________________
वत्थ अभिधानराजेन्द्रः।
पत्थ अथ भ्रष्टभ्रमणच्छन्नद्वारद्वयमाह
स्तृतीयवेदोदयो भुक्तस्य हस्तात् गृहतां चत्वारो लघुकाः जइ रजानो भट्ठो, किं चीरेहिं पि पिच्छ एयाणि ।
श्राज्ञाभङ्गादय प्रान्मपरोभयसमुत्थाश्च दोषाःया धाबी सा
ऽभिधीयते,मा ते स्वामिकुलस्य स्वामिनो गृहस्य सत्कं भवेअच्छिमहं साभरगा, मा हिरेज त्ति पब्बइओ ॥६४१।।
त् । स्नुषां-वधू भणन्ति, यथा मध्यमा स्त्री भाणिता मा ते राजपदच्युतः प्राह-यद्यहं राज्याद्मएः तत् किं चीरे
पत्युर्देवरस्य वा सम्बन्धि भवेत् । भ्योऽपि, नैवेत्यर्थः । पश्यन-अवलोकयत एतानि मद्गृहे भूयांसि वासांसीति त्रुवन् हस्तसंज्ञया दर्शयति । श्रमणः पृ
दोण्हं पि अ जुयलाणं, जहारिहं पुच्छिऊण जइ बहुणो। कछनोऽथाह-सन्ति मम पार्श्व बहवः ' साभरग 'ति गिएहंति तो तेसिं, मुच्छा सुद्धे अणुभायं ॥ ६४६ ॥ देशीवचनम् , रूपकास्तेऽवमा राजकुलादिना हियेरन्नित्यह इह द्वे युगले नाम बालयुगलं वृद्धयुगलं च । बालप्रवजितः-शाक्यतापसपरिव्राजकाजीवकाख्यानां श्रमणा- युगलं बालो बालिकाः, वृद्धयुगलं वृद्धो वृद्धा वा तयोईयोनामन्यतमः संवृत्त इत्यर्थः ।
रपि युगलयोर्यथाहे-यथायोग्य स्वरूप पृष्ट्वा प्रत्ययिकपुरुषअथ स्तेनको यद् ब्रूयात् , तदाह
मुखेन च निश्चित्य यदि प्रभवस्ते बालादयस्ततो गृहन्ति अच्छि में घरे वि वत्था, नाहं वत्थाई साहु चोरेमि ।
तेषां हस्तात् । अथ न प्रभवस्तदा यत्पितृपुत्रादिप्रभुस्तस्य
समीपे यथाऽऽपृच्छय किं गृह्यतां न वेति तथा शुद्धं गृह्यतां सुदु मुणिअं व तुब्भे, किं पुच्छह किं च हं तेणो ।६४२।।
निर्विकल्पमित्यनुमत्या निःसन्दिग्धे कृते ग्रहणमनुज्ञातम् । सन्ति मे मम गृहे वस्त्राणि अत एव हे साधो नाहं वस्त्राणि
तूपति देते मा ते, कुसीलते तेसु तूरिए मा ते । चोरयामि, यद्वा सुष्ठु-शोभनं मुणितम्-परिक्षातं युष्माभिः,
एमेव भोगिसेवग, तेखा उ चउबिहो इणमो॥६४७॥ यथाऽहं स्तेनः! को नाम साधून मुक्त्वाऽपरो ज्ञास्यति,तदहं सत्यं स्तेनः, न पुनः साधूनामर्थाय चोरयामि । अथवा
तूर्यपतिनंटमहत्तरस्तास्मन् ददति भएयते, मा ते कुशीलयूयं किं पृच्छथ, यस्य वा तस्य वा भवतु यूयं गृहीत । यद्वा
वानां सत्कं भवेत् , तेषु कुशीलेषु ददत्सु मा युकिमहं स्तेनो येन यूयं कस्येति पृच्छथ । अत्रापि समाधानं
ष्माकं तूर्यिकस्य तूर्यपतेर्भवेत् , एवमेव-तूर्यपतिकुशोलेहप्राग्वत्।
प्रकारेणैव भोगिकसैवकयोरपि वाच्यम् , यदि सेवकोअथ कस्येति पृच्छति-प्रवृद्धामेव द्वारान्तरप्रतिपादि
ददाति तदा वक्तव्यम् , मा ते भोगिकस्य स्वामिनः स्वाधीनं
भवेत् । भोगिके दातरि वाच्यम् ,मा युष्माकं सेवकस्य सम्बकामिमां गाथामाह
न्धि भवतु । स्तेनखरूपमाह-स्तेनः पुनश्चतुर्विधोऽय वक्ष्यमाइत्थी-पुरिस-नपुंसग, धाई-मुण्हा य होइ बोधव्या ।
गलक्षणः। बाले अ वुड्डजुगले, तालायर-सावए तेणे ॥ ६४३ ॥
