________________
तरमेव
प्रयादिविषयो
अभिधानराजेन्द्रः। 'उवसंपज्ज' ति यस्तत्र प्रथमतया उपसंपदं प्रतिपद्यते । अथ पुम्देनानीतानां यो विधिस्तदभिधित्सुराहरखानो-मन्दः । स च द्विधा भागाढोऽनागाश्च । यस्तु परि- खेगेहिं प्राणियाणं, पारेत परियाग खुभिय पिंडेत्ता । मितोपधिः 'सुत' ति बहुथुतः सोयनत्य'ति यो व्याख्या
प्रावलिया मण्डलिया, लुद्धस्स य संमता अक्खा ।६२६। नमण्डल्या उत्थितानां सूत्रार्थयोतब्ये ज्येष्ठतया व्यवड़िय
अनेकैः साधुभिरानीतानां वस्त्राणां पारभाजनविधिरुज्यते, ते 'जाइ'ति जातिस्थषिरःषष्टिवर्षपर्यायः 'तव'तितप
प्राचार्यादिक्रमेण परीत्तोपधीनां यावत् दत्त्वा ततो ये पर्यास्वी 'भास' ति य भाभाषिकः स्वदेशभाषायामभिः 'लडीए'त्ति यस्य लगया बन्नाणि लभ्यन्ते, एतेषामुपसंप
यरात्निकास्तपाहिण्डमानानामपि प्रथमतो दातव्यम् । धमांनादीनां यथाक्रमं दत्त्वा ततो यो यः पर्यायरत्नाधिकः
तत्र च यस्तानि वस्त्राणि समानीतानि ते पिण्डित्या-संभूय स स प्रथमं गृहाति 'प्रोमि' सि अवमरात्निकः पश्चाद् गृ.
खुभितं क्षाभं कुर्वीरन् कलहमिति यावत् ,बुवीरन्।"श्रावलिकजाति । पते यथाक्रम द्विविधस्य उपधेरोपग्राहकोपपेश्व
या मण्डलिकया वा" विभजनं विधीयतां, "लुद्धस्स य समता ग्रहणे अर्हाः-योग्या मन्तव्याः।
भक्ख"त्ति कस्यापि पुन ब्यस्य अक्षान् पातयित्वा वनवि
भजनमभिमतमेष संग्रहगाथासंक्षेपार्थः । एएसि परूवणया, जा य विखा तेहि होति परिहाणी ।
साम्प्रतमेनामेव विवरीषुराहमहवा एकेकस्स उ, अद्धोकंतिकमो होति ।। ६२६ ।।
गएहंतु पुजा गुरवो जदिटुं, एतेषामुपसंपद्यमानादीनां प्ररूपणा-व्याख्या कर्तव्या, सा
सव्वं भणामऽम्ह वि एयदिहें, चानन्तरमेव कृता । यद्येतेषां यथाक्रमं वृषभा न प्रयच्छ- अणुम्मसंवट्टियऽकक्कसङ्गा, न्ति ततो या तेषां तैर्षौर्विना परिहाणिः संयमविरा
गिणहन्ति जं अत्ति न तं सहामो ॥ ६३० ।। धनादिका भवति तनिष्पन्नं प्रायश्चित्तम् । अथवा-एकैकस्यौपसंपद्यमानादेः प्रत्येक ग्लानादिविषयोऽयमर्धापका
अहिण्डमानानां वस्त्रेषु दीयमानेषु ये वस्त्राणामानेतारस्ते न्तिकमो भवति ।
ब्रुवीरन् । 'जदिटुं' मनोऽनुकूलं वा गुरवो गृहन्ति तत्ते
सकलगन्छस्वामितया पूज्या इति कृत्वा गृहन्तु । यद् गुतद्यथा
रूणामुत्कृष्ट वस्तु दीयते तत् सत्यमवितथमिति वयमपि उवसंपजगिलाणो,अगिलाणो वाऽवि दोसि वि गिलाणे।
भणामः । न केवल वचसैव भणामः, किंतु-मनसाऽप्यस्माकतत्थ वि य जो परित्तो, एस गमो सेसगेसुं पि ॥६२७।। मेतदिष्टमेव । परमनुष्णन-भिक्षापरिभ्रमणाभावादुष्णलमना. उपसंपद्यमानो द्विविधः-ग्लानोऽग्लानश्च । तत्र यो ग्ला
