________________
( ८५४ ). अभिधानराजेन्द्रः ।
वत्थ
वदेकमपि दिनं परिहृत्य वस्त्रग्रहणं कार्यम् । व्याख्यातं प्रथमसमवसरणसूत्रम् । बृ० ३ उ० ।
जे भिक्खू पदमसमोसरदेसाई श्रीवराहं पढिग्गाहेद पडिग्गा वा साइज । ५३ । नि० चू० १० उ० । (२३) प्रणमिति द्वितीयसमयसरणसू व्याख्याति
वियम्मिसमोसरणे, मासा उकोसमा दुवे होति । ओमंथगपरिहाणी, पञ्च व पञ्चैव य जहसे ।। ६०७ ।। द्वितीयं समवरणं नाम ऋतुबद्धकालस्तत्र मासकल्पेन स्थितावादिकमुपकरणमुत्यादयन्ति मासकल्पानन्तरं व तत्र ही मासायुत्कर्षतः परिहर्तव्यी भवतः । कारणे तु तथै वासुखपरिहाराय पञ्च दिनानि दापयता तावन्नेयं यावत् जघन्यत एकं दिनं परिहर्तव्यम् ।
अमुमेवार्थे स्फुटतरमाहअपरिहरंतस्सेते, दोसा ते चैव कारणे गहणं । बालबुड्ढाउले गच्छे, असती दस पञ्च एको य६०८। यत्र क्षेत्रे मासकल्पः कृतस्तत्र द्वौ मास (वपरिहारतस्त एव दोषा मन्तव्याः, ये वर्षावासे मासद्वयमपि परिहरत उक्ताः, कारणे तु प्रहणं कर्तव्यम् । कथमित्याह- बालवृद्धाकुले गच्छे यत्राभावे पञ्चकपरिहारमा एकैकपरिहारा वा
व्यं यावद्दश वा पञ्च वा एको वा दिवसः परिहर्तव्यः । यत्र संधिनैर्मासकल्पो वर्षाकल्पः कृतस्तत्र मासद्वयादुपरि पञ्चसु दिवसेष्वपूर्णेषु श्रन्येषां न कल्पते किंचिदपि ग्रहीतुम् ।
यो गृह्णाति तस्य दोषानुपदर्शयतिकरणाणुपालयाणं, भगवतो, आगं परिच्छमाणासं । जो अंतरा उ एहति, तट्ठाणा रोवणमदत्तं ॥ ६०६ ॥ कारणस्य पिण्डविशुद्धयादेः अनुपश्चात् पूर्वऋषिपरंपराक्रमेण पालकाः कारणानुपालकास्तेषां करणस्य च चरणाविनाभावित्वाच्चरणानुपालकानामित्यपि द्रष्टव्यम्, एतेन शीतलविहारतादोषस्तेषां परिहृतो भवति । भगवतो वर्द्धमानस्वामिनो या श्राशा तां तथेति प्रतिपत्या प्रतीच्छताम् अनेन यथाच्छन्दतादोषास्तेषां नास्तीत्युकं भयति पर्वविधानां साधन क्षेत्रमन्तरा गृहीते उपकरणे यो वस्त्रादि गृह्णाति तस्य तत्स्थानारोपणप्रायश्चित्तम् । तद्यथा- उत्कृष्टे चतुर्लघाः, मध्यमे मासिकम्, जघन्ये पञ्चकम् । सूत्रादेशेन वा साधर्मिकस्तैन्यमिति कृत्वा अनवस्थाप्यम् ' प्रदत्तं ' ति भगवता नानुज्ञातमिति कृत्वा तीर्थंकरदयमपि न भवति ।
"
3
"
"
उवरिं पञ्चमपुमे, गहणमदत्तं गत त्ति गेहंति । अणपुच्छा दुष्पुच्छा, तं पुष्पगत ति गेहंति ॥ ६१० ॥ परक्षेत्रे द्वयोर्मासयोरुपरिपञ्चसु दिनेषु अपदि ग्रहणं करोति तदा प्रदत्तादानदोषः प्रसज्यते । अथ जानन्ति गता अन्यदेश क्षेत्रस्वामिनः ततोऽप सेषु गृह्णन्ति । अथ शङ्कितं ततो न गृह्णन्ति। अथ ते परदेशं न गतास्ततो यद्यनापृच्छया वा वस्त्रं गृह्णन्ति ततस्तथैवादनादानदोषं प्राप्नुवन्ति यत एवमतस्तद्वत्रा
Jain Education International
