो भवामि-तैश्वाहं विरूप उपलभ्ये । देसिल्लगं वनजुर्य मणुनं, ततस्तस्य धौतव्ये नप्तिमहं करोमि , ये भागा सूत्रादिना
चिरंतणं दोइ सिणेहो वा । शुष्यन्ति , तदानयानीत्यर्थः । कुत इत्याह-वरं मे वस्त्रेण सह न योगः,परिमालतवस्त्राणां योगोन वरम् । मलिनवस्त्रप्रावर
लन्धं च अन्नं पि इमप्पभावा, णादप्रावरणमेवाश्रय इति भावः। कारणे तु वस्त्रं धावपि
मुच्छिाई एय भिसं कुसत्तो॥३१॥ शुद्धः। परः प्राह-नन वस्तधावने विभूषा भवनि । सा च सा- देशलग-देशविशेषोद्भवं वर्मयुतं वोपेत खदेशीय परदेशी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org