________________
वएणपरिणाम अभिधानराजेन्द्रः।
बरिह पुंगव परिणतिः । द्रव्यादिसंयोगपरिणतो, सूत्र० १ श्रु० १ ० १ | यो भवति तं प्रतिहन्ता भवति युक्त्यादिभिस्तं निषेधयिता उ।स्था।
इत्यर्थः२, वर्मवादिन प्रति प्राचार्यादीनां गुणग्राहकं प्रति बूं. वामफरिसजुत्त-वर्मस्पर्शयुक्त-त्रि० । प्रधानवर्णस्पर्श, भ०६ हयिता प्रशंसाकर्तुहर्षवृद्धिकरो भवति यथा-"जो आणइ अ. श० ३३ उ०
•स्स गुणं, सो लोए तस्स प्रायरं कुणड ।” तथा-गुणिनि वाममंत-वर्णवत-त्रि० । प्रशंसायामतिशायने वा मतुप् । प्रश- .गुणज्ञो रमते, नागुणशीलस्य गुणिनि परितोपः । अतिरति स्तवसे, अतिशयितवर्णे च । स्था० ४ ठा०४ उ० । सूत्र।
सपा बनात् कमल, न दर्दुरस्त्वेकवासेऽपि ॥ १॥ तथा-"गुणिप्राचा
नि गुणनो रमते, इतरः... कस्तुं वराकः । सरसिजपरिवएणय-देशी-श्रीखण्डे, दे० ना.७ वर्ग ३७ गाथा । | 'मलरसिको, मधुपयुवा नतु वः काकः ॥३॥'' इत्यादिमिः,
| आत्मनः स्वयं वृद्धा प्राचार्यादयस्तेषां सेवी इङ्गिताकारैः त. वरमवाइ (म्)-वर्णवादिन-वि० । श्लाघावादिनि, व्य०
थाविधं शात्वा कारकः। सेत्तमित्यादि व्यक्तम् । दशा०४० १०।
वरणादेसि(ण)-वर्णादेशिन-पुं० । वण्यते प्रशस्यते येन स वणवाय-वर्णवाद-पुं० । श्लाघायाम् , पश्चा०विव० । गुण
| वर्णः । साधुकारादेशिनि वणाभिलाषिणि, प्राचा०१ थु०५ ग्रहणे, ध०३अधि। प्रव० । (अधर्मस्य वर्णवादोन कर्त्तव्य
१०३ उ०। इति 'अहम्म' शब्दे प्रथमभागे ८६२ पृष्ठे उक्तम् ।)
वस्मावास-बर्मावास-पुं० । वर्णः-श्लाघा यथावस्थितस्वरूपंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति,
पकीर्तनं तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णावासः। तं जहा-अरहंताणं वन्नं बदमाणे. जाव विवक्कतवबंभ- |
वर्णकनिवेश, जी० ३ प्रति० ४ अधि० । प्रा० म०। रा०। चेराणं देवाणं वन्न वदमाणे । (सू०-४२६)
प्रति० । भ०। अईतां वर्णवादो यथा-" जियरागदोसमोहा, सव्वग्नू । वर्णकव्यास-पुं० । वर्णकविस्तरे, भ०१४ २०६ उ०। तियसनाहकयपूया। अञ्चतसञ्चवयणा,सिवगइगमणा जयात वलिय-वर्णित-त्रि० । प्ररूपिते, उत्त०५ अ० । उपदिष्टे, प्रा. जिला ॥१॥” इति अर्हत्प्रणीतधर्मवर्णो यथा-" वत्युपयासणसूरी, अइसयरयणाण सायरो जयह । सव्वजयजीय
| व०१०। कथिते, दश०१० अ०। व्याख्याते,विशे० । निक बंधुर-बंधू दुविहोऽवि जिणधम्मो ॥१॥" प्राचार्यवर्ण- | चू० । सूत्र० । अनु० । स्था० । प्राचा। वादो यथा-" तेसिं नमो तेसिं नमो, भावेण पु- वोऊण-वर्णयित्वा-स्त्री० । व्याख्यायेत्यर्थे, व्य०३ उ० । यो वि तेसि चेव नमो। अणुवकयपरहियरया, जे नाणं देति भव्वाणं ॥ १ ॥" चतुर्वर्णश्रमणसंघवर्णो यथा
