________________
(६०) अभिधानराजेन्द्रः।
वत्थ गिकवाप्रदानेन कमित्कार्मखं कुर्यात् , स्त्री च प्रायेण तु- यदि संयतीनामनिश्रया वस्नग्रहणं न कल्पते । ततः सूत्र च्छा भवति, तुच्छत्वेन च गौरवं लब्धिमाहात्म्यं न सहते । निरर्थकं प्राप्नोति । सूरिराह-कारणिकं सूत्रम् , तब कारणततश्च भण्डनं-कलहोऽस्थानस्थापनं च भवतीति संग्रह- मिदम्-न सन्ति संयतीनां वस्त्राणि, सन्ति वा परं न प्रागाथासमासार्थः।
योग्याणि । ' मन्नक्खो वा'-महादौर्मनस्य संचातकादीनां अथैनामेव विवरीषुराह
संयतीभिर्वस्त्रे अगृह्यमाणे भवति । तत्रेयं यतना। इत्थी वि ताव देंती, संकिजइ किंण केणऽवि पउत्ता।
तामेवाभिधित्सुराहकिं पुण पुरिसो देंतो, परिजुलाई पि जुम्माए ॥४६७॥ तरुणी य पवमाणी, नियएहि णिमंतणा य वत्थेहिं । स्त्री-अविरतिका सापि वस्त्रं संयत्याः प्रयच्छन्ती शकयते, पडिसेहणणिबंधे, लक्खण गुरुणो णिवेदेजा ॥४७३।। किंकेनापि प्रयुक्ता सती प्रयच्छति उत स्वयमेव धर्मार्थमिति,
कस्याप्याचार्यस्य पार्श्वे महर्धिकानां बहुजनपाक्षिकाणां किं पुनः पुरुषः परिजीर्यान्यपि वस्त्राणि जीर्णाया अपि आर्यि
प्रवज्या समजनि । ताश्च कियन्तमपि कालमन्यस्मिन् देशे कायाः प्रयच्छन् स सुतरांशपत इति भावः। तत्र शङ्कायांच
विहत्य सूरिभिः सार्द्ध तत्रैव समायाताः । ततो नितुर्गुरु,चतुर्थार्थमेवेति निःशविते मूलम् ,एवं मिथ्यात्वं शकाव
जकैः-संज्ञातिकस्तासां यौनिमन्त्रणा कृता, ततो न कल्पयश्च दोषा भवेयुः। विराधना च संयमात्मविषया अभ्यूज़ वकल्या।
ते अस्माकं वस्त्रग्रहवं कतुंमिति प्रतिषेधः कर्तव्यः । अथ
गाढतरं निर्बन्धं कुर्वन्ति, तदैतद् वक्तव्यम्-अस्माकं गुरव (२६) लोभद्वारमभियोगद्वारं चाह
एव वस्खलक्षणं जानन्ति, ततो गुरूणां निवेदयाम इत्यनुसाते खामिजइ थोवेणं, जच्चसुवयं च सारणी वादि।
तेषां निवेदयेयुः। अभियोगियवत्थेणं, कटिअइ पट्टए जातं ।। ४६८॥
इदमेव व्याख्यातियथा जात्यं सुवर्ण सारणी वा कुल्या स्तोकेनापि प्रयत्नेन
थेरा पडिच्चंति कथेमु तेसि, माम्यते तथा संयत्यपि स्तोकेनापि वस्त्रादिप्रदानेन मान्यते । यद्वा-तद्वखं केनापि विद्यामन्त्रादिवलेनाभियोगि
जाणेति ते दिस्स अजुग्गजोग्गं । कं वशीकरणकर्म कृतमस्ति , ततस्तेन स ाकृष्यते येन
पिच्छामु ता तस्स पमाणवले, कार्मसं कृतं तदभिमुखं नीयते । पट्टकेन वाऽत्र जातं-दृष्टान्तो तो णं कस्सामु तहा गुरूणं ।। ४७४ ॥ भवति, स च यथा प्रथमोद्देशके ।
सागाऽकडे लहुगो, गुरुगो पुण होति चिंधकरणम्मि । अथ गौरवादिद्वारद्वयं युगपदाह
