________________
( ८५६ ) अभिधानराजेन्द्रः ।
वत्थ
पीति- पवमेव शामिदानीतानि वस्त्राणि यतीनां प्र यच्छत, ततो गुरुभिरसावुच्यते स्वयमेवामूनि अम्बराणि देहि यस्तवात्र संपतो रोचते वस्त्रदानयोग्यतया रुचि गोचरीभवति इत्यमुना प्रकारेण बन्दितः प्रार्थितः पूर्व इदितो यस्य रोचते तस्मै दातव्यानीत्येवमनुज्ञातच्छन्दः । ततः प्रेषितो मुकलितः सन् स पकस्तत्रावसरे ऋषीणामम्बराणि प्रयच्छति । इह सर्वत्रापि रकारस्य लकारादेशो 'रसोर्लशौ ' ॥ ८ ॥ ४ । २८८ । इति मागधभाषालक्षणवशात् ।
ततश्व
खमए भणियाणं, दिअंतेगस्स बारसे वयसं । गहणं तुमं न याणसि,तिविदिय पुच्छा ततो कहणं ६४३ । पकेणानीतानां तेनैव दीयमानानां वस्त्राणां कस्यचिल्लुग्धस्य धारणे वचनम् एवममीषां राधिकानां दीयमा नानि मा यावन्न समागमिष्यन्तीति बुद्धया वस्त्रग्राहकसाधून मा श्रार्या गृह्णीध्वमित्येवं कोऽपि निवारितवानि ति भावः । ततः क्षपकः प्राह किं मदीयानि वस्त्राणि न ग्राह्यन्ते । इतरः प्राह- ग्रहणमेव यावत् त्वं न जानीयाः । क्षपको प्रीति जानामि इत्थम् इतरो भवति ततः कीदृशम्, क्षपक आह-' वंदित्ता वि न पुच्छा' येनाहं कथयामि ततस्तेन क्षपको दिया पृष्टः सन् कथयितुमारब्धवान् । बृ० ३ उ० | ( इतोऽग्रे एतद्वक्तव्यता 'गहण' शब्द तृतीयभागे ८५६ पृष्ठे गता । )
निन्ध्या प्रर्तिनीनि
वैतानि ग्रहीतव्यानिनिग्गंथीए गाहावइकुलं पिंडवायपडियाए अणुपविडाए लट्ठे समुप्पज्जेज्जा, नो से कप्पर पो नीसाए चलाई पडिग्गा हिचए, कप्पर से परिचिणी नीसाए चेलं पडिग्गाहित्तए ।। १३ ।। णो जत्थ पवित्तिणी समायी सिया जे तत्थ समायो आयरिए वा उवउकार वा पवतिणी वा धेरे वा गणी वा गणघरे वा गणावच्छेइए वा कप्पर से तन्नीसाए चेलाई पडिग्गाहिचए ।। १४ ।।
अथास्य (१४) सूत्रस्य कः सम्बन्ध इत्याहनियमा सचेल इत्थी, वातिजति संयमा विणा तेणं । उग्गहणमाइ बेला, ण गेएहणा तेरा जोगा य।। ४६१ ।। नियमाद् अवश्यतया स्त्री निर्वन्धी सचेला भवति, ततस्टेन वेलेन विना सा संयमाचात्यते इत्यनन्तरसूत्रे उक्तम्, तेन कारनामानन्तकादीना बेलानां प्रहसे विधिरमि धीयते । श्रयं योगः प्रकृतसूत्रस्य सम्बन्धः ।
अथवा
चैलेहि विणा दोर्स, खाउं मा ताणि अप्पा गरहे । तत्थ वि ते च्चिय दोसा तव्वारणकारणामुत्तं ||४६२||
लैर्विना भिक्षामन्त्याः संयत्याः महान् दोषो भवतीति ज्ञात्वा मा तानि चेलानि श्रात्मना गृह्णीयात् । कुत इत्याह-त श्राप्यात्मना वेलग्रहणेऽपि त एय दोषा भवन्ति ये पूर्व वेलस्याग्रहणे प्रागुक्ताः । श्रतस्तद्वारणकारणात् स्वयं ग्रहणप्रातपधार्थमिदं सूत्रमारभ्यते ।
Jain Education International
वत्थ
इदमेव सोफ्युक्लिकमाह
