________________
वरच
स्थासि सि क पेटायां-मञ्जूषायामपरस्मिन् वा स्थाने इदमासीत्, तत्र यदि पेठायां किं पृथिव्यादिषु लकायेषु पेटा प्रतिष्ठिता अप्रतिष्ठिता वा, इत्याद्युपयुज्य वाच्यम्-कस्येदं किमासीत्, कुत्रासीत् किं भविष्यतीत्यप्रच्छने बतस्लामपि पृच्छानामकरणे प्रत्येकं चत्वारो लघुकाः ।
( ८४४) अभिधानराजेन्द्रः ।
"
तत्र किमासीदिति पृष्ठे ते गृहस्था अभिदध्युःनिचनियंसण - मजल - धणुस्तवे रायदारिए चेव । सुतत्थजाणिएवं, चउपरियडे तो गहणं ।। ६५० ॥ नित्यनिवसनं - नित्योपभोग्यमेतदासीत् मज्जनकं नाम स्नानान्तरं यत्परिधीयते धौतवस्त्रमित्यर्थः तदासीत् । तथा क्षणः - प्रतिनियतः कौमुदीशक्रमहार्दिकः, उत्सव:पुनरनियतो नामकरणचूडाकरणपाणिग्रहणादिकः । अथवा-यत्र पकान्नविशेषः क्रियते स क्षणः, यत्र तु पक्काजं विनाऽपरो भक्तविशेषः स उत्सवः । क्षणे उत्सवे च परिभुज्यते यत्तत्क्षणोत्सविकं तद्वाऽऽसीत् । तथा राजामास्यमहतमादिभवनेषु गच्छद्भिर्यत् परिभुज्यते तद् राजारिकं तद्वाऽऽसीत् । तत्रैवमुक्ते सूत्रार्थशेन गीतार्थेन चतुर्की - नित्यनिवसनीयादीनां परिवर्तनानां वस्त्रयुगलानां समाहारचतुः परिवर्तनं यथा दृश्यं परिवर्तनमेकतरं वा वस्त्रं ददाति तारशे अन्यस्मिन् व्याप्रियमाणे सति ततो प्रडणं कर्तव्यम् । एतदेव भावयतिविश्वनियंसखियं ति य, अपस्सर पच्छकम्म बहखाई । अस्थि व हंते विप्पर, इयरफुसद्धो य गए ययी ॥ ६५१ ॥ यदि गृहस्थो ब्रूयात् नित्यनिवसनीयमिदमासीत् ततो यदि तस्यापरं नित्यनिवसनीयमस्ति ततः कल्पते, यतोऽ पश्चात्कर्मवहनादम्यस्य नित्यनिवसनीयस्यासत्यभावे यो दोषा भवन्ति, पश्चात् विवक्षितवस्त्रग्रहणानन्तरं कर्मानिववस्त्रस्य कारापण-पश्चात्कर्म, वहनं नाम-अव्याप्रियमासं वस्त्रं तङ्ग्रहमानकं क्रियते, आदिग्रहणात्- क्रीतकृतप्रामित्यादयो दोषाः, अतो यद्यपरं नित्यनिवसनीयमिति तदपि यदि वहमानं व्याप्रियमाणं तदा गृह्यात् । कुत इत्याह-इतरस्मिन् अवमाने स्पर्शनाधौतप्रक्षालनादयो दोषाः । इयमंत्र भावना--यद् वहमानं तस्योपभोगार्थमप्कायेनोपस्पर्शनं कुर्यात्, धावनं वा विदध्यात्, तस्य परिभोगप्रारम्भमुद्दिश्य प्रक्षालनं वा कुर्यात्, आदिग्रहणात्- धूपनवासना. दीनि वा विदधीत । यत एवं ततोऽन्यस्मिन् वहमाने प्रहीतव्यम् ।
अपरिभुक्तमधिकृत्य किमेतद् भविष्यतीति पृष्टः स ब्रूयात्-
Jain Education International
होहि व नियंसखियं, असासइगहलपच्छकम्माई | त्थिन वेविउ गिरह, तहि तुलपवाहखा दोसा ।। ६५२ ॥ वाशब्दः परिभुक्ादपरिभुक्तस्य पक्षान्तरद्योतकः, भविव्यति नित्यनिवसनीयमेतदित्यभिहिते यद्यपरं तादृशं नास्ति ततोऽम्यस्य ताडशस्यासति प्रहले एव पश्चात्कर्मादयो दोषाः । अथास्त्यन्यत् तादृचं खतः कल्पते, तच यद्यपिवमानकं तथापि गृहाति, कुत इत्याह--तु
