________________
(८५३) वत्थ
अभिधानराजेन्द्रः। थ'अप्पत्ताणउ गहणं उबहिस्स साइरेगस्से ' ति प- परमते, अशिवदुर्भिक्षादीनि था यहिरुपस्थितानि एवमाश्वा व्याचिख्यासुराह
दिभिः कारणैः पदं न निर्गच्छति, तत्र यदि केचिद्वस्त्रादिना दुण्हं जा उवगरणा, णिप्फजति जं व होति वासासु । निमन्त्रयन्ति तदा तान् ददतः प्रतिषिध्य द्वयोस्तु मासयोः अग्गहणम्मि वि लहुगा,तत्थ विप्राणादिणो दोसा५६०
पूर्मयोवस्त्रादिकं गृहन्ति ।
कुन इत्याहइह वर्षाकालक्षेत्रकालाभ्यामप्राप्तौ सातिरेक उपधिग्रहीतव्यः । कियत्प्रमाण इति चेदुच्यते-द्वयोर्जनयोः
भावो उ णिग्गतेहिं, वोच्छिज्जइ देंति ताइ अस्मस्स । संबन्धिना यावतोपकरणेन एकस्य साधोर्योग्यः प- अत्तद्वेति व ताई, एमेव य कारणमिणतो ॥ ६०२ ।। रिपूर्णः प्रत्यवतारोऽतिरिक्तो निष्पद्यते , येन वर्षांसु ये साधव इह क्षेत्रे वर्षावास स्थितास्तेषां वस्त्राणि दास्यावर्षाकल्पादिकमुपयुज्यते तदात्मनो योग्यं द्विगुणं भवति ,
मः, इत्येवं यः श्राद्धानां भावः स निर्गतेषु साधुषु व्यवइयत्प्रपाणं ग्रहीतव्यम् । इदमुक्तं भवति–एकैकसाधुर- च्छिद्यते । यानि वस्त्राणि दातुं संकल्पितानि अन्यस्य-पा. द्धतृतीयान् प्रत्यवतारान् गृह्णाति, किं कारणं कदाचि- वस्थादेः प्रयच्छन्ति, स्वयमेव वाऽऽत्मार्थयन्ति-परिभुञ्जत दभ्यनिर्गताः साधवो विविक्ता आगच्छेयुः, ततो द्वौ साधू इत्यर्थः । अथ चतुर्मासानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति, एकस्य साधोः संपूर्ण प्रत्यवतारं प्रयच्छतः , तयोश्चात्मनः ततो मासद्वयमध्ये श्राद्धानामभ्यर्थनायामप्यगृहानेष्वेवमेव प्रत्येक द्विगुणाः प्रत्यवतारास्तिष्ठन्ति । यद्येवं न गृह्णन्ति
भावो व्यवच्छिद्यते, ततो द्वौ मासौ परिहन्य ग्रहीतव्यम् , ततश्चतुर्लघुकाः तत्राप्याशादयो दोषा भवन्ति । वृ०३ उ०।
कारणे मासद्वयमध्येऽपि गृह्णीयात् । ( वर्षासु अतिरिकोपकरणग्रहणकारणोपदर्शनदृष्टान्तः 'उवहि' शब्दे द्वितीयभागे १०६५ पृष्ठे गतः।)
तदेव दर्शयति
गच्छे सबालवुड्ढे, असती परिहरदिवड्डमासं तु । (२२) अथ निर्गतानां सामाचारीमुपदर्शयति --
पणतीसा पणवीसा, पारस दसेव एकं च ।। ६०३ ॥ पुस्मम्मि णिग्गयाणं, साहम्मियखेत्तव जिते गहणं ।
सबालवृद्धे गच्छ वस्त्राभावे शीतं सोढुमसमर्थे साझमासं संविग्गाण सकासं, इयरे गहियम्मि गेण्हंति ॥५६॥ परिहर-वर्जय, परिहत्य च ततः सार्ड गृह्णीयात् । अथ सापूराणे-वर्षावासायग्रहे निर्गतानां यत्र साधर्मिकैवर्षायासः मासमपि परिहर्तुं न शक्तिस्ततः पञ्चत्रिंशति दिनानि परिहकृतम्तत् क्षेत्रं वर्तयित्वा अन्येषु प्रामनगरादिषूपकरणस्य र। अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशति दिनानि, ग्रहणं भवति । ये संविनाः सांभोगिका असांभोगिका वा तथाऽप्यसंस्तर पञ्चदश दिनानि, तथाप्यशकौ दश दिवतेषां यद्वर्षाक्षेत्रं तत् सक्रोशयोजनं परित्यज्य गृह्णन्ति, इतरे। सान् , तथाऽप्यसामध्ये एकमपि दिनं परिहरेदिति संग्रहगापार्श्वस्थाश्यस्तेषां वर्षावासक्षेत्रं तत्र तैगृहीते उपकरणे