चातुर्विध्यमेवाहस्त्रीपुरुषनपुंसकधात्रीस्नुषा च भवति बोद्धव्या ततो बा- सग्गामपरग्गामे, सदेस परदेस होइ उड्डाप्रो । लयुगलं वृद्धयुगलं तालाभिश्चरन्तीति तालाचरा-नटाः मूलं छेत्रो छम्मा-समेव गुरुगा य चत्तारि ।। ६४८ ॥ सेवकः स्तेनश्च प्रतीतः, इति द्वारगाथासमासार्थः ।
यस्मिन् ग्रामे साधवः स्थिताः सन्ति स स्वग्रामस्तस्मिन् व्यासार्थ प्रतिद्वारं बिभणिषुराह
यः स्तैन्यं करोति स स्वप्रामस्तेनः, तदपेक्षया अपरस्मिन् तिविहित्थी थेरेहि, भणंति मा होज तुझ जायाणं । । प्रामे स्तैन्यं कुर्वन् परप्रामस्तेनः । स्वदेशे-विवक्षितसाधुमज्झिमया पइदेवर-कलं मा थेरभाईणं ॥ ६४४ ॥ | विहारविषयभूते विषये चौर्य कुर्वाणः स्वदेशस्तेनः, तदपेत्रिविधा स्त्री, तद्यथा-स्थविरा, मध्यमा , कन्या च। तत्र
क्षया अपरक देशे चौरिकां विदधानः परदेशस्तेनः । एतेषु स्थविरादिस्त्री भणन्ति-मा भूयाजातानां-पुत्राणां सत्कमिदं
गृह्णतामुडाहः प्रवचनलाघवं भवति, अहो मी लुग्धशिरोघस्त्रं तेन वयं कस्येति पृच्छामः इति योजना सर्वत्र कर्तव्या।
ममयस्तपस्विनो यदेवं स्तेनाहृतानि वस्त्राणि गृहानाः रामध्यमा भण्यन्ते-मा भूत्तष पतिदेवरयोः सत्कम् , कन्यां-कु
जविरुद्धमपि तथाऽपेक्षन्ते इति । तेषु प्रायश्चित्तभाह-मूलमि' मारी भणन्ति, मा भूत्तव स्थविरः-पिता भ्राता प्रतीतः
त्यादि स्वग्रामस्तेने गृह्णतां मूलम् , परप्रामस्तेने छेदः, स्वदेशतयोरिति ।
स्तेने षण्मासा गुरुकाः, परदशस्तेने चत्वारो गुरुकाः, यथाएमेव य पुरिसाण वि, पंडगपडिसेविसानि प्राणं ते ।
क्रमदूरतरमस्तैन्यदोषत्वादिति भावः। तदेवं व्याख्याता इत्थी
पुरिस' इत्यादिद्वारगाथा । तद्वयाख्याने च समर्थितं कस्येति सामियकुलस्स धाई,सुण्हं जह मज्झिमा इत्थी ॥६४५॥
पृच्छाद्वारम् । एवमेव च यथा स्त्रीणा तथा पुरुषाणामपि स्थविरमध्यमत
अथ किमासीदिति पृच्छाद्वारमाहरुणभेदस्त्रैविध्यं द्रष्टव्यम् । स्थविरपुरुषो भएयते, मा तव पुत्राणां कलत्रस्य वा सत्कं वस्त्रं भवेत् । मध्यमोऽभिधीयते,
एवं पुच्छा सुद्धे, किं आसि इमं तु जंतु परिभुत्तं । मा भूतव भ्रातृणां पत्न्या वा संबन्धि । तरुण उच्यते
किं होहिइ त्ति अह तं,कत्थासि अ पुच्छणे लहुगा।६४६। मा तब पितुर्मातु तृणांचास्वाधीनं भवेत् ,पराइको नपुंसकः एवं-अमुना प्रकारेण कस्येति पृच्छया शुद्ध निर्दोषे नि'पडिसेवि 'त्ति अकारप्रश्लेषादप्रतिसेवी तृतीयवेदोदय-1 गीत सति यत्परिभुक्तम् भुक्कपूर्व तत् पृच्छयते, किमिरहितोऽसंक्लिष्ट इत्यर्थः, तस्य ग्रहीतुं कल्पते । स चाभिधी-| दं वस्त्रमासीत् युष्माकं कीरशमुपयोगमागतवदित्यर्थः यते मा ते निजानां सम्बन्धिनामिदं वस्त्रं भवेत् यः पुन- यत्पुनरिह अपरिभुत तत्पृच्छयते, किमेतद्भविष्यतीति 'क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org