For Private
वत्थ
स्तत्र प्रवहनादोषाः । किमुक्तं भवति-यदि साधवो गृहम्ति न गृह्णन्ति वा तथापि स गृहीतयोरपरिभुक्तवस्त्रयोरेकतरमात्मप्रयोगेणैव प्रवहयिष्यति ततः साधूनां गृहतामपि न कश्चिद्दोष इति ।
एमेव मणाई, पुच्छा सुद्धे तु सब्बो पेहा । मणिमाई दाइंति व असिद्ध सेहस्सुवादाणं ||६५३ ॥ एवमेव यथा नित्यनिवसनीयमभिहितं तथा मज्जनिकक्षणोत्सविकराजद्वारिकाण्यभिधातव्यानि यदा पृच्छया शुद्धमिति निर्धारितं तदा सर्वतः समन्तात् प्रेक्षेत-निभालयेत्, प्रेक्ष्यमाणे च यदि मत्यादिकं --मलिहिरण्यसुवर्णादिकं किञ्चिदर्थज्ञातमुपनिबद्धमुपलभ्यते तदा भरायन्ते गृहस्थाः । यथा-निरीक्षध्वं समन्तादपि वखमिदम्, यदि मिरीक्षमाणैस्तैः स्वयमेव दृष्टं तदा लष्टम्, नो चेत् ततः साधवो ' दाइंति' ति दर्शयन्ति इदं यौष्माकीणं किमप्युपनिवमस्ति । श्रहैवमभिधीयमाने कथमधिकरणे दोषो न भवतीत्युच्यते, अल्पीयानेवार्य दोषः, अशिष्टे-अकथिते पुनः शैक्षस्थावधावितुकामस्य तत् द्रव्यमुपादानं भवेत् गृहीतत्वात् प्रव्रजेदित्यर्थः श्रगारिलो वा महान्तमुद्दाहं कुर्युः, ver वत्रेण सार्द्ध स्तमितमस्मद्द्रव्यमेभिः भ्रमणैः, तत एवं प्रभूततरो दोषो मा भूदिति कथ्यते । उपसंहरन्नाह
एवं तु गविद्वे, भायरिया दिति जस्स जं नत्थि । समभागे कसु व, जह राइथिया भवे बीओ ||६ ५४ ॥ एवमुक्तप्रकारेणैव वस्त्रेषु गवेषितेषु यथासंभवं लब्धेषु च गुरूणां समीपमागम्य यथावदालोच्य वस्त्राणि विधिवद्दर्शयति, ततः आचार्या यस्य साधोर्यज्जघन्यं मध्यमम् उत्कृष्टं या वस्त्रं नास्ति तस्मै तद्ददतीति प्रथमः प्रकारः । पञ्चा द्वितीयसः समेषु - तुल्येषु भागेषु कृतेषु साधूनां संख्यामनुमाय प्रेमाशङ्कतया वस्त्रेषु विभष्विति भावः । वाशब्दः प्रकारान्तरद्योतेन यथा रत्नाधिकः तस्मै प्रथमं दीयते इत्ययं भवेत् द्वितीयो दानप्रकारः, इत्युक्तौ वस्त्रकल्पिकः । पृ० १ ० १ प्रक० । नि०यू० । दर्श० । पं० भा० । पं० चू० ।
(१३) साम्प्रतमुत्तरगुणानधिकृत्याह
से भिक्खु वा भिक्खुणी वा से अ पु वत्थं जाणेजा असंजय भिक्खुपडियाए कीयं वा घोयं वा रतं वा घट्टं वा म वा संम सम्पधूमितं वा तहृप्पगारं वत्थं अपुरिसंतरकडं० जाव यो पडिग्गाहेआ ग्रह पुग एवं जायेजा पुरिसंतरकर्ड • जान पडिग्गाहेजा । (सू०-१४४ )
'से' इत्यादि, साधुप्रतिइया - साधुमुद्दिश्य गृहस्थेन फीसधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात् पुरुषान्तरस्वीकृत तु गृह्णीयादिति पिण्डार्थः । श्राचा० २६० १ चू० ५ ० १ ३० । याज्ञावस्त्रं निमन्त्रणावस्त्रं वा याचेत इति । (" निग्गंथा णं च गाहाबरकुलं " ३९ इत्यादि सूत्रम्' उबहि ' शब्दे द्वितीयभागे १०७८ पृष्ठे सामान्यतो व्याख्यातम् । )
Personal Use Only
www.jainelibrary.org