________________
वत्थ
यं वा स्थूल वा यन्मनसो रुच्यते तन्मनोशं चिरन्तनं नाम यदाचार्यपरंपरागतम् 'दोइ ति निपातो विकल्पार्थो येन वा तत्प्रदत्तं तस्योपरि महान् स्नेहो, यद्वा-श्रमुना वस्त्रेण तिष्ठता श्रहमन्यदपि वस्त्रमेतत्प्रभावादेव लप्स्ये एवमेतैः कारणैः भृशमत्यर्थे कुसत्त्वस्तुच्छवृत्तिबलो मूर्छति मूर्च्छा तस्य न विवक्षितं वस्त्रं परिभुङ्क्ते । उक्तो वस्त्रविषयो विधिः । बृ० ३ उ० ।
(८६४) अभिधानराजेन्द्रः ।
जे भिक्खु वत्थस्स परं तिरहं पडियाणियाणं देयह देयाणं देयतं वा साइज ॥ ४६ ॥
जे भिक्खू वत् परं तिराहं देति दैतस्स मासगुरुं पच्छितं, दिट्ठा एगा पडियाणिया या कारणे पसंगा बहुई उदाहिति तेणिमं सुत्तं भक्षति ।
पडियाणियाणि तिरहं, परेण वत्थम्मि देंति जे भिक्खू । पंच अमतरे, सो पावति श्रणमादीखि ॥ २७२ ॥ कारणे— जाव तिरिण ताव देया, तिरहं परतो चउत्था देया । जंगियादि पञ्च किण्हवसाति वा पंच देतस्स आणादयो दोसा, कारणतो पुरा तिरहं परतो वि दिज्जा ।
किं कारणं उच्यते - " संतासंतसतीए, दुब्बलहीणे श्रलग्भमाण वा ॥ २७३ ॥” “असि० ॥ २७४ ॥ " ' सच्छसे० ॥ २७५॥ एताउ गाहाउ "संतासं १८० पह० ॥२७६॥ " गाहा
जे भिक्खू विहीए वत्थं सिव्बई सिव्वंतं वा साइजइ । ५०/ दिट्ठा पडियाणिया सा असिग्विया स भवति एवं सिब्वणं दिट्ठ, तं पुण का बिहीए, एतेणाभिसंबंधेणिमं सुतं जे भि क्खू श्रविहीर, वत्थं सिव्वति तस्स मासगुरुं पच्छित्तं । पंचविधम्मि विवत्थे, दुविधा खलु सिव्त्रणा तु खातव्वा । विधोए सव्वणया, विधी पुरा तत्थिमा होति ॥ २७७॥ दुविहा सिग्वणा - प्रविधिसिव्वणा विधिसिव्वणा य । तत्थ श्रविहिसिव्वणा इमागग्गरगदंडिवजित, जालेगसराकसादुखील एका य । गोमुत्तिगाय विधी, विहिझसकंटायिसरडो य ॥ २७८ ॥ गग्गरगसिव्वणी जहा -संजतीगं, डंडिसिव्वणी जहा गारत्थाएं, जालगसिग्वणी जहा - वरक्खाइसु, एगसरा जहा संजतीणं, पयालणी कसासिव्वणी गुब्भंगे वा दिज्जति, दुक्खीला संधिजंते उ तो खीला देत, एगखीला एगत्तो देति, गोमुत्ता संधिजंतेश्रो एक्कसिं वत्थे विंधर एसा - विधी, विधी सकंटा सा संघणे भवति एक्कतो वा उक्कुरते संभवति विसरिया ।
ܕ
Jain Education International
सरडो भवतिएगो एगतरीए, अविधिविधीएस जो उ सीवेजा । पंचर एगतरं, सो पावति आणमाईणि ।। २७६ ।। चउरो ता गाहाओ, अत्थ वि कमेण भविचाउ । दुब्बल दुल्लह वत्थे, अविधिविधीसिव्वणं कुञ्ज ॥ २८०॥ सुत्तत्थपालमंथो जं च पडिलेहाण मज्झति संजमविराहया कारणे पुणे विधीए पुच्छा अविधीए वि सीवेज्जा ।
For Private
वत्थ
जे भिक्खू वत्थस्स परं तिरहं फालियगंठियास करेह करतं वा साइज ।। ५१ ।।
जे भिक्खू वत्थे एगमपि फालिगर्थि देति दतेस्स मासगुरु पच्छितं ।
पचहं श्रमतरे, वत्थे जो फालियं द्वियं देजा । सीवणगंधे मगधी, सो पावति आगमाईणि ।। २८१ ॥ गहणं तु अधाकड, तस्सऽसतीए उ अप्पपरिकम्मे । तस्स सइ सपरिकम्मे, गहणं तु अफालिए होति ॥ २८२॥ तस्स सति फालितम्मि, गहणं जं एगगंठिणा वज्झी । तस्स सति दुगतिगं पी, तस्स सती तिराह वि परे ॥ २८३ ॥ कंठा ।
जे भिक्खु वत्थस्स परं तिरहं फालियगंठियाण करेइ करतं वा साइज्जइ ॥ ५२ ॥
जे भिक्खू वत्थे तिराह परं दे ( ति ) तस्स मासगुरुं श्राणादिणो दोसा ।
जे भिक्खू वत्थं विहीए गंठइ गंठतं वा साइज ।। ५३ ।। तिह परं फालियाणं, वत्थं जो फालियं तु संसिव्वे । पचहं एगयरे, सो पावति आगमादीणि ।। २८४ ॥ संतासंत० " ताओ चैव गाहाओ सव्वाश्रो कंठाओ वस्त्रमतज्जातं न गृह्णन्ति ।
जे भिक्खू वत्थं प्रतिज्जायाएण गाहति गार्हतं वा साइज्जइ ॥ ५४ ॥
तं
पुण गहणं दुविधं, तज्जातं चैव तह अतज्जातं । तं एकेक तज्जा-तंति चतुरो तञ्जातं ॥ २८५ ॥ जंगमादि एक्केके सामण्णजातीय एक्केकं तज्जायं, असामरणं चउरो तज्जाता वण्णतो वा तज्जातमतज्जातं तं । जं जारिस बत्थं वत्थं वरमेण जारिसं होति । तारिसतज्जातेणं, गहखेणं तं गहेतव्यं ।। २८६ ॥
कंठा ।
बितियपदमणप्पज्झे, गहेज अवि कोऽवि चैव अप्पज्झे । जाणते वा वि पुणो, असती सरिसस्स दोरस्स ॥ २८७॥ वित्तादिचित्तो श्रणप्पवसौ सेहो वा अवि कोविओो जाश्रो वा गीयत्थो, असति सरिसदोरस्स अतजाएं गहेजा । नि० ० १ उ० । ( रात्रौ वस्त्रगहणम् ' उवहि ' शब्दे द्वितीयभागे २०७२ पृष्ठे निषिद्धम् । )
अथातिरिक्तहीनद्वारमाहपेहाsपेहा दोसा, भारो हिकरणमेव अतिरिते । एए भवंति दोसा, कज्जविवत्तीय हीणम्मि ।। ३०५ ॥ अतिरिक्तमुधिं यदि प्रत्युपेक्षते तदा सूत्रार्थयोर्महान् परिमन्थः । अथ न प्रत्युपेक्षते तत उपधिनिष्पन्नम् एवं प्रेक्षाक्षयोरपि दोषाः, भारश्च महान् मार्गे गच्छतां भवति । अपरिभोग्यस्य चोपधिधारणे मन्यातिरिक्तदोषा भवन्ति । श्रथ हीनं
Personal Use Only
www.jainelibrary.org