भावेन सवर्तितानि-बर्तुलीभूतानि अत पवाकर्कशानि अमस्तस्य दातव्यम् । अथ द्वावपि ग्लानावग्लानी वा, ततो
मानि पाणिपादपृष्ठोदरप्रभृतीनि येषां ते अनुष्णसंवर्तिता:यस्तत्र परीत्तोपधिस्तस्मै दातव्यमेवमेष गमः-प्रकारः
कर्कशाला, एवंविधाः सन्तो यदन्ये अहिण्डमानाः प्रथम गृ. शेषेष्वपि बहुश्रुतादिपदेषु मन्तव्यः । तद्यथा-दावपि परी
हन्ति न तद्वयं सहामहे ।। तोपधी अपरीत्तोपधी वा ततो यो बहुश्रुतस्तस्मै देयम् ।
आगंतुगमादीणं, जइ दायव्वाइँ तो किणं अम्हे । अथ द्वावपि बहुश्रुतौ ततो यश्चिन्तनिकाकारकस्तस्मै दात- कम्हारभिक्खुयाणं, गाहिजामेण गइमसिग्या ॥६३१॥ व्यम् । अथ द्वावपि चिन्तनिकाकारको ततो यस्तत्र जा
आगन्तुका-उपसंपत्तारस्तेषामादिशब्दाद्-ग्लानादीनां च तिस्थविरस्तस्य दातव्यम् । अथ द्वावपि जातिस्थविरौ
यदि दातव्यानि वस्त्राणि ततः 'किण' ति केन ततो यस्तपस्वी तस्य दातव्यम् । अथोभावपि तपस्विनी
कारणेन वयं कर्मकारभिक्षुकाणां देवद्रोणीवाततो यो भाषिकस्तस्मै दातव्यम् । अथ द्वावप्यभाषिको
हकभिक्षुविशेषाणां गतिमश्लाघ्या-निन्दनीयां प्राहाभाषिको वा ततो यो लब्धिमान् तस्मै प्रदातव्यम् ।
महे । किमुक्तं भवति-यदि नामास्मदानीतानां बनाप्रकारान्तरेण यथारत्नाधिकपरिपाटिमाह
णामेते आगन्तुकादयः स्वामिभावं भजन्ते, ततः किमेवं व
यं देववाणीवाहकभिक्षुकवन्मुधैव वस्त्राद्यानयनकर्म कार्यापायरिए य गिलाणे, परित्त-पूया-पवत्ति-थेर-गणी।
महे इति वस्त्राण्यानेतारश्चिन्तयेयुः। सुत-भासा-लद्धिवप्रो, मोमे परियागरातिणिए ॥६२८॥
ततः-- प्राचार्यस्य पूर्व विशिधानि वस्त्राणि दत्त्वा ततो ग्लानस्य विविश्वमाणे प्रहवा विरक्के, दातव्यानि, ततः परीसोपस्ततः 'पूर्य' ति चय॑भिप्राये खोभं विदित्ता बहुगाण तत्थ । ण पूजनाईस्य उपाध्यायस्य, बृहकाच्याभिप्रायेण तु पूजनाईस्य गुरुसंबन्धिपितृव्यादेः, ततः प्रवर्तिनस्तदनन्तरं स्थवि
ओमेण कारिति गुरुन्विरेग रस्य,ततो 'गलि' सि गणाषच्छेदकस्य, ततः श्रुतसम्पन्नस्य,
विमज्झिमो जो व तहिं पटू य ॥ ६३२ ॥ ततो भाषिकस्य, ततो लब्धिमतः, यथाक्रम दातव्यम् । एवं विविच्यमाने, अथवा-विरक्त उपकरणे बहूनामनम्तरो. अापक्रान्तिचारणिका प्राग्वत् कर्तव्या । तदनन्तरं यो यः कंक्षोभ विदित्वा यस्तत्रावमः सर्वेषामपि पर्यायलघुयों या पर्यायरालिका तस्य प्रथमम् ,अवमरानिकस्य तु पश्चाद् यथा | विमध्यमोऽपि तत्र वनविभजने पटुः कुशलस्तेन गुरखो कम दातव्यम् । एवं तावत्संघाटकेनानीतानां विधिरुक्तः। । विभजन कारयन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org