________________
पक्षा
(८५५)
अभिधानराजेन्द्रः। प्रायश्चित्तम् , अमूनि तु विशुखकारणानि
र्षणरहिताम्यपरिकमाणि प्रार्थयेदिति । तत्र " उद्दिट्ट १ तेखभपसावमभया , वासेण णदीऍ वा विरुद्धाणं ।
पहे २ अंतर ३ उन्मियधम्मा ४ य" चतस्रो बसेषणा
भवन्ति, तत्र चाधस्तन्योईयोरग्रहः , इतरयोस्तु प्रहः । दापबमदेताणं, चउगुरु तिविहं च णवमं च ॥६१।।
तत्राप्यन्यतरस्यामभिग्रह इति , याञ्चावाप्तानि च वस्त्रास्तेमभयावाश्वापदभयावावर्षेण वा नद्या या निरुद्धानां चि
णि यथापरिगृहीतानि धारयेत् , न तत्रोत्कर्षणधावरावागमनमभूत्ततोयद् गृहीतं तत्तेषां गतानां दातव्यम् ,अथन
नादिकं परिकर्म कुर्याद् । एतदेव दर्शयितुमाह-नो वदति ततचतुर्गुरुकम्,उपकरणनिष्पनं वा त्रिविधं पञ्चकमा
धावत्-प्रासुकोदकेनापि न प्रक्षालयेत् , गच्छवासिनो सिकं चतुर्लघुकलक्षणम् , नवमं वा सूत्रादेशेनानवस्थाप्यम् ।
ह्मप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया परदेसगते गाउं, सयं व सेजातरं व पुच्छित्ता।
धावनमनुज्ञातम् , न तु जिनकल्पिकस्येति , तथा-न गेएहंति भसढभावा , पुणेसु तु दोसु मासेसु ॥६१६॥ धीतरनानि वखाणि धारयेत् , पूर्व धौतानि पश्चाद्रलास्वयमपि शेषिकान् परदेशगतान निश्चित्य योर्मासयोः नीति , तथा प्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन बजेद् । पूर्णयोरशभावाः शुद्धपरिणामा गृहन्ति ।।
एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि विभर्ति काविदयपदमणाभोगे, सुद्धा देंता भदेंत ते चेव ।
नि गोपनीयानि न भवन्ति , तदेवमसाववमचेलिकः , अवमं
च तचेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च , तद्यमाउडिया गिलाणा, दिजति यंसेस अग्गहणं ॥६१७॥
स्यास्त्यसाववमचेलिक इत्येतत् पूर्वोकम् , खुः-अवधारणे । द्वितीयपदमत्रोच्यते । अनाभोगो नाम किमत्र साधवो व
एतदेव वस्त्रधारिणः सामग्र्यं भवति-एव त्रिकल्पात्मिका पीकल्पं कृतवन्तो नवेति न सम्यक परिक्षातम् । ततः परक्षे- द्वादशप्रकारोधिकोपध्यात्मिका वा सामग्री भवति नापरेति । ऽपि गृहीयुः, पश्चात्माते क्षोत्रिकाणां प्रयच्छन्तःशुखाः। श्र
(२४) शीतापगमे तान्यपि वस्त्राणि थअप्रयच्छतांत एव दोषाः। अथाकुट्टिकया अभोगेन गृहीतं
त्याज्यानीत्येतदर्शयितुमाहपरं ग्लानादीनामर्थ ततो यावत्तेषामुपयुज्यते तावद् गृहन्ति,
अह पुण एवं जाणिजा-उवाइकते खलु हेमंते गिम्हे शेषमतिरिक्तं न गृहन्ति । वृ० ३ उ०।
पडिवो अहापरिजुलाई वत्थाई परिदृविजा , अदुवा जे मिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तस्स
संतरुत्तरे अदुवा प्रोमचेले अदुवा एगसाडे अदुवा प्रणं नो एवं भवइ-चउत्थं वत्थं जाइस्सामि, से अहेस
चेले । (सू० २१२) णिजाई वत्थाई जाइजा महापरिग्गहियाई वत्थाई धारिजा,
यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयनो धोइजा नो रएजा, नो धोयरत्ताई वत्थाई धारिजा,
