________________
(८३१) बबिहपुंगव अभिधानराजेन्द्रः।
वत्तब्वया अ०। “भवणाश्रो गिग्गश्रो वरिहपुंगवो" वृष्णिपुंगवो ने- तस्माद्-भूमि-जाल-वहिषु प्रत्यक्षेषु तव सौम्य ! संशयो न मिकुमारः। उत्त०२२ अ०।
युक्तः, यथा स्वस्वरूपे । तथा, अनिलोऽपि प्रत्यक्ष एव, गुणबतन-बदम-न । “तदोस्तः "॥ ८ । ४ । ३०७ ॥ इति | प्रत्यक्षत्वात्, घटवत् , ततस्तत्रापि न संशयो युक्तः । भवपैशाच्यां दस्य तः । मुखे, प्रा० ४ पाद ।
तु बा, अनिला-काशयोरप्रत्यक्षत्वन संशयः, तथाऽप्यसौ बति-वाच-स्त्री० । द्रव्यश्रुते, भ०१६ श०३ उ०। नयुक्तः, अनुमानसिद्धत्वातयोरिति ॥ १७४८ ॥ बतिमिस्स-व्यतिमिश्र--वि०। सम्मिलिते , " तिमिस्सं
तत्रानिलविषयं तावदनुमानमाहहु रत्था" प्राचा०२ श्रु०१चू० ११०३ उ०।
पत्थि अदिस्सापाइय, फरिसणॉईणं गुणी गुणत्तपत्रो । वतु-देशी-निवहे, दे० ना०७ वर्ग ३२ गाथा ।
रूवस्स घडो न्च गुणी, जो तेसिं सोऽनिलो नाम :१७४६। वत्त-व्यक्त-त्रि० । प्रकटे, द्वा० ११ द्वा० । प्रति०। स्फुटे,विशे। य पतेऽदृश्येन केनाप्यापादिता-जनिताः स्पर्शादयस्ते विप्रा० म० । स्पष्टे, जी० १ प्रति० । सूत्र० । अभि- धमानगुणिनः, गुणत्वात् , आदिशब्दाच्छन्दस्वास्थ्य-कम्पा व्यक्तार्थे, प्रतिपादितार्थे, पो०१ विव० । अक्षरस्यरस्फुटक- गृह्यन्ते, एतेऽपि हि वायुप्रभवाद् वायुगुणा पव । इह ये रणत्वात् । ( स्था० ७ ठा०३ उ०1) स्फुटार्थे सूत्रादौ, अनु०। गुणास्ते विद्यमानगुणिनो दृष्टाः, यथा घटरूपादयः, यश्चैषां पञ्चमहाभूतं प्रति सन्दिहाने श्रीवीरजिनेन्द्रसमीपे प्रव- स्पर्शशब्दस्वास्थ्यकम्पानां गुणी स वायुः, तस्मादस्त्यसाजिते स्वनामख्याते चतुर्थे गणधरे विशे०।
विति ॥ १७४६॥ अथ चतुर्थस्य व्यक्तगणधरस्य वक्तव्यतामभिधित्सुराह
आकाशसाधकमनुमानमाहते पब्वइए सोउं, वियत्तु आगच्छई जिणसगासं । अस्थि वसुहाइभाणं, तोयस्स घडो ब्व मुचिमत्ताओ। बञ्चामिण वंदामि, वंदित्ता पज्जुवासामि ॥१६८७॥ ज भूयाणं माणं, तं वोमं वत्त! मुव्वत्तं ॥ १७५०॥ एवं विचिन्त्य व्यक्तनामा द्विजोपाध्यायः समागतो भगवतः अस्ति वसुधा-जला-ऽनल-वायूनां भाजनमाधारः, मू. समीपम् , ततो भगवता किं कृतम् ? इत्याह
र्तिमस्वात् , तोयस्य घटवत् , यच्च तां भाजनं तदायुष्मन्!
व्यक्त! सुव्यक्तं व्योमेति । यदि च-साध्यैकदेशता रष्टान्तस्य आभट्ठो य जिणेणं, जाइ-जरा-मरणविप्पमुक्केणं । .
