________________
( ८६२ ) अभिधानराजेन्द्रः |
बस्थ
अथ प्रीभिराचार्यैर्बहु-प्रभूतं ज्ञाता-उपलक्षिता वयम् यदेते आभियोगिकादि वस्त्राणि प्रयच्छन्तीति अतो न शक्या अमी वञ्चयितुम्, इत्यादिकं तेषां भावम् - अभिप्रायं मुखविकारादिभिराकारैर्ज्ञात्वा नेच्छन्ति । भद्रकेषु तु मइष्टभावेषु ग्रहन्ति ।
भद्रकेष्वेव विशेषमुपदर्शयति
न षि एवं तं वत्थं, जं तं अजाण सीशियं भे सि । तुझे इमं परिच्छह, तं चिय एताथ दाहामो ||४८७|| ज्ञाप्येतद्वत्रं यत्तदार्थिकारणामर्थाय निष्काशितं भवद्भिरित्युक्ते यदि गृहस्थाशुवन्ति - तावदिदं वस्त्रं प्रतीच्छते । एतासां तु वयं तदेव दास्यामः ।
ततो वक्तव्यम्
अस म्हे कज्जं, एतद्वा चैव गेरिहमो अम्हे ।
जति ताथि विदेति दुवे, गीर्णेति दुवै वि गेरहंति । ४८८ | अन्येन वस्त्रेण अस्माकं न कार्यम्, एतासामेवार्थाय वयं सम्प्रति गृह्णीमः इत्युक्ते यदि तान्यपि प्राक्तनानि वस्त्राणि श्रानयन्ति ततो द्वयान्यपि प्राक्तनपश्चात्तनानि गृह्णन्ति ।
ता वि उवस्सयम्मि, सत दिये ठविय कप्प काऊ । थेरा परिच्छिऊ, विहिणा अप्पेति तेणेव ॥ ४८६ ॥ तान्यपि - वस्त्राणि गृहीत्वा उपाश्रये श्रानीय सप्त दिनानि स्थापयित्वा कल्पं कृत्वा स्थविरप्रावरणद्वारेण परीक्ष्य यदि नास्ति कोऽप्यभियोगविकारस्ततः स्थविरा श्राचार्यास्तेनैव विधिना संयतीनामर्पयन्ति । एवमाचार्यनिश्रया महलमुक्तम् ।
अथोपाध्यायनिश्रया तदेवाऽऽहप्रायरिय उवज्झाए, पवत्ति थेरे गयी गणहरे य । गच्छेयसीसा, पवत्तिणी तत्थ आणे ॥ ४६० ॥ प्राचार्यस्याभावे उपाध्यायस्य प्रवर्तिनः स्थविरस्य गणिनो गणधरस्य गणावच्छेदिनो या निश्रया वस्त्रग्रहणं कर्त्तव्यम् । एतेषामभावे प्रवर्तिनी तत्र गृहस्थकुले गत्वा स्वयमानयति । इदमेव व्याख्यानयतिrefresसाधी, साहीणे वाऽवि वाउलगिलाणे । एकिकगपरिहाणी, एमादीकारोहिं तु ।। ४६१ ॥ यदि तत्राचार्योऽस्वाधीनः स्वाधीनो वा परं व्याकुलः, कुलादिकार्येषु व्यापृतः, ग्लानो वा तत उपाध्यायनिधया ग्रहणं विधेयम् । तत्रापि स एव विधिः । अथोपाध्यायः अस्वाधीनो व्याकुलो वा तत एकैकपरिहाण्या तावज्ञेयं यावत् प्रवर्तिनीनिश्रयाऽपि ग्रहीतव्यम् । एवमादिभिः कारणैः संयतीनां वस्त्रग्रहणं भवतीति ।
सुत्तणिवाते थेरा, गहणं तु पवत्तिणीऍ नीसाए । तरुणीय अग्गहणं, पवत्तिणी तत्थ आणेति ॥ ४६२|| अत्र पुनः सूत्रनिपात इत्थं मन्तव्यः । श्राचार्यादीनां गगावच्छेदकान्तानामभावे प्रवर्त्तिन्या निश्रया स्थविरा श्रार्थिकाः स्वयं वस्त्रग्रहणं कुर्वन्ति, तरुणीनां तु सर्वथैव वस्त्रस्याग्रहणम् । उत्सर्गतः प्रवर्तिनी स्वयं तत्र गत्वा श्रनयति ।