थासमासार्थः। पश्चात् संविग्न गृह्णन्ति । वेषां च क्षेत्र मासद्वयं न परिहि
अथैनामेव विवृणोतियते ।
बालासहवुड्डअतरं-तखमगसेहाउलम्मि गच्छम्मि । कुत इति चेदुच्यते
सीतं अविसहमाणे, गेण्हंति इमाएँ जयणाए ।।६०४॥ वासासु वि गिरोहंति, खेव य णियमेण इतरे विहरंती । | तथाविधवस्त्राभावाद्वालासहिष्णुवृद्धग्लानक्षपकरीक्षाकुले तेहि इ सुद्धमसुद्धे, गहिए गिएहंति जं सेसं ॥५६॥ | गच्छे सीतमविषहमाणे--सोढुमशक्ने साधषः अनया इतरे-पावस्थादयो वर्षास्वपि वस्त्राणि गृहन्ति, न च निय
यतनया स्वक्षेत्रे वा वस्त्राणि गृह्णन्ति ।। मेनैव चतुर्मासानन्तरं ते विहरन्ति, अतस्तैः शुद्धेऽपि अशु- पञ्चूणे दो मासे, दसदिवसूणे देिवमासं वा । द्धेऽपि वा उपकरणे गृहीते यच्छुद्धं वस्त्रादिकं श्राद्धाः प्रय
दसपश्चाहिय मासं, पणवीसदिणे व वीसं वा॥६०॥ च्छन्ति तन्मासद्वयमध्येऽपि गृह्णन्ति ।।
पन्नरस दस य पश्चव,दिणाणि परिहारिय गेएह एगं वा । सक्खेत्ते परक्खेते वा, दो मासा परिहरेउ गेएहति ।
अहवा एक्केक्कदिणं, अउणहिदिणाइ प्रारम्भ ॥६०६॥ जं कारणं ण णिग्गय,तं पि बहिज्झोसियं जाणे ॥६००॥
अगावे कारण पञ्चभिर्दिवसरूनौ द्वौ मासौ परिहत्य वा प्र. स्वक्षेत्र-यत्रात्मना वर्षाकल्पः कृतः परक्षेत्र-यत्रापरसंविना वर्षाकल्पं स्थिताः, तत्र स्वक्षेत्रे वा द्वौ मासौ परिहत्य तृतीय
हातव्यम् ,तथा तावन्तं कालं यावद्वालवृद्धादयः शीतेन परिमासि गृहन्ति । अथ चतुर्मासानन्तरं कर्दमादिभिः कारण
ताप्यमाना न संस्तरन्ति, ततो दशदिवसोनौ द्वौ मासौ परिनं निर्गतास्ततो यावन्तं कालं कारणमपेक्ष्य न निर्गतास्तम
हृत्य वस्त्रं ग्राह्यम् । एवं सार्द्धमासं दशदिवसाधिकं वा मासपिकालं बहिमोषितम्-बहिः क्षिप्त जानीयात्-गणयेत् ताव
पञ्चविंशति दिनानि दश दिनानि पञ्च वा दिनानीति यथान्तमपि कालं बहिर्निर्गता इव मन्तव्या इति भावः ।
म परिहृत्य वस्त्रं गृह्णीयात् , अथ पञ्च दिवसानपि वस्त्राभावे ___ कैः पुनः कारणनै निर्गता इत्याह--
बालवृद्धादयो नात्मानं निर्वाहयितुमीशास्ततश्चत्वारि त्रीणि चिखल्लवासअसिवा-दिएसु जहि कारणेसु उवणेति। नहानिर्दछुट्या, तद्यथा-यत्र वर्षावासं स्थितास्तत्र पष्टि
हैं यावदेकमपि दिनं परिहत्य ग्रहीतव्यम् । अथ एकैव दिदिन्ते पडिसोधित्ता, गण्हति उ दोसु पुस्मेसु ॥६०१।।। दिनानि परिहत्य उत्सर्गतो वस्त्रग्रहणं कर्तव्यम् । कारणे पुचिखल्लः-कदमस्तदाकुलाः प्रतिषिध्य द्वयोस्तु मासयोनों । नरेकोनषष्टिदिनान्यारभ्यैकैकदिनं हापयता तायद्वक्तव्यं या२९४ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International