कश्चित् प्रेरयति, तदेत्थ प्रयोगः-विद्यमानभाजना पृथिवीनामेण य गोत्तेण य, सवण्णू सव्वदरिसीणं।।१६८८।।
मूर्तत्वात् , तोयबत् । तथा-आपः, तेजोवत् । तेजश्च , व्याख्या पूर्ववदिति ॥ १६८८ ॥
वायुवत् , वायुश्च, पृथिवीवदिति ॥ १७५० ॥ विशे०। अथ भाष्यम्
वृत्त-त्रि० । अतिक्रान्ते, दश० १ ०। प्रव०। भृएसु तुझ संका, सुविणय-माभोवमाई होज ति।
व्याप्त-त्रि० । पूर्णे, श्रा०म०१०। न वियारिजंताई, भयंति ज सव्वहा जुत्तिं ॥१६६०॥
वत्तक्खा व्यक्त्यख्या-स्त्री० । एकस्याहंतः प्रतिष्ठायाम, भूयाइसंसयामो, जीवाइसु का कह त्ति ते बुद्धी। ध०२ अधिक। तं सबसुम्मसंकी, मन्त्रसि मायोवमं लोयं ।। १६६१॥ वत्तण-वर्तन-न० । पालने,सूत्र०१ श्रु०७० अस्यत्र पात. श्रायुष्मन् ! व्यक्त ! भूतेषु भवतः संदेहः, यतः स्वप्नोपमानि ने. आचा०२ श्रु०३ चू० । मायोपमागि वैतानि भवेयुरिति त्वं मन्यसे । यथा हि स्वप्ने वत्तणय-वर्तनक-न० । बालानामधीयानानां वार्ताकरणे, किल काश्चद् निः स्वोऽपि निजगृहाङ्गणे गजघटा-तुरणनि- | विशे। वह-मणिकनकराश्यादिकमभूतमपि पश्यति,मायायां चन्द्र- वत्तणा-वर्तना-स्त्री० । नवपुराणादिना रूपेणाभधने, विशेः । जालविलसितरूपायामविद्यमानमपि कनक-मणि-मौक्तिक
पं० चू० । प्राग्गृहीतस्यैव सूत्रादेस्थिरस्य गुणने, प्रा० म०१ रजन-भाजनाऽऽराम-पुष्प-फलादिकं दृश्यते, तथैतान्यपि
| अ०। प्रा०चू०। भूतान्येवं विधान्येवेति मन्यसे, यद्-यस्माद् विचार्यमाणा
चायमाणा- वत्तणी-वर्तनी-स्त्री०। मार्गे, विशे०। न्येतानि सवथैव न काश्चिद युक्ति भजन्ते-सहन्ते । भूतेषु
वत्तणुवत्त-वृत्तानुवृत्त-न० । वृत्तिमतिकान्तमनुवर्तमानेन च संशये जीव-पुण्य-पापादिषु किल का बार्ता, भूतविका
शायत इति वृत्तानुवृत्तम् । धर्तमानहेतुके भूतानुमाने , राधिष्ठानत्वान् तेषाम् ? इति तव बुद्धिः । तस्मात् सर्वस्यापि
दश०१०। भूत-जीवादिवस्तुनस्वदभिप्रायेणाभावात् सर्वशून्यताशङ्की
वत्तद्ध-दशी-सुन्दरे बहुशिक्षिते च, देना०७ वर्ग गाथा त्यं निरवशेषमणि लोकं मायोपमं स्वमेन्द्रजालतुल्यं मन्यस गत ॥
विश० । (यकिशान व्यकचेतोग-वत्तब-वक्रव्य-त्रि०। कथयितव्य, सूत्रधार ना 'भाव 'शब्दे पञ्चमभागे ४६१ पृष्ठ व्यक्क्रीकृता।) विशे० । प्रशा० । प्रश्न ।। तदेवं युक्रिभिः शून्यतामपाकृत्य भगवान् वत्तव्यया-वक्तव्यता-स्त्री० । अध्ययनादिषु प्रत्यवयव यथा यक्रं शिक्षयन्नाह
सम्भवं प्रतिनियतार्थकथने । पनखेसन जुत्तो, तुह भूमि-जला-ऽनलेसु संदेहो।
अनुवक्तव्यताद्वारं निरूपयितुमाहअनिलाऽऽगामेसु भवे.सोऽविन जुनोऽणुमाणाओ।१७४८।। से किंतं वत्तव्यया?, वत्तव्यया तिविहा पहलत्ता,तं जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org