कालं प्रत्युपेक्षयन विभर्ति , यदि पुनर्जीर्णदेश्यानि जीर्णाअपलिभोवमाणे गामंतरेसु ओमचेलिए, एयं खु वत्थधा- नीति जानीयात् ततः परित्यजति, इत्यनेन सूत्रेण दर्शयति । रिस्स सामग्गियं । (सू०-२११)
अथ पुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तो प्रीष्मः इह प्रतिमाप्रतिपत्रो जिनकल्पिको वा अच्छिद्रपाणिः, त
प्रतिपन्नः, अपगता शीतपीडा, यथा परिजीणीन्येतानि स्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवौधो
वस्त्राणि , एवमवगम्य ततः परिष्ठापयत्-परित्यजेपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिक कल्पद्वयं
दिति । यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्य
ज्जीणं तत्तत्परिष्ठापयेत् , परिष्ठाप्य च निस्सङ्गो विहरेत् । सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्त्वौर्णिकः , स च सत्यपि शीते नापरमाकाातीत्येतदर्शयति-यो भिक्षुः त्रिभिर्वस्त्रः
यदि पुनरतिक्रान्तेऽपि शिाशरे क्षेत्रकापुरुषगुणाद्भवेपर्युषिते-व्यवस्थितः , तत्र शीते पतत्येकं क्षौमिकं प्रावृणो
कछीतं ततः किं कर्त्तव्यमित्याह-अपगते शीते वस्त्राणि ति , ततोऽपि शीतासहिष्णुतया द्वितीय क्षौमिकम् ,पुनरपि
त्याज्यानि । अथवा-क्षेत्रादिगुणाद्धिमकणिनि पाते वाति
सत्यात्मपरितुलनार्थ शीतपरीक्षार्थ च सान्तरोत्तरो भवेत्अतिशीततया दौमिककल्पद्वयोपौर्णिकमिति, सर्वथोणिकस्य बाह्याच्छादनता विधया । किम्भूतैत्रिभिर्वस्वैरिति
सान्तरमुत्तरम्-प्रावरणीयं यस्य स तथा, क्वचित्प्रावृणोति दर्शयति-पात्रचतुर्थैः-पतन्तमाहारं पातीति पात्रम् , तह
कचित्पार्श्ववर्ती विभर्ति शीताशङ्कया नाद्यापि परित्यजति ।
अथवा-अवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः । णेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः , तेन विना
अथवा-शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कतहणाभावात् । स चायम्-“पत्तं पत्ताबंधो. पाय?वणं च पायकेसरिश्रा । पडलाइ रयत्ताणं, च गोच्छो
ल्पं परित्यजेत् तत एकशाटकः संवृतः, अथवा-श्रात्यन्तिके
पाणिजोगो॥१॥" तदेवं सप्तप्रकारं पात्र कल्पत्रयं रजोहरणम् १
शीताभावे तदपि परित्यजेदतोऽचेलो भवति, असौ मुखवमुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः , तस्यैवम्भूतस्य भि
स्त्रिकारजाहरणमात्रोपधिः। क्षोः 'रणं' इति वाक्यालङ्कारे नैवं भवति , नायमध्यव
किमर्थमसावकैकं वस्त्रं परित्यजेदित्याहसायो भवति , तद्यथा-न ममास्मिन् काले कल्पत्रयेण स
लापवियं आगममाणे, तवे से अभिसमन्नागए भवइ । म्यक शीतापनोदो भवत्यतश्चतुर्थ वस्त्रमहं याचिध्ये, अ-I (सू०-२१३) ध्यवसायनिषेधे च तद्याचनं दूगेत्सादितमेव । यदि पुनः लघाभायो लाघवं लाघवं विद्यत यस्यासी लायविक (स्त ) कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौं जिनक- मात्मानमागमयन्-श्रापादयन् वस्त्रपरित्यागं कुर्यात् , शल्पिकादिर्य थैपणीयानि वखाणि याचेत-उत्कर्षणापक-) रीरोपकरणक.मणि वा लाघवमागमयन् वस्त्रपरित्यागं कु-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org