वस्तुं-वर्णयितुम्-अव्य० । प्रतिपादयितुमित्यर्थे, प्रा० म० "एयम्मि पूश्यम्मि य, नत्थि तयं जं न पश्य होइ । भुवणे वि । १०।। पअणिजो.न गुणी संघाउ जं अन्नो ॥१॥"देववर्ग-वधिह-वृष्णि-पुं० । “सूक्ष्म-न-रण-स्न-ह-हु-क्षणां रहः " यादो यथा-"देवाण अहो सील, विसविसमाहिया वि | ॥२१७५॥ इति संयुक्तस्य पणभागस्य गकाराकान्तो जिणभवणे । अग्छरसाहिं पि समं, हासाई जेण न क- | हकारः । प्रा० । अन्धकवृष्णिनराधिपे, पा० । रिति ॥१॥" स्था० ५ ठा०२ उ० ।
बरि-पुं० । अभ्यन्तरदक्षिणायाः कृष्णराजेर्वैरोचनविमानवावसवीसह-वर्णविंशति-स्त्री० । वर्णेनोपलक्षिता विंशतिरिति । सिनि लोकान्तिकदेवे, स्था० ८ ठा० ३ उ० । अग्नी, शा० । वर्णाः५ गन्धी २ रसाः ५ स्पर्शाः इत्येवं विंशती, कर्म०५ | आ० म०। प्रव० । "धूमद्धश्रो हुअषहो बिहाबसू पायो कर्म०। (वर्णादीनां भेदाः स्वस्वस्थाने)
सिही वही" पाइ० ना० ६ गाथा । वस्मसंजलणा-वर्णसंचलना-स्त्री० । तीर्थकरादीनां सद्भूतः पणिहदसा-वृष्णिदशा-स्त्री०।" नाम्न्युत्तरपदस्य वे" ति गुणोत्कीर्तनायाम , दश० ६ ०१ उ० ।
लक्षणवशादादिपदस्यान्धकशब्दरूपस्य लोपः । ततोऽयं साम्प्रतं वर्णसंज्वलनतां पिपृच्छिषुरिदमाह
परिपूर्णः शब्दः अन्धकवृष्णिदशा इति, अयं चान्वर्थः-- से किं तं वस्मसंजलणता?,वएणसंजलणता चउचिहा प
अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णयः,
तेषां दशाः अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु मत्ता, तं जहा-पाह-भव्वाणं वरमवायी भवति, अवलवा
ग्रन्थपद्धतिषु वर्यन्त ता अन्धकवृष्णिदशाः,अथवा-अन्धक तिं पडिहणित्ता भवति, वरणवातिं असुबंहिता भवति, आ
वृष्णिवक्तव्यताप्रतिपादिका दशा:-अध्ययनामि अन्धकवृयवनसेवी यावि भवति । सेत्तं वामसंजलणता। प्णिदशाः, प्राह च चूर्गिणकृत्-" अंधकवरिहणो 'से कितमि त्यादि, प्रश्नसूत्रं व्यक्तम् प्राचार्य श्राह-वर्णसं.
जे कुले अन्धसद्दलोवाश्रो वरिहणो भणिया, तेसि
चरियं गती सिज्मणा य जत्थ भणिया ता परिहदासाज्वलनता चतुर्विधा प्रसप्ता, तद्यथा-यथा भव्याना वर्णवादा
श्रो, दस सि अवस्था अज्झयणा वा' इति । नं० । अन्धभवति १ अवर्णवादिनं प्रतिहन्ता भवति २ वर्णवादिनम् अनुहयिता भवति३आत्मवृद्धसेवी चापि भवति ४. तत्रय कवृष्णिनराधिपवक्तव्यताप्रतिपादक ग्रन्थविशेषे.पा-निरथा भव्यानामग्रे प्राचार्यस्य गुणजात्यादयस्तेषां वर्णवादी प्र- यावलिकाश्रुतस्कन्धान्तर्गते स्वनामख्याते पञ्चमवर्ग, नि।
शंसाकथको भवति १, अवर्मवादी प्राचार्यादीनामयशोषादी वहिपुंगव-वृष्णिपुङ्गव-पुं० । यदुप्रधाने, शा० १ श्रु० १६ Jain Education International For Private & Personal Use Only
www.jainelibrary.org