सयगहणं पडिसेहति, चेलग्गहणं तु सव्वसो तार्ति । संडासतिरो वयही य उहति कुरुए व किचाई ।।४६३॥ स्वयं ग्रहणमत्र सूत्रे सूत्रकृत् प्रतिषेधयति न पुनः सर्वथा तासां संयतीनां चेलग्रहणम् । यतः संदशकेन तिरोहितो बहूगृह्यमाणो न दहति । कृत्यानि च धान्यपाकादीनि कार्याणि कुरुते, एवं संयतीनामपि साधुभिस्तिरोहितं बेलग्रहणं न दुष्यति, कार्ये च संयमपालनात्मकं करोति । अत इदमार भ्यते । अनेन सम्बन्धेनायातस्यास्य ( सूत्रस्य -- १३--१४ ) व्याख्या - निर्ग्रन्थया गृहपतिकुलं पिण्डपातप्रतिशया अनुप्र विष्टायाः वेलेनार्थः प्रयोजनं चेलार्थः । स समुत्पद्येत । न 'से' तस्याः करपंत आत्मनो निश्रया बेलं प्रतिग्रहीतुं किं तु कल्पते 'से' तस्याः प्रवर्तिनीनिश्रया बेलं प्रतिमहीम् । अथ न तत्र प्रवर्त्तिनी 'समाणी' सन्निहिता ततो यस्तत्राचायो वा उपाध्यायो वा प्रवर्तको वा स्थविरो वा गती या गसधरो या गावच्छेदको वा सन्निहितो या भवेत्, गणीगणाधिपतिराचार्यो- गणधरः संयतः- परिवर्तकः । शेषाः स. वैऽपि प्रतीताः। तेषां निखया वा अन्यीकृतार्थ साधुः पुराः कृत्वा विहरति । तनिधया कल्पते 'से' तस्याश्वेले - तिमीतुमिति सूत्रसंक्षेपार्थः ।
अथ विस्तरार्थ भाष्यकारो बिभणिपुराहचेलट्ठ पुव्वभणिते, पडिसेहो कारणे जहा गहणं । गवरं पुण णाणत्तं, णीसागहणं राणीसाए ।। ४६४ ॥ बलार्थ पूर्व-प्रथमादेशके "निम्न्धी के बया पारण वा निमंतिज्जा " इत्यादिसूत्रे यथा भणितो यथा च तत्र संयतानां स्वयं वस्त्रग्रहणप्रतिषेधो यथा च कारणे ग्रह
मुलं तथैवात्रापि वक्रव्यम् नवरं केवलं पुनरत्र नानात्वं विशेषः प्रदतामिनिंधया कर्त्तव्यं न पुनरनिखया । नि अयोपसंज्ञानकादिना व दीयमानं प्रवर्तिन्या निवेदयति । प्रवर्त्तिनी गणधरस्य निवेदयति, ततो गणधरः स्वयमागत्य परीक्ष्य शुद्धं कृत्वा गृह्णाति । अथ नास्ति तत्र प्रवर्त्तिनी ततस्तद्वत्रं वर्णेन रूपेण विन्देन चोपलक्ष्य गणधरस्य कथयति, स चागत्य स्वयं गृह्णाति । पतन्निश्राग्रहणमुच्यते ।
श्रारिओ गणिणीए, पवत्तिणी भिक्खुणी ग कत्थेति । गुरुगा लगा लडुगो, तासि अप्पडिसुती || ४६५॥ आचार्य पतत्सूत्रे गणिया न कथयति चत्वारो गुरवः । प्रवर्तिनी मीनां न कथयति चत्वारो लघवः तासां भि क्षुणीनामप्रतिश्रवन्तीनां मासलघु ।
अथ स्वयं यत् दोषानाहमिच्छने संकादी, विराहया लोभ आभियोगे य । तुच्छा सहति गारव - भंडण अट्ठाण ठवणं च । ४६६ । पुरुषेण संवत्या च दीयमानं रा अभिनवधर्माणो मि यान्यं गच्छेयुः । दुर्दष्टधमांखोऽमी इति शङ्कादवा दोषा भवन्ति । विराधना व संयमात्मविषया। लोभे हि स्लोफेनापि वखादिप्रदानेन स्त्री लोभ्यते' अभियोगे नि अभियो
For Private & Personal Use Only
www.jainelibrary.org