________________
- अभिधानराजेन्द्रः। अथ विस्तरार्थ विमणिपुराह
तदेव वस्त्रं मागयेत् , तदा राजकुलं गत्वा व्यवहारः कर्तव्य दुविहं च होइ बत्थं, जायगवत्थं निमंतणाए य । । इति द्वारगाथासमासार्थः। णिमँतणवत्वं उप्पं, जायसवस्थं तु वोच्छामि ॥६५॥
अथैनामेव विवरीषुराहद्विविधं भवति वसं याशावलम् , निमन्त्रणावस्त्रं च। तत्र वत्थम्मिनीणियम्मि, किंदलास अपुच्छिऊण जागेरहे। निमन्त्रखावां स्थाप्यम्, पयादभिधास्यतेइत्यर्थः, याश्चावलं अबस्स भोयगस्स व, संका घडिया णु किं पुन्चिा६५६। पुनः साम्प्रतमेव वक्ष्यामि।।
वस्त्रे भोगिन्या निष्काशिते सति यदि किमर्थ ददासीत्ययथाप्रतिक्षातमेव निर्वाहयति
पृष्ठे च गृह्णाति तदा भोक्रुस्तदीयस्यैव भर्तुः अन्यस्य था - नाम ठवणावत्थं, दबवत्थं च भाववत्थं च ।
शुरदेवरादेराशङ्का भवति, किं-मन्ये एतौ परस्परं पूर्वमेव घ. एसो खलु वत्थस्स, निक्खेवो चउविहो होइ ।।६५२॥ | टितौ यदेवं तूष्णीको दानग्रहणे कुरुतः । अथवा-किमेषा मैइत्यादिका-" एवं तु गविसु, आयरिया देति जस्स जं थुनार्थिनी भूत्वा वस्त्रमस्मै प्रयच्छति,ततो वैण्टलार्थिनीति । नत्थि। समभागेसु करसु व, जह राइणिया' भवे बीमो
मिच्छत्तं गच्छेजा, दिजंतं दद्द भाइयो तीसे । ॥३॥" इति पर्यन्ताः पदचत्वारिंशदाथाः पीठिकायां वस्त्र
वोच्छेयपदोसं वा, एगमणेगाण सो कुजा ॥ ६५७ ॥ कल्पिकद्वारे तथैवात्र द्रष्टव्याः।
तद्वस्त्रं दीयमानं रष्ट्वा तस्याः सम्बन्धी भोजको-भर्ता मिउपसंहरमाह
ध्यात्वं गच्छेद् वा यनिस्सारं प्रवचनममीषामित्यादिप्रतिएयं जायणवत्थं, भणियं एत्तो निमंतणं वोच्छं।
पन्नमिथ्यात्वश्च तस्य वा एकस्य साधोरनेकेषां वा साधूनां पच्छा दुगपरिसुद्धं, पुणरवि पुच्छेञ्जिमा मेरा ॥६५३॥
तद्रव्यान्यद्रव्यव्यवच्छेदं कुर्यात् . प्रद्वेचं वा गच्छेत् । पतद्याश्चावस्खं भणितम् ,इत ऊर्व निमन्त्रणावस्त्रं वक्ष्यामि,
एमेव पउच्छं-तो, इयम्मि तुसिणीयदाणगहणे तु । तच तथा-कस्यैतद्वस्त्रं किं वा नित्यनिवसनीयादिकमिदमा
महतरगादीकहिए, एगतरपदोसवोच्छेदो ॥ ६५८ ॥ सीदिति पूच्छाद्वयन परिशुद्धं भवति, तदा पुनरपि तृतीयया पृच्छया पृच्छत् । तत्र चेयं वक्ष्यमाणा मर्यादा-सामाचारी। मेहुणसंकमसंके, गुरुगा मूलं च वेटले लहुगा । तामेवाह
संकमसंके गुरुगा, सविसेसतरापउछम्मि ॥ ६५६ ॥ विउसग्गजोगसंघा-डए र नाइअकुले तिविहपुच्छा ।।
एवमेव योषिति देशान्तरगतेपि भोगिके दोषा वक्तव्याः, कस्स इमं किश्व इम, कस्स व कजे लहुगाणा।।६५४।।
तथा तेन-भोगिकेन देशान्तरं गच्छता ये महसरकाः स्था
पितास्तैरादिशब्दान्महत्तरिकया यक्षरिकया कर्मकरेण वा व्युत्सों नाम-उपयोगसंबन्धिकायोत्सर्गः, तं कृत्वा यस्य
