________________
अभिधानराजेन्द्रः। मुपधिना विसूरयथ-खेदमुहथ, इत्युक्त्वा यस्या उपधेरभा.
स्य-मानवतीलोकस्य मानं भञ्जन्ति । किं पुनर्ववस्तां निवेदयन्ति । स यदि पूर्वोत्पन्नो वर्तते ततो दीयते ।
लाकासुरवाः विद्युत्प्रद्योतिताः सन्तः, एवंविधाः सुतरां अथ पूर्वोत्पन्नो नास्ति ततस्तस्याभावे इयं यतना
मानमुन्मूलयन्ति । एवमप्यतिप्रौढा-समथो वाऽहमिति नाऊण यं परितं, वावारे तत्थ लद्धिसम्पन्ने । कृत्वा अस्माकं मानभकं पुराऽपि करोति । साम्प्रगन्धड्डे परिभुत्ते, कप्पकते दाणगहणं वा ॥ ४७८ ॥
तं तु गुरुभिः स्वयं पूजितः सन् करोत्यविशेषतः क
रिष्यतीति शेषसाव्यश्चिन्तयेयुः।। परीतं-स्तोकमभावोपलक्षणं चेदम् , ततोऽयमर्थः-परीत्तं नाम न संयतीनां वस्त्राणि इति ज्ञात्वा ये तत्र लब्धिसम्प
| दुल्लभवत्थे वसिया, आसमणियाण वा वि णिबंधं । माः साधवस्तान व्यापारयेत् । यथा-श्रार्याः! संयतीनां प्रा- पुच्छंतजं थेरा, वत्थपमाणं च वमं च ॥४८२॥ योग्याणि वस्त्राणि गवेषयत, ततस्ते वस्त्राणि गृहीत्वा गुरूणां | अथ स देशो दुलेभवस्त्रो भवेत् ततो ये व्यापारितास्तैसमर्पयन्ति । तानि च गन्धाढ्यानि-परिभुक्तानि भवेयुः, ततः रपि न लब्धानि वस्त्राणि , अथवा-यैर्निजैः समातिकस्ता कल्पे कृते सति दानं ग्रहणं वा कर्त्तव्यम् । किमुक्तं भवति- निमन्त्रितास्ते समासन्नाः अतीव प्रत्यासन्नाः-अतीव प्रत्यातानि वस्त्राणि प्रक्षाल्य सप्त दिवसानि स्थापयित्वा यदि सन्नसंबन्धास्ततो न तनिर्बन्धोऽप्रमाणीकर्तुं शक्यते , नास्ति कोऽपि विकार उद्भूतस्ततो गणधरेण प्रवर्तिन्या | एवमादौ कारणे समुत्पन्ने स्थविरा-प्राचार्या आर्या-प्रवर्तिनी दातव्यानि । प्रवर्तिनीहस्ताच संयतीभिग्रहीतव्यानि इति | वस्त्रस्य प्रमाण वणे च पृच्छन्ति, कीरशैर्वौयं निमन्त्रिसंग्रहगाथासमासार्थः।
ताः, किंवा तेषां प्रमाणम् । साम्प्रतमेनामेव विवृणोति
ततः संयत्यो ब्रुवतेगुरुस्स आणाएँ गवेसिऊणं,
सेयं च सिंधवामं, अहवा मइलं च ततियगं वत्थं । वावारिता ते अह छंदिया वा ।
तस्सेव होति गहणं, विवजए भाव जाणित्ता॥४८३॥ दुघा पमाणेण जहोइयाई,
एकं वस्त्रं श्वेतं-शरदिन्दुसुधावदातम् , द्वितीयं सैन्धववर्सगुरूणमासंसु णिवेदयंति ॥ ४७६ ॥
पाण्डुरम् । अथवाशब्दो वर्मप्रकारान्तरताद्योतकः। तृतीयं प
रिमलितत्वान्मलिनम् , प्रमाणमपि च तस्य वस्त्रस्य ईदृशमये व्यापरिता गुरुभिर्वस्त्रग्रहणाय प्रवर्तिताः, ये वा यथाच्छन्दिका अव्यापारिता एव गुरूणां पुरतो भणन्ति वयं
स्तीति ताभिरुक्ने गुरुभिस्तत्र गत्वा तस्यै वस्त्रस्य प्रहरणं वस्त्राणि गवेषयिष्यामः, आभिग्रहिका इति भावः । ते द्वयेऽ
कर्तव्यम् । अथ ते गृहस्थास्तत्र गतानामाचार्याणामन्यापि गुरोराक्षया वस्त्राणि द्विधाप्रमाणेन-वर्णेन प्रमाणेन च