गणिणी असिढे लहुगा,गुरुगा पुण भायनीसाए ।४७५॥ वत्येहि वचमाणी, दाएंती बावि उयह वत्थे मे ।
स्थविरा-प्राचार्या अस्मत्प्रायोग्यं वर्ष परीक्षन्ते अतः मच्छरियाभो ३ती, धिरत्यु वत्थाण तो तुझं ॥४६॥ |
कथयामस्तेषाम् , हास्यन्ति तद रष्ट्रय वस्त्रमयोग्यं योग्य वा हिंडयमाणसधंदा, खेव सयं गेण्हिमोग पभवामो।। वर्य परं तावदिदानीं तस्य वनस्य प्रमाणं वझे च पश्यामः । सय जंजणो वियाणति, कम्मं जाणामों तं काउं४ि७०।। ततो 'ण' मिति तद्वस्त्रं तथा तेन प्रमाणवर्णादिना प्रकारेण काचिदार्यिका तुच्छतया गौरवमसहिष्णुर्वनेभ्यो -
गुरूणां कथयिष्यामः । एवं यस्त्रं साकारत्वेन यथाऽवस्थाजन्ती भारमानं ख्यापयति-अहमीरशानि इरशानि वस्त्राणि
पितं तत् साकारकतम्, तब यदि न कुर्वन्ति ततो मासलघु, गृहीत्वा समागमिष्यामि । यद्वा-स्वयमानीतानि वखाणि
साकारकृतं कृत्वा प्रमाणवराभ्यां चिन कुर्वन्ति ततो दर्शयन्ती ब्रूयात् ,'उयह' पश्यत मदीयानि वस्त्राणि इति ।
मासगुरू, यदि गणिन्या तहस्त्रप्रमाणादि न कथयन्ति तततत इतराः संयत्यो मत्सरिता शुवते । धिगस्तु भवदी
चतुर्लघवः। प्रथमात्मनिधया स्वयमेव गृहन्ति ततश्चतुपानि वस्त्राणि भवन्ती च यदेवमात्मानं कथयसि । अपि
गुरवः। च-यथा पूर्व स्वच्छन्दाः पर्यटथ, न तथा वयं हिण्डामः।
अथ गृहस्था एवं प्रयु:नैव च स्वचं गृहीमः। नवात्मानं प्रभवामः-प्रकर्षण | जह भे रोयति गेपहप,वयं गणिणि गुरुं च जाणामो। क्लाघामहे। न च यत् ण्डलादिकं कर्म कर्तुं युष्माहशो
इय विभणिया वि गणिणे,कथेति य य तं पडिच्छति।४७६। जनो जानाति तइयं कर्तुं जानीमः।
यदि में भवतीनां रोचते ततो गृहीध्वमेतद्वस्त्रं न वयं गजम्हा य एवमादी, दोसा तेसिं तु गिएहमारी।।
मिनी-प्रवर्तिनी गुरुवाचार्यजानीमः, इत्यपि भणिताःसतम्हा तासि खिसिद्ध, वत्थग्गहरा प्रणीसाए ॥ ४७१।। न्स्वः गणिन्यः सूरिणः कथयन्ति म पुनस्तद्वस्त्रं प्रतीच्छन्तिा यस्मादेवमादयो दोषास्तासां गृहतीनां भवन्ति, तस्मात्ता- सरिभित्र संयतीमुखालवृत्तान्तं श्रुत्वा इत्थं वक्तव्यम्साममिक्षया वसा निषिद्धम् ।
कतरो मे खत्युषधी, जा दिज्ज भणाहमो विसरितो । परः प्राऽऽह
पुन्वुप्पप्लो दिजति, तस्सऽसतीए इमा जयणा ।। ४७७॥ मुचं निरत्वर्ग खलु कारखियं तं च कारसमिखं तु। |
भलत-प्रतिपादयत वर्षाकल्पान्तरकल्पादीनां मध्यात्कतअसती पाउग्गे वा, ममक्खोवाइ जहाए ॥४७२।। रो'मे' भवतीनां नास्त्युपधिर्यः साम्प्रतं दीयताम् । मा व्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org