तयोरविरतिकासंयतयोस्तूष्णीकदानग्रहणे दृष्टा भोगिकस्य च योग इति भणित्वा संघाटकेन भिक्षार्थ निर्गतस्ततो भो
पूर्वसमागतस्य कथितम् , ततश्च स एकतरस्य अविरतिकागिककुले उपलक्षणत्वादन्यत्रापि यथा प्रधाने कुले प्रविष्टः
याः संयतस्य वा उपरि प्रद्वेषं गच्छेत् , प्रद्विष्टश्चाविरतिका कयाचिदीश्वरया महता संभ्रमेण भक्तपानेन प्रतिलाभ्य व
संयतं वा हन्यानिष्काशयेद्वा.वनीयाद्वा, विमानयेद्वा, व्यवरण निमन्वितः, तत्र त्रिविधा पृच्छा प्रयोक्तव्या, तद्यथा-1
च्छेदमेकस्यानेकेषां वा कुर्यात् । अत्र मैथुनशङ्कायां चत्वारो कस्य सत्कमिदं वस्त्रम् , किं चेदमासीत्, अनेन पृच्छाद्वयन
गुरुकाः, निःशङ्किते मूलम् , वेण्टलशङ्कायां चत्वारो लघुशः, परिशुद्धं यथा भवति तथा प्रष्टव्यम् । कस्य वा कार्यस्य देतोः।
निःशङ्किते चत्वारो गुरवः, सविशेषतराश्च दोषाः प्रोषिते प्रयच्छसीति यद्येवं न पृच्छति ततश्चत्वारो लघवः, आशाव.
भोगिके भवन्ति । ते च यथास्थानं प्रागेवोशाः। यश्च दोषाः। तानभिधित्सुराह
एवं ता गेण्हते, गहिए दोसा पुणो इमे होति । मिच्छत्त सोच्च संका, विराहणा भोइए तहि गए वा । घरगयमुवस्सए वा, ओभासइ पुच्छए वाचि ॥ ६६० ।। चउत्थं च वेटलं व, वत्थगदाहणं च ववहारो ॥६५॥ एवं तावद् गृहतो दोषा उन्नाः, गृहीते पुनर्वस्त्रे पते वभोगिन्या दीयमानं वस्त्रं यदि केन कार्येण प्रयच्छसीति न क्ष्यमाणा दोषा भवन्ति, तस्मिन् गृहे यदा स एव साधुपृच्छयते तदा भोगिको मिथ्यात्वं गच्छेत् । अथासौ देशा- रन्यस्मिन् दिवसे गतो भवति, सा च अविरतिका तस्य न्तरं गतस्तत श्रागतश्च महत्तगदिमुखात् श्रुत्वा शङ्का भव- साधोरुपाश्रये भागता भवति. तदा मैथुनमवभाषते । छ मति. भोगिके तत्र स्थिते गते वा देशान्तरप्राप्ते पश्चादपेते मोदभ्रामको भवेः, वेण्टलं वा सा पृच्छति, कथय किमसति विराधना वक्ष्यमाणा भवति। सा वाऽविरतिका चतुर्थ पि तादृशं वशीकरणं येन भोगिको मे वशी भवति । या-मैथुनमवभाषेत, वैण्टलं-वशीकरणादिप्रायोग्यं पृच्छेत् .
इदमेव स्पष्टयतिततश्च वक्तव्यम वैण्ट लमहं न जानामि उपलक्षणवाच्चतुर्थ
पुच्छाहीणं गहियं, आगमणं पुच्छणा निमित्तस्स । च सवितु न कल्पते । ततो यदि सा वखं याचेत तदा दानं कर्तव्यं-भूयोऽपि तस्या एव तद्वखं समर्पणीयमिति भावः ।। छिम्म पि हुदायब्ध, ववहारा लब्भए तत्थ ॥६६१॥ अथ तद्वस्त्रं छिन्नं वा प्राघूर्णकादीनां दत्तं वा भवेत् , साव | ग्रहणकाले केन कार्येण मे प्रयच्छसीत्येवं पृच्छया हीनं वा
२१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org