Jain Education International
इदमेव भावयति सा बजयाऽऽरिया तत्थ न होज कोई,
छंदेज गीया तरुणी जया य । पवत्तिणी गंतु सयं तु गेल्हे
संकभीया तरुणिं न नेंति ।। ४६३ ।।
यदा तत्राचार्यादीनां मध्यात्कोऽपि गीतार्थः साधुर्न भवति, यदा च निजकाः सज्ञातकास्तरुणीं छन्दयेयुर्निमन्त्रयेरन् तदा प्रवर्तिनी तत्र स्वयं गत्वा गृह्णाति, आशङ्काभीता च प्रत्यपायशङ्कया चकिता तरुणी नात्मना तं नयति । असती पवत्तिखीए, आयरियादी व जं व खीसाए ।
वत्थ
गाढकारणम्मि उ, गिहिणीसाए वसंतीणं ॥ ४६४॥ अथ नास्ति प्रवर्तिनी तत श्राचार्योपाध्यायादीन् यं वा सामान्य साधुमपि निश्रयं निभ्रां कृत्वा विहरति, तनिश्चया ग्रहणं कर्त्तव्यम् | आगाढे तु कारणे गृहिनिश्रया वसन्तीनां स्वयमपि ग्रहणं भवतीति वाक्यशेषः । इदमेव सविशेषमाह
असति य पवत्तिणीए, अमिसेगादी विवज्जणीसाए ।
हंति थेरिया पुर्ण, दुगमादी दोएह वी असती । ४६५ प्रवर्त्तिन्या अभावे अभिषेका—गणावच्छेदिकाप्रभृतयो या गीतार्थाः संयत्यस्ताः स्वयं गत्वा गृह्णन्ति । 'विवज्जनीसाए' ति विपर्ययो नाम अभिषेकादयोऽपि न सन्ति ततः परस्परनिश्रया स्थविरा आर्यिका गृह्णन्ति । ताश्च द्विकाइयो द्वित्रिप्रभृतिसंख्याकाः पर्यटन्ति । अथ द्वे अपि न भवतस्ततो वक्ष्यमाणविधिना प्रहीतव्यम् ।
कथं पुनर्द्वयोरप्यभाव इत्याशङ्कयाहदुभूइमाईसु उ कारणेसुं,
freत्थनीसा वणी वसंती । जे नालबद्धा तह भाविया वा,
निद्दोससभी व तर्हि वसैा ॥ ४६६ ॥ दुर्भूतिरशिषम् आदिशब्दादवमौदर्यादिपरिग्रहः, तेषु कारगेषु गृहस्थनिया एकाकिनी व्रतिनी वसन्ती ये नालबवास्तस्याः ये सज्ञातका ये वा अनालबद्धा अपि भाविताः साधुसामाचारीपरिकर्मितमतयो यथा भद्रका ये वा निर्दोषा हास्यकन्दर्पादिदूषणरहिताः संज्ञिनस्तेषां गृहे वसेत्, तत्र च स्थित भिक्षां पर्यटन्तीं यदा कोऽपि वस्त्रेण निमन्त्रयेत् तदा वक्तव्यम् ।
,
सजायरो व सपी, व जाणती वत्थलक्खणं म्हं । तेण परिच्छियमेत्तं तदणुमातं परिग्धेतुं । ४६७ ॥ शय्यातरो वा संशी वा अस्माकं प्रायोग्यस्य वस्त्रस्य लक्षणं जानाति, अतस्तेन परीक्षितं तदनुज्ञातं च सदहमिदं परिग्रहीष्यामि ।
पंतोदट्टण गतं, संका अवयं करेजाहि ।
मावा दिलं, वहतं णीयं व हसिता वा ॥ ४६८ ॥ ततः संयत्या समानीतं शय्यातरं संशिनं वा दृष्ट्रा प्रान्तः शङ्कया अपनयं वस्त्रस्यैकान्ते स्थापनं कुर्यात्, यद्वाब्रूयात् श्रन्यासां संयतीनां दत्तं व्रजिकां चानीतम्, हमेद्वा ।
For Private & Personal Use Only
www.jainelibrary.org