________________
(२४६) अभिधानराजेन्द्रः ।
बस्थ
वस्त्रं गृहीतम्, गृहीते च तस्याः संयतप्रतिश्रये श्रागमनम्, आगता च सा पुत्रो मे भविष्यति नवेत्यादिकं निमित्तं पृष्ठति, येन वा भोगिकस्थातिरुचिता भवामि तत्किमप्युपदिश। ततः साधुना वक्लव्यं न कल्पते मैथुनं प्रतिसेवितुं साधुना विर लं निमित्तं वा नाहं जानामि, एवमुक्ते यदि सा वस्त्रं भूयोऽपि मार्गयेत् ततः प्रतिदातव्यम् । अथ तेन वस्त्रेण द्वित्वा पात्रबन्धादिकं किमपि परं कृतं तमपि तदा दातव्यम् । अथ न छिनं गृह्णाति ब्रवीति च मम सकलमेव प्रयच्छ ततो राजकुलं मत्वा व्यवहारे प्रारब्धे कारणिका श्रभिधातव्याः । यथा केनचिद् वृक्षस्वामिना वृद्धो विक्रीतः रूपकेण च मूल्य दस्त्वा च स गृहं गतः, ततो विक्रयकः पश्चात्तापितो भणति प्रतिग्रहास मूल्यं प्रत्यय मी वृक्षम् ऋषिकः प्राह मया स वृशिक्षा पृथक काष्ठानि कृतः अथ कथं तमेव मम
म से समपयामि वयं विवदमानी ती राजकुलमुपस्थिती ततः कथयत कारणिकाः किस कविको युष्माभि पूर्ण दाप्यते अथवा काष्ठानि राप्यन्ते । ततः काष्ठाम्येय न पूर्वावस्थं वृक्षमिति व्यवहारो लभ्यते ।
पास एस की बहि होइ हयं व ड वा । तर्हि व अणुसङ्काई, अर्थ वा दमोत् ।। ६६२ ॥ अथ व प्राघूरणकेनान्येन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा इतं प्रदीपनकेन वा दग्धम्, तत्र चानुशिष्ट्यादिकं कर्तव्यम्, अनुशिष्टिनम सद्भावकथनपुरस्सरप्रज्ञापना तथा ध्वनुपरतायां धर्मकथा कर्तव्या, विद्यया मन्त्रेण या निराक रणीया। तद्भावेऽन्यस्त्रं तस्या दातव्यम्। परिवर्ध वस् मुक्ता दग्धे हते वा न किंचिद्दीयते इति भावः । यदि साराजकुलमुपतिष्ठते ततस्तत्रापि व्यवहारो लभ्यते, दत्तादानम् नीश्वर इति । अथ दानकाले साधुना पृष्टं किं निमित्तं ददासि, तत्र सा तूष्णीका स्थिता न बहिश्चेष्टया तथाविधः कोड पि भाव उपदर्शितः परं ग्रहणानन्तरं काचिदुपाश्रयमागत्य बेल्टले पृच्छति चतुर्थमभाषते ।
तथा तत्राभिधातव्यम्
न विजाणामों निमित्तं न य में कप्पर पउंजिडं गिरियो । परदारदोसकहणं, तं मम माया य भगिणी य ॥ ६६३ ॥ वयं निमित्तं न जानीमः, न वाऽस्माकं जानतामपि गृहिखां पुरतो निमित्तं प्रयोक्तुं कल्पते, ततः संयमाविकृतिप्रसङ्गात् । या चतुर्थमवभाषते तस्याः परदारदोषकथनं क्रियते । यथा-परपुरुषपरदारप्रसक्योः स्त्रीपुंसयेोरिव भवेद्दण्डन भण्डन जनता इनादयः परभये नरकगती गतानां तथाऽयः पुत्तलिकालिङ्गमादाय तत उद्वृतानां तिर्यग्मनुय भवग्रहण भूयोऽाप नपुंसकत्वर्द्धाभाग्यप्रभृतयो वा ।
एकस्स व एकस्स व कन्जे दिज्जेत एडर्ड जो उ । ते चैव तत्थ दोसा, वालम्मि य भावसंबंधो ॥ ६६४ ॥ एकस्य वा पूर्वसम्बन्धस्य एकस्य वा - पश्चात्सम्बन्धस्य कार्ये दीयमानं वस्त्रं यः साधुद्धानि तस्य ते एव शङ्कादयः प्रागुक्ता दोषा वाले-वालविषये - भावसम्बन्धो वक्ष्यमाणो भवतीति समासार्थः ।