वत्थ
दिकमुपकरणं गता निःशङ्कितमन्यदेशं क्षेत्रिका इति विज्ञाय पूर्ण मासद्वये गृह्णन्ति । अत्रानापृच्छा नाम क्षेत्रम कृतं नवेति न पृच्छति पुष्पृच्छा पुनरविधिना प्रय्यनम् ।
साखेयम्गोवालवच्छवाला, कासगआदेस बालबुड्डा य । अविधी विधी तु सावग, महत्तरधुवम्मि लिंगत्था । ६११। ये गोपालवत्सपालकर्षकाः प्रभाते निर्गताः सन्तो भूयः ग्राम प्रविशन्ति तत्रादेशाः प्राधर्षका अन्यन्नामादायाता ये बालवृद्धादयो ऽत्यन्तमुग्धा विस्मरणशीलाध तान् पृच्छति, किं भ्रमणैः कृतं वस्त्रग्रहणं भवति ?, एषा अविधिपृच्छा । विधिपृच्छा पुनरियम् - श्रावका वा महत्तरा वा पृच्छनीयाः । येषु साधूनां वस्त्रग्रहणसंभवो भवति, ये वा धुवकर्मिका लोहकाररथकारादयो ये वा लिङ्गधारिणस्तान् पृच्छति, बादिग्रहणं साधुभिः कृतं न वेति ।
परक्षेत्रे यत्रग्रहणविधिमभिधित्सुराह गंग पुच्छिणय, तेर्सि बघणे गवेसथा होति ।
सागते सुद्धे सुजत्तियं सेस अग्गहणं ।। ६१२ ॥ क्षेत्रस्वामिनां समीपे गत्वा विधिवदापृच्छय तेषां साधूनां वचने अनुक्षायां तदीये क्षेत्रे गवेषणा कर्त्तव्या भवति । श्रथ न ज्ञायते ते कुत्रापि गता श्रमीभिः साधुभिस्तत्र वह कियदपि कृतम् ते च क्षेत्रस्वामिन आगताः । ततस्तेषु शुद्धेषु विधिना श्रागतेषु यावद्वस्त्रादि गृहीतं तावतेषां प्रत्यर्पयितव्यम् ।
2
इदमेव सविशेषमाहउप्पलकारला गं तु पुच्छ तेहि देव गेति ।
--
सागतेसु सुद्धे सुजतियं सेस अग्गहणं ।। ६१३ ॥ बालवृद्धे शैक्षादीनां शीतपरितापनालक्षणे वस्त्रग्रहणकारणे उत्पन्ने स्वरोत्रे दुर्लभ सम्प निश्चित्य पर कर्तुकामाः क्षेत्रस्वामिनामन्तिके गत्वा पृष्ठा च तैर्दत्तमभ्यनुज्ञातं यावत्प्रमाणं वस्त्रादि तावदेव गृह्णन्ति, नातिरिकम् । अथ न ज्ञायन्ते कुत्रापि गतास्ततो विधिपृष्ठया उपकर ने यदि क्षेत्रका शुदा समागच्छेयुः, ततः शुद्धेषु च्यागतेषु ततो यावद् गृहीतं तावतेषां प्रत्यपेयन्ति शेषस्य च ग्रहणम् ।
कथं पुनस्ते क्षेत्रिका श्रागताः शुद्धा अशुद्धा वा भवन्तीत्युच्यतेपरिजग्गंति गिलाणं, प्रोसहहेऊहि अहव कजेहिं । एतेहि होंति सुद्धा, अह संखडिमादि तह चेव ||६१४॥ क्षेत्रिकामास अमीभिः कारने समागन्तु शक्नुयुः । ग्लानं प्रति जाग्रतः स्थिताः, ग्लानस्य वा श्रौषधमदं तन्मीलनहेतोः स्थिताः कुलगणकार्येषु वा न्यापूताः एवमादिभिः कालेनागच्छन्तः शुद्धाः अथ सेखडिनिमित्तं स्थिता वजिकादिषु वा प्रतिवध्यमाना आगताः ततः तथैव मासद्वयं यावत्तदीयं क्षेत्रम् उपरि तु पञ्चरात्रं न ते प्रभवस्ततो यत्तैस्तत्र क्षेत्र गृहीतं तद्गृहीतमेव न क्षेत्रिकाणाम् ।
"
For Private & Personal Use Only
www.jainelibrary.org