________________
(15) अभिधानराजेन्द्रः।
वत्थ अथ कोऽपि लुब्ध एव कमप्यपरितुष्यन् ब्रूयात-श्राव- तथाऽप्यस्थितस्य तस्य तदभीष्टं वस्त्रं दत्त्वा विवेचनं कर्तलिकया मण्डलिकया वा वस्त्राणि विभज्यतां ततः व्यम् । निर्गच्छ मदीयाद् गच्छादिति भणनीयमिति भाको विधिरित्याह
वः । ततो यदि भूयोऽप्युपतिष्ठते , मिथ्या मे दुष्कृतं न प्रावलियाएँ जतिद्वं, तं दाऊणं गुरूण तो सेसं । पुनरेवं विधास्यामीति , ततः स्वरण्टनी वक्ष्यमाणा कर्त
व्या,प्रायश्चित्तं च दातव्यम् । किमित्याह-अक्षेषु गुरुका भगएहंति कमेण जो, उप्परिवाडि न पूति ॥ ६३३ ॥ |
वन्ति । यो ब्रवीति अक्षान् पातयित्वा विभजत तस्य मंडलियाण विसेसो, गुरुगहिते सेसगा जहावुई।
चतुर्गुरुकम् । शेषेषु स्थानेषु क्षोभकरणावलिकामण्डलिकाभागे समे करेत्ता, गेएहति अणंतरं उभो ॥ ६३४ ॥| विभाजनलक्षणेषु चतुर्लघुकम्। प्रावलिका नाम ऋज्वायतश्रेण्या वस्त्राणां व्यवस्थापनं त
अथ खरण्टनामुपदर्शयतिया समभागीकृत्य वस्त्रेषु स्थापितेषु यदिष्ट वस्त्रं तत् गुरू- हिरनदारं पसुपेसवग्गं, णां दत्त्वा शेषाणि यथारत्नाधिकं गृह्णन्ति याबदावालिका
जदा च उज्झित्तु दमे ठितोऽसि । निष्ठामुपगच्छति । उत्परिपाट्या ग्रहणं न पूजयन्ति-न प्रशंसन्ति तीर्थकरादय इति गम्यते । मण्डलिकायामप्येव
किलेसलद्धेसुइमेसु गिद्धी, मेव नवरं तेषां विशेषोऽयमुपदर्श्यते-पूर्व गुरुभिहीते-ततः जुत्ता न कत्तुं तव खिंसणेवं ।। ६३८ ।। शेषाः यथावृद्ध यो यः पर्यायवृद्धस्तदनतिक्रमेण समान्
हिरण्यं-सुवर्ण दाराश्च-कलत्रं हिरण्यदारं,पशवश्च गोमहिषीभागान् कृत्वा उभयोरप्यायातलक्षणयोरनन्तरमव्यवहितं प्रभृतयः प्रेक्षाश्च कर्मकरास्तेषां वर्गः-समूहस्तमेवमादिकं परि वस्त्राणि गृह्णन्ति । इयमत्र भावना-मण्डलिकया वस्त्रेषु स्था- ग्रहमुज्झित्वा-तृणवत् परित्यज्य यदा किल त्वमेवंविधे दमे पितेषु प्रथममाचार्येण गृहीते ततो यः शेषाणां मध्ये रत्ना- संयमे स्थितोऽसि, तदा साम्प्रतमेतेषु वस्त्रेषु क्रेशलब्धेषुधिकः स मण्डलिकाया धुरि स्थापितं वस्त्रं गृहाति। - प्रभूतगृहपरिभ्रमणादिप्रयासप्राप्तेषु तव गृद्धिः कर्तुं न युक्ता, बमरात्निकस्तु पर्यन्तस्थापितं सर्वान्तिमम् । ततोऽपि योs.