नि वस्त्राणि दर्शयन्ति तत एवं विपर्यये भावं भद्रकायथा भगवद्भिस्तीर्थकरैरुदितानि-भणितानि तथा गवेषयि
न्तगतमभिप्राय ज्ञात्वा ग्रहणं कर्त्तव्यं न वा। त्वा गुरूणां पादयोः पुरतस्तानिवेदयन्ति-निक्षिपन्तीत्यर्थः ।
- इदमेव स्पष्टयन्नाहततश्च
पुन्वगता ते पडिच्छह, अम्हे वि य पस्सुता तहिं गंतुं । गंधड्ड अपरिभुत्ते, विसोधिउं देंति किमु अपडिपक्खे । । गुरुआगमणकता, णीणावेता गते तम्मि ॥४८४॥ गणिणी य णिवेदेजा, चतुगुरु सयदाणअट्ठाण ।४८०
सूरयः प्रवर्तिनी भणन्ति-यूयं तत्र पूर्वगताः प्रतीक्षत बयानि गन्धाव्यानि तानि यद्यप्यपरिभुक्तानि तथापिधावित्वा
यमपि युष्माकमनुमार्गत एवागच्छामः । ततस्तास्तत्र प्रक्ष्याल्य संयतीनां ददाति, 'किमुत्ति किं पुनः अप्रतिपक्षाणि
गृहस्थकुले गत्वा गुरूणामागमनं कथयन्ति । ततस्तस्मिन् परिभुक्तानीत्यर्थः,तानि सुतरां प्रक्षालनीयानीति भावः। उपल
गुरावागते संयत्यो भणन्ति-निष्काशयत तानि वस्त्राणि यैर्वक्षणमिदम् , तेन यद्यपि तानि गन्धाढ्यानि तथापि धावनीया
यं निमन्त्रिताः, एवमुक्ने यदि तान्येव दर्शयन्ति ततो गृहन्ति । न्येव, धावयित्वा च सप्त दिवसानि स्थापयित्वा स्थविरःप्राव
अथान्यानि ततः सूरिभिरिदं वक्तव्यम्रणं कार्यते,यदि नास्ति कोऽप्यभियोगविकारस्ततो गणधरा अन्नं इदं ति पुट्ठा, भणंति किह तुज्झ तारिसं देमो । गणिन्याः प्रवर्तिन्यास्तानि निवेदयेत्-अर्पयेदित्यर्थः । सा च इति भद्दे पंतेसु तु, भणंति सीसं ण तं एतं ॥ ४८५॥ संयतीनां ददाति । अथ गणधरः स्वयं तासां ददाति ततश्च- येन भवद्भिः संयत्यो निमन्त्रिता नेदं तहस्त्रम् , किंतु प्रमातुर्गुरु, अस्थाने च शेषसंयतीभिः स्थाप्यते । शुद्धभावनाऽपि णेन वर्णेन वा अन्यादृशत्वेन अन्यदिदमिति पृष्टाः सन्तो ते हि र्याद काचिदार्थिकाविशेषो लभ्यते तथापि काचिद- गृहस्था यदि भद्रकास्तत इदं भणन्ति-कथं वयं युप्माकं परा संयती तत्र निरूपणाभिः प्रपातनया शङ्कां करोति, किं स्वयमेवागतानां तादृशं सामान्यं वादियुक्तं प्रयच्छामः, इदं पुनः स्वयं वस्त्रप्रदाने।
तु ततो विशिष्टतरवरार्णादिगुणोपेतम् , अत इदं गृहीत इति अपि च
भद्रका चूयुः । ये तु प्रान्तास्तेषु सूरयः शीर्ष धूनयन्ति । इदं इहरह वि ताव मेहा, माणं भजंति पणइणिजस्स। वचनं त्रुवते-येन संयत्या निमन्त्रितास्तदिदं वस्त्रं न भवति । किं पुण वलागसुरवा, विज्जुपजोदिया संता । ४८१।।
एवमुक्ने ते चिन्तयेयुःइतरथाऽपि च बलाकासुरवापादिविशेषमन्तरेणापि ता- बहु जाणिया ण सक्का, तं वेडं तेसि जाणिो भावं । वन्मेघा गगनमण्डलमापूर्य गर्जयन्तः प्रणयिनीजन- णिन्छति भदएसु तु, पहढभावेसु गेण्हति ॥ ४८६ ॥
२१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org