श्रथैनामेव गाथां विवृणोति - अह सा पुट्ठा पुथ्येव तत्थ बन्धेण वा सरिसमाह ।
Jain Education International
hudk
संकाइया उ तत्थ वि, कडगा य बहुमहिलियाणं ।। ६६५शा अथ-सादात्री पृष्टा सती पूर्वसंबन्धेन यारो मम भ्राता तादृश एव त्वं वर्तसे पश्चात्सम्बन्धेन तु श्वशुर इव भर्तृवसिद्धस्त्वं विलोक्यसे अतोऽई भवतो व त्या इयमभ्यन्तरेण सम्बन्धकार्येव दीयमानं यदि गृहाति तदा एवं शङ्कादयो दोषाः यदि तस्या अविरतिकाया था लमपत्यं किमपि विद्यते तदा स साधुस्तया सह सम्बन्धभावेन प्रतिपन्नः सन् चिन्तयति इदं मे भागिनेयम् । अथ भतया प्रतिपक्षस्ततचिन्तयति पदं मे पुत्रभाण्डम् एमादिको भावे बन्धो भवति, ततश्च प्रतिगमनादयो दोपाः। किच-महिलिकानां बहुभिक्षणकानि केतचानि भवन्ति तेन देवरादिग्रहयोपायेन सम्बन्धमानीय चारित्रात् परिभ्रंशयन्तीति भावः ।
9
यत एवमतः
एयोसविमुकं, वत्थग्गहणं तु होइ कायन्त्रं ।
"
खम उति दुब्बलो चिय, धम्मो ति य होति निहोस ६६६ एतैरनन्तरोदॉर्विमुपायं साधुना कम वति, कथमित्याह - ' खमउ ' त्ति इत्यादि, यदि सादाश्री पृष्टा सती ब्रूयात् क्षपकस्तपस्वी त्वम्, अथवा दुलोऽसि क्षपकतया स्वभावेन वा ततस्ते प्रयच्छामि, यतस्तपस्विने दीयमाने धर्मो भवतीति कृत्वा ददामि एवं ब्रुवति दायकेन तद्वखं लभ्यमानं निर्दोषं भवति । किश्च - आरम्भनियत्ताणं, अकिरांताणं अकारविंताणं । धम्मट्ठा दायव्वं, गिहिदि धम्मे व कथमणाणं ।। ६६७॥ श्रारम्भः- चटकायमईस्तस्मान्निववृत्तानां तथा अक्रीणतांवस्त्रादिक्रयमकुर्वाणानाम् अकारयताम् - श्रारम्भक्रयकारणे परमव्यापारयताम् एवंविधानां धम्मै-धुतचारित्रमेदद्भिये कृतमनसां साधूनां गृहिभिः सर्वारम्भप्रवृतेर्धर्माय कुशलानुबन्धिपुरुषोपार्जनार्थ बखपाचादिकं यथायोग्यं वातव्यमिति बुद्ध्या यत्रोपासकादिर्वत्रेणोपनिमन्त्रयति तस्य ग्रहीतव्यमिति प्रक्रमः ।
तदेवं वस्त्रमुत्पन्नं यावद्गुरूणां समीपे न गम्यते तावकस्याव भवतीति । उच्यतेसंघrse पत्रि, रायणिए तह य ओमराइणिए । जं लब्भति पायोग्गं, राइणिए उग्गहो होइ ।। ६६८ ॥ उपयोगे कायोत्सर्ग कृत्वा भिक्षा संघाटकः प्रविष्टः तत्रैको गरिनको द्वितीयोऽयमगन्निकः । तत्र च यत् प्रायोग्यं संपादकेन लभ्यं तद्यावदाचार्यपादमूलेन सम्यते नासरानिकस्य ज्येष्ठार्यस्यावग्रहो भवति ज्येष्ठास्तस्य स्वामी इति भावः ।
अथ यदुक्तम् " कप्पर से सागारकडे गहा य दोपि उग्गहं अणुचना परिहारं परिहरिलयति तदेतत् । यथा केचिदाचार्यदेशीयाः स्वच्छन्दबुद्धया व्याचक्षते तथा प्रतिपादयति-
दोचं पि उग्गहो नि य के गिल्वेसु दोचमिच्छति । सावय गुरुणो नयॉमो, अशिन्छे पन्छा हरिस्सामो। ६६६ ॥
For Private & Personal Use Only
www.jainelibrary.org