एवं खिंसना तस्य कर्तव्या । बमपर्यायस्साधुभिस्स्थापितः स तदनन्तरं गृह्णाति,तदपेक्षया
सम्मं विदित्ता समुवट्टियं तु, लघुतरपर्यन्तपादुिपान्त्यं गृह्णाति एवं तावद् गृहन्ति याव- थेरासि तं चेव कदाइ देजा । मण्डलिका निष्ठिता भवति । एवमपि विभज्यमाने कोऽपि
अन्नेसि गाहे बहुदोसले वा, लोभाभिभूतमानसो ब्रूयात् अक्षान् पातयित्वा यद्यस्य भागे समायाति तत्तस्य दीयताम् ,एवं ब्रुवाणोऽसौ प्रज्ञापयितव्यः।
__ छोहण तत्थेव करिति भाए ॥ ६३६ ॥ कथमिति चेदुच्यते
वत्थेव गए कोई, वत्थं लद्धं निवेयध गुरुणो । जइ ताव दलंति गालियो,.
देहि तुमंचिय हणियो,भाएइ णिगइ णिमो सोय।६४० धम्माऽधम्मविसेसवाहिला।
सम्यग् पुनः करणेन समुपस्थितं तं विदित्वा स्थविराःबहुसंजयविंदमझके,
सूरयः कदाचित्तस्यैव तद्वखं दधुः । अथान्येषामपि बहुना
तद्वस्त्रग्रहणे ग्राहो मोहनिबन्धः 'बहुदोसले वा' प्रभूतदोषउवकलणेऽसि किमेव मुच्छितो ॥ ६३५ ॥
वानसौ यतः बहुभिः सह द्वेषवान् विरोधविधायी स बहुयदि तावदगारिणो धर्माधर्मविशेषबाह्या अपि मृच्छी प-1 द्वेषवानिति, ततस्तस्य दीयमाने अन्येषां महदप्रीतिकरित्यज्य साधूनामिव चात्मीयानि वस्त्राणि दलन्ति-प्रयच्छ- मुपजायते, एवंविधं कारणं विचिन्त्य तत्रैव तेषु वस्त्रेषु स्ति ततो बहुसंयतवृन्दमध्यके-प्रभूतसाधुजनमध्यविभागे | मध्ये प्रक्षिप्य एकसदृशान् भागान् कुर्वन्ति । ततो यथा त्वमेवैकोपकरणे किमेवं सम्यक्परिबातजिनवचनोऽपि मू-| रत्नाधिकं गृहन्ति । एवं तावदनेकेषामानीतानां वस्त्राणां प. छितोऽसि । नैतद्भवतो युज्यत इति भावः।
रिभाजने विधिरुक्तः । एवमप्युक्तो यद्यसौ नोपशाम्यति ततो वक्तव्यम्
अथ क्षपणानीतानां तेषामेव विधिमभिधित्सुराहअञ्जो ! तुमं चेव करेहि भागे,
खमए लथण अंबले, ततोऽणुधिच्छामो जहक्कमेणं ।
दाउं गुरुए य सांवलितए। गिएहाहि वा जं तुह एत्थ इ8,
वेइ गुलुं एमेव सेसए , विणासधम्मीसु हि किं ममत्तं ॥ ६३६ ॥
देह जईणं गुलूहि बुच्चई ॥ ६४१॥ आर्य ! त्वमेव समान भागान् कुरु ततो यथाक्रमेण वयं प्रहीष्यामः, यद्वा-गृहाणं यत्तवामीषां बत्राणां मध्ये ए
सयमेव य देहि अंबले, मभिरुचितम् ,विनाशधर्माणि हि विनश्वरस्वभाषानि वस्त्रा- ___ तव जे लोयइ इत्थ संजए। दीनि वस्तूनि अतः किं नाम तेषु ममत्वं विधीयते ।
इय छंदिय पेसिउं तहिं, एवमप्युक्तो यदि नोपरतः ततः को विधिरित्याह
___ खमश्रो देइ निसीलअंबले ॥ ६४२ ॥ तह वि अवियस्स दाउं, विगिंचयोवदिए खरंटखया।। किवि भावितकलाटोसमराणिक अक्खेसु होति गुरुगा , लहुगा सेसेसु ठाखेसुं॥६३७॥] नि वरिष्ठानि-सर्वप्रधानानि वासांसि तानि दत्त्वा ततो गुरुं ब्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org